sutta » kn » bv » Buddhavaṁsa

12. Padumuttarabuddhavaṁsa

“Nāradassa aparena,

sambuddho dvipaduttamo;

Padumuttaro nāma jino,

akkhobbho sāgarūpamo.

Maṇḍakappova so āsi,

yamhi buddho ajāyatha;

Ussannakusalā janatā,

tamhi kappe ajāyatha.

Padumuttarassa bhagavato,

Paṭhame dhammadesane;

Koṭisatasahassānaṁ,

Dhammābhisamayo ahu.

Tato parampi vassante,

Tappayante ca pāṇine;

Sattatiṁsasatasahassānaṁ,

Dutiyābhisamayo ahu.

Yamhi kāle mahāvīro,

ānandaṁ upasaṅkami;

Pitusantikaṁ upagantvā,

āhanī amatadundubhiṁ.

Āhate amatabherimhi,

vassante dhammavuṭṭhiyā;

Paññāsasatasahassānaṁ,

tatiyābhisamayo ahu.

Ovādako viññāpako,

tārako sabbapāṇinaṁ;

Desanākusalo buddho,

tāresi janataṁ bahuṁ.

Sannipātā tayo āsuṁ,

padumuttarassa satthuno;

Koṭisatasahassānaṁ,

paṭhamo āsi samāgamo.

Yadā buddho asamasamo,

vasi vebhārapabbate;

Navutikoṭisahassānaṁ,

dutiyo āsi samāgamo.

Puna cārikaṁ pakkante,

gāmanigamaraṭṭhato;

Asītikoṭisahassānaṁ,

tatiyo āsi samāgamo.

Ahaṁ tena samayena,

Jaṭilo nāma raṭṭhiko;

Sambuddhappamukhaṁ saṅghaṁ,

Sabhattaṁ dussamadāsahaṁ.

Sopi maṁ buddho byākāsi,

saṅghamajjhe nisīdiya;

‘Satasahassito kappe,

ayaṁ buddho bhavissati.

Padhānaṁ padahitvāna,

…pe…

hessāma sammukhā imaṁ’.

Tassāpi vacanaṁ sutvā,

uttariṁ vatamadhiṭṭhahiṁ;

Akāsiṁ uggadaḷhaṁ dhitiṁ,

dasapāramipūriyā.

Byāhatā titthiyā sabbe,

Vimanā dummanā tadā;

Na tesaṁ keci paricaranti,

Raṭṭhato nicchubhanti te.

Sabbe tattha samāgantvā,

upagacchuṁ buddhasantike;

Tuvaṁ nātho mahāvīra,

saraṇaṁ hohi cakkhuma.

Anukampako kāruṇiko,

hitesī sabbapāṇinaṁ;

Sampatte titthiye sabbe,

pañcasīle patiṭṭhapi.

Evaṁ nirākulaṁ āsi,

suññataṁ titthiyehi taṁ;

Vicittaṁ arahantehi,

vasībhūtehi tādihi.

Nagaraṁ haṁsavatī nāma,

ānando nāma khattiyo;

Sujātā nāma janikā,

padumuttarassa satthuno.

Dasavassasahassāni,

Agāraṁ ajjha so vasi;

Naravāhano yaso vasavattī,

Tayo pāsādamuttamā.

Ticattārīsasahassāni,

nāriyo samalaṅkatā;

Vasudattā nāma nārī,

uttamo nāma atrajo.

Nimitte caturo disvā,

pāsādenābhinikkhami;

Sattāhaṁ padhānacāraṁ,

acarī purisuttamo.

Brahmunā yācito santo,

padumuttaro vināyako;

Vatti cakkaṁ mahāvīro,

mithiluyyānamuttame.

Devalo ca sujāto ca,

Ahesuṁ aggasāvakā;

Sumano nāmupaṭṭhāko,

Padumuttarassa mahesino.

Amitā ca asamā ca,

ahesuṁ aggasāvikā;

Bodhi tassa bhagavato,

salaloti pavuccati.

Vitiṇṇo ceva tisso ca,

ahesuṁ aggupaṭṭhakā;

Haṭṭhā ceva vicittā ca,

ahesuṁ aggupaṭṭhikā.

Aṭṭhapaṇṇāsaratanaṁ,

accuggato mahāmuni;

Kañcanagghiyasaṅkāso,

dvattiṁsavaralakkhaṇo.

Kuṭṭā kavāṭā bhittī ca,

rukkhā nagasiluccayā;

Na tassāvaraṇaṁ atthi,

samantā dvādasayojane.

Vassasatasahassāni,

āyu vijjati tāvade;

Tāvatā tiṭṭhamāno so,

tāresi janataṁ bahuṁ.

Santāretvā bahujanaṁ,

chinditvā sabbasaṁsayaṁ;

Jalitvā aggikkhandhova,

nibbuto so sasāvako.

Padumuttaro jino buddho,

Nandārāmamhi nibbuto;

Tatthevassa thūpavaro,

Dvādasubbedhayojano”ti.

Padumuttarassa bhagavato vaṁso dasamo.