sutta » an » an10 » Aṅguttara Nikāya 10.87

Translators: sujato

Numbered Discourses 10.87

9. Theravagga
9. Senior Mendicants

Nappiyasutta

Disciplinary Issues

Tatra kho bhagavā kālaṅkataṁ bhikkhuṁ ārabbha bhikkhū āmantesi:
There the Buddha addressed the mendicants concerning the mendicant Kalandaka:

“bhikkhavo”ti.
“Mendicants!”

“Bhadante”ti te bhikkhū bhagavato paccassosuṁ.
“Venerable sir,” they replied.

Bhagavā etadavoca:
The Buddha said this:

“Idha, bhikkhave, bhikkhu adhikaraṇiko hoti, adhikaraṇasamathassa na vaṇṇavādī.
“Firstly, a mendicant raises disciplinary issues and doesn’t praise the settlement of disciplinary issues.

Yampi, bhikkhave, bhikkhu adhikaraṇiko hoti adhikaraṇasamathassa na vaṇṇavādī, ayampi dhammo na piyatāya na garutāya na bhāvanāya na sāmaññāya na ekībhāvāya saṁvattati.
This quality doesn’t conduce to fondness, respect, esteem, harmony, and unity.

Puna caparaṁ, bhikkhave, bhikkhu na sikkhākāmo hoti, sikkhāsamādānassa na vaṇṇavādī.
Furthermore, a mendicant doesn’t want to train, and doesn’t praise taking up the training. …

Yampi, bhikkhave, bhikkhu na sikkhākāmo hoti sikkhāsamādānassa na vaṇṇavādī, ayampi dhammo na piyatāya na garutāya na bhāvanāya na sāmaññāya na ekībhāvāya saṁvattati.

Puna caparaṁ, bhikkhave, bhikkhu pāpiccho hoti, icchāvinayassa na vaṇṇavādī.
Furthermore, a mendicant has corrupt wishes, and doesn’t praise getting rid of wishes. …

Yampi, bhikkhave, bhikkhu pāpiccho hoti icchāvinayassa na vaṇṇavādī, ayampi dhammo na piyatāya na garutāya na bhāvanāya na sāmaññāya na ekībhāvāya saṁvattati.

Puna caparaṁ, bhikkhave, bhikkhu kodhano hoti, kodhavinayassa na vaṇṇavādī.
Furthermore, a mendicant is irritable, and doesn’t praise getting rid of anger. …

Yampi, bhikkhave, bhikkhu kodhano hoti kodhavinayassa na vaṇṇavādī, ayampi dhammo na piyatāya na garutāya na bhāvanāya na sāmaññāya na ekībhāvāya saṁvattati.

Puna caparaṁ, bhikkhave, bhikkhu makkhī hoti, makkhavinayassa na vaṇṇavādī.
Furthermore, a mendicant denigrates others, and doesn’t praise getting rid of denigration. …

Yampi, bhikkhave, bhikkhu makkhī hoti makkhavinayassa na vaṇṇavādī, ayampi dhammo na piyatāya na garutāya na bhāvanāya na sāmaññāya na ekībhāvāya saṁvattati.

Puna caparaṁ, bhikkhave, bhikkhu saṭho hoti, sāṭheyyavinayassa na vaṇṇavādī.
Furthermore, a mendicant is devious, and doesn’t praise getting rid of deviousness. …

Yampi, bhikkhave, bhikkhu saṭho hoti sāṭheyyavinayassa na vaṇṇavādī, ayampi dhammo na piyatāya na garutāya na bhāvanāya na sāmaññāya na ekībhāvāya saṁvattati.

Puna caparaṁ, bhikkhave, bhikkhu māyāvī hoti, māyāvinayassa na vaṇṇavādī.
Furthermore, a mendicant is deceitful, and doesn’t praise getting rid of deceitfulness. …

Yampi, bhikkhave, bhikkhu māyāvī hoti māyāvinayassa na vaṇṇavādī, ayampi dhammo na piyatāya na garutāya na bhāvanāya na sāmaññāya na ekībhāvāya saṁvattati.

Puna caparaṁ, bhikkhave, bhikkhu dhammānaṁ na nisāmakajātiko hoti, dhammanisantiyā na vaṇṇavādī.
Furthermore, a mendicant doesn’t pay attention to the teachings, and doesn’t praise attending to the teachings. …

Yampi, bhikkhave, bhikkhu dhammānaṁ na nisāmakajātiko hoti dhammanisantiyā na vaṇṇavādī, ayampi dhammo na piyatāya na garutāya na bhāvanāya na sāmaññāya na ekībhāvāya saṁvattati.

Puna caparaṁ, bhikkhave, bhikkhu na paṭisallīno hoti, paṭisallānassa na vaṇṇavādī.
Furthermore, a mendicant is not in retreat, and doesn’t praise retreat. …

Yampi, bhikkhave, bhikkhu na paṭisallīno hoti paṭisallānassa na vaṇṇavādī, ayampi dhammo na piyatāya na garutāya na bhāvanāya na sāmaññāya na ekībhāvāya saṁvattati.

Puna caparaṁ, bhikkhave, bhikkhu sabrahmacārīnaṁ na paṭisanthārako hoti, paṭisanthārakassa na vaṇṇavādī.
Furthermore, a mendicant is inhospitable to their spiritual companions, and doesn’t praise hospitality.

Yampi, bhikkhave, bhikkhu sabrahmacārīnaṁ na paṭisanthārako hoti paṭisanthārakassa na vaṇṇavādī, ayampi dhammo na piyatāya na garutāya na bhāvanāya na sāmaññāya na ekībhāvāya saṁvattati.
This quality doesn’t conduce to fondness, respect, esteem, harmony, and unity.

Evarūpassa, bhikkhave, bhikkhuno kiñcāpi evaṁ icchā uppajjeyya:
Even though a mendicant such as this might wish:

‘aho vata maṁ sabrahmacārī sakkareyyuṁ garuṁ kareyyuṁ māneyyuṁ pūjeyyun’ti, atha kho naṁ sabrahmacārī na ceva sakkaronti na garuṁ karonti na mānenti na pūjenti.
‘If only my spiritual companions would honor, respect, esteem, and venerate me!’ Still they don’t honor, respect, esteem, and venerate them.

Taṁ kissa hetu?
Why is that?

Tathāhissa, bhikkhave, viññū sabrahmacārī te pāpake akusale dhamme appahīne samanupassanti.
Because their sensible spiritual companions see that they haven’t given up those bad unskillful qualities.

Seyyathāpi, bhikkhave, assakhaḷuṅkassa kiñcāpi evaṁ icchā uppajjeyya:
Suppose a wild colt was to wish:

‘aho vata maṁ manussā ājānīyaṭṭhāne ṭhapeyyuṁ, ājānīyabhojanañca bhojeyyuṁ, ājānīyaparimajjanañca parimajjeyyun’ti, atha kho naṁ manussā na ceva ājānīyaṭṭhāne ṭhapenti na ca ājānīyabhojanaṁ bhojenti na ca ājānīyaparimajjanaṁ parimajjanti.
‘If only the humans would put me in a thoroughbred’s place, feed me a thoroughbred’s food, and give me a thoroughbred’s grooming.’ Still the humans wouldn’t put them in a thoroughbred’s place, feed them a thoroughbred’s food, or give them a thoroughbred’s grooming.

Taṁ kissa hetu?
Why is that?

Tathāhissa, bhikkhave, viññū manussā tāni sāṭheyyāni kūṭeyyāni jimheyyāni vaṅkeyyāni appahīnāni samanupassanti.
Because sensible humans see that they haven’t given up their tricks, bluffs, ruses, and feints.

Evamevaṁ kho, bhikkhave, evarūpassa bhikkhuno kiñcāpi evaṁ icchā uppajjeyya:
In the same way, even though a mendicant such as this might wish:

‘aho vata maṁ sabrahmacārī sakkareyyuṁ garuṁ kareyyuṁ māneyyuṁ pūjeyyun’ti, atha kho naṁ sabrahmacārī na ceva sakkaronti na garuṁ karonti na mānenti na pūjenti.
‘If only my spiritual companions would honor, respect, esteem, and venerate me!’ Still they don’t honor, respect, esteem, and venerate them.

Taṁ kissa hetu?
Why is that?

Tathāhissa, bhikkhave, viññū sabrahmacārī te pāpake akusale dhamme appahīne samanupassanti.
Because their sensible spiritual companions see that they haven’t given up those bad unskillful qualities.

Idha pana, bhikkhave, bhikkhu na adhikaraṇiko hoti, adhikaraṇasamathassa vaṇṇavādī.
Next, a mendicant doesn’t raise disciplinary issues and praises the settlement of disciplinary issues.

Yampi, bhikkhave, bhikkhu na adhikaraṇiko hoti adhikaraṇasamathassa vaṇṇavādī, ayampi dhammo piyatāya garutāya bhāvanāya sāmaññāya ekībhāvāya saṁvattati.
This quality conduces to fondness, respect, esteem, harmony, and unity.

Puna caparaṁ, bhikkhave, bhikkhu sikkhākāmo hoti, sikkhāsamādānassa vaṇṇavādī.
Furthermore, a mendicant wants to train, and praises taking up the training. …

Yampi, bhikkhave, bhikkhu sikkhākāmo hoti sikkhāsamādānassa vaṇṇavādī, ayampi dhammo piyatāya garutāya bhāvanāya sāmaññāya ekībhāvāya saṁvattati.

Puna caparaṁ, bhikkhave, bhikkhu appiccho hoti, icchāvinayassa vaṇṇavādī.
Furthermore, a mendicant has few desires, and praises getting rid of desires. …

Yampi, bhikkhave, bhikkhu appiccho hoti icchāvinayassa vaṇṇavādī, ayampi dhammo …pe… ekībhāvāya saṁvattati.

Puna caparaṁ, bhikkhave, bhikkhu akkodhano hoti, kodhavinayassa vaṇṇavādī.
Furthermore, a mendicant is not irritable, and praises getting rid of anger. …

Yampi, bhikkhave, bhikkhu akkodhano hoti kodhavinayassa vaṇṇavādī, ayampi dhammo …pe… ekībhāvāya saṁvattati.

Puna caparaṁ, bhikkhave, bhikkhu amakkhī hoti, makkhavinayassa vaṇṇavādī.
Furthermore, a mendicant doesn’t denigrate others, and praises getting rid of denigration. …

Yampi, bhikkhave, bhikkhu amakkhī hoti makkhavinayassa vaṇṇavādī, ayampi dhammo …pe… ekībhāvāya saṁvattati.

Puna caparaṁ, bhikkhave, bhikkhu asaṭho hoti, sāṭheyyavinayassa vaṇṇavādī.
Furthermore, a mendicant isn’t devious, and praises getting rid of deviousness. …

Yampi, bhikkhave, bhikkhu asaṭho hoti sāṭheyyavinayassa vaṇṇavādī, ayampi dhammo …pe… ekībhāvāya saṁvattati.

Puna caparaṁ, bhikkhave, bhikkhu amāyāvī hoti, māyāvinayassa vaṇṇavādī.
Furthermore, a mendicant isn’t deceitful, and praises getting rid of deceitfulness. …

Yampi, bhikkhave, bhikkhu amāyāvī hoti māyāvinayassa vaṇṇavādī, ayampi dhammo …pe… ekībhāvāya saṁvattati.

Puna caparaṁ, bhikkhave, bhikkhu dhammānaṁ nisāmakajātiko hoti, dhammanisantiyā vaṇṇavādī.
Furthermore, a mendicant pays attention to the teachings, and praises attending to the teachings. …

Yampi, bhikkhave, bhikkhu dhammānaṁ nisāmakajātiko hoti dhammanisantiyā vaṇṇavādī, ayampi dhammo …pe… ekībhāvāya saṁvattati.

Puna caparaṁ, bhikkhave, bhikkhu paṭisallīno hoti, paṭisallānassa vaṇṇavādī.
Furthermore, a mendicant is in retreat, and praises retreat. …

Yampi, bhikkhave, bhikkhu paṭisallīno hoti paṭisallānassa vaṇṇavādī, ayampi dhammo …pe… ekībhāvāya saṁvattati.

Puna caparaṁ, bhikkhave, bhikkhu sabrahmacārīnaṁ paṭisanthārako hoti, paṭisanthārakassa vaṇṇavādī.
Furthermore, a mendicant is hospitable to their spiritual companions, and praises hospitality.

Yampi, bhikkhave, bhikkhu sabrahmacārīnaṁ paṭisanthārako hoti paṭisanthārakassa vaṇṇavādī, ayampi dhammo piyatāya garutāya bhāvanāya sāmaññāya ekībhāvāya saṁvattati.
This quality conduces to fondness, respect, esteem, harmony, and unity.

Evarūpassa, bhikkhave, bhikkhuno kiñcāpi na evaṁ icchā uppajjeyya:
Even though a mendicant such as this might never wish:

‘aho vata maṁ sabrahmacārī sakkareyyuṁ garuṁ kareyyuṁ māneyyuṁ pūjeyyun’ti, atha kho naṁ sabrahmacārī sakkaronti garuṁ karonti mānenti pūjenti.
‘If only my spiritual companions would honor, respect, esteem, and venerate me!’ Still they honor, respect, esteem, and venerate them.

Taṁ kissa hetu?
Why is that?

Tathāhissa, bhikkhave, viññū sabrahmacārī te pāpake akusale dhamme pahīne samanupassanti.
Because their sensible spiritual companions see that they’ve given up those bad unskillful qualities.

Seyyathāpi, bhikkhave, bhaddassa assājānīyassa kiñcāpi na evaṁ icchā uppajjeyya:
Suppose a fine thoroughbred never wished:

‘aho vata maṁ manussā ājānīyaṭṭhāne ṭhapeyyuṁ, ājānīyabhojanañca bhojeyyuṁ, ājānīyaparimajjanañca parimajjeyyun’ti, atha kho naṁ manussā ājānīyaṭṭhāne ca ṭhapenti ājānīyabhojanañca bhojenti ājānīyaparimajjanañca parimajjanti.
‘If only the humans would put me in a thoroughbred’s place, feed me a thoroughbred’s food, and give me a thoroughbred’s grooming.’ Still the humans would put them in a thoroughbred’s place, feed them a thoroughbred’s food, and give them a thoroughbred’s grooming.

Taṁ kissa hetu?
Why is that?

Tathāhissa, bhikkhave, viññū manussā tāni sāṭheyyāni kūṭeyyāni jimheyyāni vaṅkeyyāni pahīnāni samanupassanti.
Because sensible humans see that they’ve given up their tricks, bluffs, ruses, and feints.

Evamevaṁ kho, bhikkhave, evarūpassa bhikkhuno kiñcāpi na evaṁ icchā uppajjeyya:
In the same way, even though a mendicant such as this might never wish:

‘aho vata maṁ sabrahmacārī sakkareyyuṁ garuṁ kareyyuṁ māneyyuṁ pūjeyyun’ti, atha kho naṁ sabrahmacārī sakkaronti garuṁ karonti mānenti pūjenti.
‘If only my spiritual companions would honor, respect, esteem, and venerate me!’ Still they honor, respect, esteem, and venerate them.

Taṁ kissa hetu?
Why is that?

Tathāhissa, bhikkhave, viññū sabrahmacārī te pāpake akusale dhamme pahīne samanupassantī”ti.
Because their sensible spiritual companions see that they’ve given up those bad unskillful qualities.”

Sattamaṁ.