sutta » kn » bv » Buddhavaṁsa

9 Anomadassībuddhavaṁsa

“Sobhitassa aparena,

Sambuddho dvipaduttamo;

Anomadassī amitayaso,

Tejassī duratikkamo.

So chetvā bandhanaṁ sabbaṁ,

viddhaṁsetvā tayo bhave;

Anivattigamanaṁ maggaṁ,

desesi devamānuse.

Sāgarova asaṅkhobbho,

pabbatova durāsado;

Ākāsova ananto so,

sālarājāva phullito.

Dassanenapi taṁ buddhaṁ,

tositā honti pāṇino;

Byāharantaṁ giraṁ sutvā,

amataṁ pāpuṇanti te.

Dhammābhisamayo tassa,

Iddho phīto tadā ahu;

Koṭisatāni abhisamiṁsu,

Paṭhame dhammadesane.

Tato paraṁ abhisamaye,

Vassante dhammavuṭṭhiyo;

Asītikoṭiyobhisamiṁsu,

Dutiye dhammadesane.

Tatoparañhi vassante,

tappayante ca pāṇinaṁ;

Aṭṭhasattatikoṭīnaṁ,

tatiyābhisamayo ahu.

Sannipātā tayo āsuṁ,

tassāpi ca mahesino;

Abhiññābalappattānaṁ,

pupphitānaṁ vimuttiyā.

Aṭṭhasatasahassānaṁ,

sannipāto tadā ahu;

Pahīnamadamohānaṁ,

santacittāna tādinaṁ.

Sattasatasahassānaṁ,

dutiyo āsi samāgamo;

Anaṅgaṇānaṁ virajānaṁ,

upasantāna tādinaṁ.

Channaṁ satasahassānaṁ,

tatiyo āsi samāgamo;

Abhiññābalappattānaṁ,

nibbutānaṁ tapassinaṁ.

Ahaṁ tena samayena,

yakkho āsiṁ mahiddhiko;

Nekānaṁ yakkhakoṭīnaṁ,

vasavattimhi issaro.

Tadāpi taṁ buddhavaraṁ,

upagantvā mahesinaṁ;

Annapānena tappesiṁ,

sasaṅghaṁ lokanāyakaṁ.

Sopi maṁ tadā byākāsi,

visuddhanayano muni;

‘Aparimeyyito kappe,

ayaṁ buddho bhavissati.

Padhānaṁ padahitvāna,

…pe…

hessāma sammukhā imaṁ’.

Tassāpi vacanaṁ sutvā,

haṭṭho saṁviggamānaso;

Uttariṁ vatamadhiṭṭhāsiṁ,

dasapāramipūriyā.

Nagaraṁ candavatī nāma,

yasavā nāma khattiyo;

Mātā yasodharā nāma,

anomadassissa satthuno.

Dasavassasahassāni,

agāraṁ ajjha so vasi;

Sirī upasirī vaḍḍho,

tayo pāsādamuttamā.

Tevīsatisahassāni,

nāriyo samalaṅkatā;

Sirimā nāma sā nārī,

upavāṇo nāma atrajo.

Nimitte caturo disvā,

sivikāyābhinikkhami;

Anūnadasamāsāni,

padhānaṁ padahī jino.

Brahmunā yācito santo,

anomadassī mahāmuni;

Vatti cakkaṁ mahāvīro,

uyyāne so sudassane.

Nisabho ca anomo ca,

ahesuṁ aggasāvakā;

Varuṇo nāmupaṭṭhāko,

anomadassissa satthuno.

Sundarī ca sumanā ca,

ahesuṁ aggasāvikā;

Bodhi tassa bhagavato,

ajjunoti pavuccati.

Nandivaḍḍho sirivaḍḍho,

ahesuṁ aggupaṭṭhakā;

Uppalā ceva padumā ca,

ahesuṁ aggupaṭṭhikā.

Aṭṭhapaṇṇāsaratanaṁ,

accuggato mahāmuni;

Pabhā niddhāvatī tassa,

sataraṁsīva uggato.

Vassasatasahassāni,

āyu vijjati tāvade;

Tāvatā tiṭṭhamāno so,

tāresi janataṁ bahuṁ.

Supupphitaṁ pāvacanaṁ,

arahantehi tādihi;

Vītarāgehi vimalehi,

sobhittha jinasāsanaṁ.

So ca satthā amitayaso,

Yugāni tāni atuliyāni;

Sabbaṁ tamantarahitaṁ,

Nanu rittā sabbasaṅkhārā.

Anomadassī jino satthā,

Dhammārāmamhi nibbuto;

Tatthevassa jinathūpo,

Ubbedho pañcavīsatī”ti.

Anomadassissa bhagavato vaṁso sattamo.