sutta » an » an10 » Aṅguttara Nikāya 10.96

Translators: sujato

Numbered Discourses 10.96

10. Upālivagga
10. With Upāli

Kokanudasutta

With Kokanada

Ekaṁ samayaṁ āyasmā ānando rājagahe viharati tapodārāme.
At one time Venerable Ānanda was staying near Rājagaha in the Hot Springs Monastery.

Atha kho āyasmā ānando rattiyā paccūsasamayaṁ paccuṭṭhāya yena tapodā tenupasaṅkami gattāni parisiñcituṁ.
Then Ānanda rose at the crack of dawn and went to the hot springs to bathe.

Tapodāya gattāni parisiñcitvā paccuttaritvā ekacīvaro aṭṭhāsi gattāni pubbāpayamāno.
When he had bathed and emerged from the water he stood in one robe drying himself.

Kokanudopi kho paribbājako rattiyā paccūsasamayaṁ paccuṭṭhāya yena tapodā tenupasaṅkami gattāni parisiñcituṁ.
The wanderer Kokanada also rose at the crack of dawn and went to the hot springs to bathe.

Addasā kho kokanudo paribbājako āyasmantaṁ ānandaṁ dūratova āgacchantaṁ.
He saw Ānanda coming off in the distance

Disvāna āyasmantaṁ ānandaṁ etadavoca:
and said to him,

“kvettha, āvuso”ti?
“Who’s here, reverend?”

“Ahamāvuso, bhikkhū”ti.
“I’m a mendicant, reverend.”

“Katamesaṁ, āvuso, bhikkhūnan”ti?
“Of which mendicants?”

“Samaṇānaṁ, āvuso, sakyaputtiyānan”ti.
“Of the ascetics who follow the Sakyan.”

“Puccheyyāma mayaṁ āyasmantaṁ kiñcideva desaṁ, sace āyasmā okāsaṁ karoti pañhassa veyyākaraṇāyā”ti.
“I’d like to ask the venerable about a certain point, if you’d take the time to answer.”

“Pucchāvuso, sutvā vedissāmā”ti.
“Ask, reverend. When I’ve heard it I’ll know.”

“Kiṁ nu kho, bho, ‘sassato loko, idameva saccaṁ moghamaññan’ti—evaṁdiṭṭhi bhavan”ti?
“Is this your view: ‘The cosmos is eternal. This is the only truth, other ideas are silly’?”

“Na kho ahaṁ, āvuso, evaṁdiṭṭhi:
“That’s not my view, reverend.”

‘sassato loko, idameva saccaṁ moghamaññan’”ti.

“Kiṁ pana, bho, ‘asassato loko, idameva saccaṁ moghamaññan’ti—evaṁdiṭṭhi bhavan”ti?
“Then is this your view: ‘The cosmos is not eternal. This is the only truth, other ideas are silly’?”

“Na kho ahaṁ, āvuso, evaṁdiṭṭhi:
“That’s not my view, reverend.”

‘asassato loko, idameva saccaṁ moghamaññan’”ti.

“Kiṁ nu kho, bho, antavā loko …pe…
“Then is this your view: ‘The cosmos is finite …’ …

anantavā loko …
‘The cosmos is infinite …’ …

taṁ jīvaṁ taṁ sarīraṁ …
‘The soul and the body are the same thing …’ …

aññaṁ jīvaṁ aññaṁ sarīraṁ …
‘The soul and the body are different things …’ …

hoti tathāgato paraṁ maraṇā …
‘A realized one still exists after death …’ …

na hoti tathāgato paraṁ maraṇā …
‘A realized one no longer exists after death …’ …

hoti ca na ca hoti tathāgato paraṁ maraṇā …
‘A realized one both still exists and no longer exists after death …’ …

neva hoti na na hoti tathāgato paraṁ maraṇā, idameva saccaṁ moghamaññanti—evaṁdiṭṭhi bhavan”ti?
‘A realized one neither still exists nor no longer exists after death. This is the only truth, other ideas are silly’?”

“Na kho ahaṁ, āvuso, evaṁdiṭṭhi:
“That’s not my view, reverend.”

‘neva hoti na na hoti tathāgato paraṁ maraṇā, idameva saccaṁ moghamaññan’”ti.

“Tena hi bhavaṁ na jānāti, na passatī”ti?
“Then, sir, do you neither know nor see?”

“Na kho ahaṁ, āvuso, na jānāmi na passāmi.
“That’s not so, reverend.

Jānāmahaṁ, āvuso, passāmī”ti.
I do know and see.”

“‘Kiṁ nu kho, bho, sassato loko, idameva saccaṁ moghamaññanti—
“When asked about all these points, you say that’s not your view.

evaṁdiṭṭhi bhavan’ti, iti puṭṭho samāno:

‘na kho ahaṁ, āvuso, evaṁdiṭṭhi—

sassato loko, idameva saccaṁ moghamaññan’ti vadesi.

‘Kiṁ pana, bho, asassato loko, idameva saccaṁ moghamaññanti—

evaṁdiṭṭhi bhavan’ti, iti puṭṭho samāno:

‘na kho ahaṁ, āvuso, evaṁdiṭṭhi—

asassato loko, idameva saccaṁ moghamaññan’ti vadesi.

Kiṁ nu kho, bho, antavā loko …pe…

anantavā loko …

taṁ jīvaṁ taṁ sarīraṁ …

aññaṁ jīvaṁ aññaṁ sarīraṁ …

hoti tathāgato paraṁ maraṇā …

na hoti tathāgato paraṁ maraṇā …

hoti ca na ca hoti tathāgato paraṁ maraṇā …

neva hoti na na hoti tathāgato paraṁ maraṇā, idameva saccaṁ moghamaññanti—

evaṁdiṭṭhi bhavanti, iti puṭṭho samāno:

‘na kho ahaṁ, āvuso, evaṁdiṭṭhi—

neva hoti na na hoti tathāgato paraṁ maraṇā, idameva saccaṁ moghamaññan’ti vadesi.

‘Tena hi bhavaṁ na jānāti na passatī’ti, iti puṭṭho samāno:
Yet when asked whether you neither know nor see,

‘na kho ahaṁ, āvuso, na jānāmi na passāmi.
you say, ‘That’s not so, reverend.

Jānāmahaṁ, āvuso, passāmī’ti vadesi.
I do know and see.’

Yathā kathaṁ panāvuso, imassa bhāsitassa attho daṭṭhabbo”ti?
How then should we see the meaning of this statement?”

“‘Sassato loko, idameva saccaṁ moghamaññan’ti kho, āvuso, diṭṭhigatametaṁ.
“‘The cosmos is eternal. This is the only truth, other ideas are silly:’ that’s a misconception.

‘Asassato loko, idameva saccaṁ moghamaññan’ti kho, āvuso, diṭṭhigatametaṁ.
‘The cosmos is not eternal. This is the only truth, other ideas are silly:’ that’s a misconception.

Antavā loko …pe…
‘The cosmos is finite …’ …

anantavā loko …
‘The cosmos is infinite …’ …

taṁ jīvaṁ taṁ sarīraṁ …
‘The soul and the body are the same thing …’ …

aññaṁ jīvaṁ aññaṁ sarīraṁ …
‘The soul and the body are different things …’ …

hoti tathāgato paraṁ maraṇā …
‘A realized one still exists after death …’ …

na hoti tathāgato paraṁ maraṇā …
‘A realized one no longer exists after death …’ …

hoti ca na ca hoti tathāgato paraṁ maraṇā …
‘A realized one both still exists and no longer exists after death …’ …

‘neva hoti na na hoti tathāgato paraṁ maraṇā, idameva saccaṁ moghamaññan’ti kho, āvuso, diṭṭhigatametaṁ.
‘A realized one neither still exists nor no longer exists after death. This is the only truth, other ideas are silly:’ that’s a misconception.

Yāvatā, āvuso, diṭṭhi yāvatā diṭṭhiṭṭhānaṁ diṭṭhiadhiṭṭhānaṁ diṭṭhipariyuṭṭhānaṁ diṭṭhisamuṭṭhānaṁ diṭṭhisamugghāto, tamahaṁ jānāmi tamahaṁ passāmi.
I know and see the scope of convictions, the scope of grounds for views, fixation on views, obsession with views, the origin of views, and the uprooting of views.

Tamahaṁ jānanto tamahaṁ passanto kyāhaṁ vakkhāmi:
Knowing and seeing thus, why should I say:

‘na jānāmi na passāmī’ti?
‘I neither know nor see?’

Jānāmahaṁ, āvuso, passāmī”ti.
I do know and see.”

“Ko nāmo āyasmā, kathañca panāyasmantaṁ sabrahmacārī jānantī”ti?
“What is the venerable’s name? And how are you known among your spiritual companions?”

“‘Ānando’ti kho me, āvuso, nāmaṁ.
“Reverend, my name is Ānanda.

‘Ānando’ti ca pana maṁ sabrahmacārī jānantī”ti.
And that’s how I’m known among my spiritual companions.”

“Mahācariyena vata kira, bho, saddhiṁ mantayamānā na jānimha:
“Goodness! I had no idea I was consulting such a great teacher as

‘āyasmā ānando’ti.
Venerable Ānanda!

Sace hi mayaṁ jāneyyāma:
If I had known who

‘ayaṁ āyasmā ānando’ti, ettakampi no nappaṭibhāyeyya.
you were, I wouldn’t have said so much.

Khamatu ca me āyasmā ānando”ti.
May Venerable Ānanda please forgive me.”

Chaṭṭhaṁ.