sutta » kn » bv » Buddhavaṁsa

15 Piyadassībuddhavaṁsa

“Sujātassa aparena,

sayambhū lokanāyako;

Durāsado asamasamo,

piyadassī mahāyaso.

Sopi buddho amitayaso,

ādiccova virocati;

Sabbaṁ tamaṁ nihantvāna,

dhammacakkaṁ pavattayi.

Tassāpi atulatejassa,

Ahesuṁ abhisamayā tayo;

Koṭisatasahassānaṁ,

Paṭhamābhisamayo ahu.

Sudassano devarājā,

micchādiṭṭhimarocayi;

Tassa diṭṭhiṁ vinodento,

satthā dhammamadesayi.

Janasannipāto atulo,

mahāsannipatī tadā;

Navutikoṭisahassānaṁ,

dutiyābhisamayo ahu.

Yadā doṇamukhaṁ hatthiṁ,

vinesi narasārathi;

Asītikoṭisahassānaṁ,

tatiyābhisamayo ahu.

Sannipātā tayo āsuṁ,

tassāpi piyadassino;

Koṭisatasahassānaṁ,

paṭhamo āsi samāgamo.

Tato paraṁ navutikoṭī,

samiṁsu ekato munī;

Tatiye sannipātamhi,

asītikoṭiyo ahū.

Ahaṁ tena samayena,

kassapo nāma brāhmaṇo;

Ajjhāyako mantadharo,

tiṇṇaṁ vedāna pāragū.

Tassa dhammaṁ suṇitvāna,

pasādaṁ janayiṁ ahaṁ;

Koṭisatasahassehi,

saṅghārāmaṁ amāpayiṁ.

Tassa datvāna ārāmaṁ,

haṭṭho saṁviggamānaso;

Saraṇe pañca sīle ca,

daḷhaṁ katvā samādiyiṁ.

Sopi maṁ buddho byākāsi,

saṅghamajjhe nisīdiya;

‘Aṭṭhārase kappasate,

ayaṁ buddho bhavissati.

Padhānaṁ padahitvāna,

…pe…

hessāma sammukhā imaṁ’.

Tassāpi vacanaṁ sutvā,

bhiyyo cittaṁ pasādayiṁ;

Uttariṁ vatamadhiṭṭhāsiṁ,

dasapāramipūriyā.

Sudhaññaṁ nāma nagaraṁ,

sudatto nāma khattiyo;

Candā nāmāsi janikā,

piyadassissa satthuno.

Navavassasahassāni,

Agāraṁ ajjha so vasi;

Sunimmalavimalagiriguhā,

Tayo pāsādamuttamā.

Tettiṁsasahassāni ca,

Nāriyo samalaṅkatā;

Vimalā nāma nārī ca,

Kañcanāveḷo nāma atrajo.

Nimitte caturo disvā,

rathayānena nikkhami;

Chamāsaṁ padhānacāraṁ,

acarī purisuttamo.

Brahmunā yācito santo,

piyadassī mahāmuni;

Vatti cakkaṁ mahāvīro,

usabhuyyāne manorame.

Pālito sabbadassī ca,

ahesuṁ aggasāvakā;

Sobhito nāmupaṭṭhāko,

piyadassissa satthuno.

Sujātā dhammadinnā ca,

ahesuṁ aggasāvikā;

Bodhi tassa bhagavato,

kakudhoti pavuccati.

Sandhako dhammako ceva,

ahesuṁ aggupaṭṭhakā;

Visākhā dhammadinnā ca,

ahesuṁ aggupaṭṭhikā.

Sopi buddho amitayaso,

dvattiṁsavaralakkhaṇo;

Asītihatthamubbedho,

sālarājāva dissati.

Aggicandasūriyānaṁ,

natthi tādisikā pabhā;

Yathā ahu pabhā tassa,

asamassa mahesino.

Tassāpi devadevassa,

āyu tāvatakaṁ ahu;

Navutivassasahassāni,

loke aṭṭhāsi cakkhumā.

Sopi buddho asamasamo,

Yugānipi tāni atuliyāni;

Sabbaṁ tamantarahitaṁ,

Nanu rittā sabbasaṅkhārā.

Piyadassī munivaro,

Assatthārāmamhi nibbuto;

Tatthevassa jinathūpo,

Tīṇiyojanamuggato”ti.

Piyadassissa bhagavato vaṁso terasamo.