sutta » kn » bv » Buddhavaṁsa

18. Siddhatthabuddhavaṁsa

“Dhammadassissa aparena,

siddhattho nāma nāyako;

Nihanitvā tamaṁ sabbaṁ,

sūriyo abbhuggato yathā.

Sopi patvāna sambodhiṁ,

santārento sadevakaṁ;

Abhivassi dhammameghena,

nibbāpento sadevakaṁ.

Tassāpi atulatejassa,

Ahesuṁ abhisamayā tayo;

Koṭisatasahassānaṁ,

Paṭhamābhisamayo ahu.

Punāparaṁ bhīmarathe,

yadā āhani dundubhiṁ;

Tadā navutikoṭīnaṁ,

dutiyābhisamayo ahu.

Yadā buddho dhammaṁ desesi,

vebhāre so puruttame;

Tadā navutikoṭīnaṁ,

tatiyābhisamayo ahu.

Sannipātā tayo āsuṁ,

tasmimpi dvipaduttame;

Khīṇāsavānaṁ vimalānaṁ,

santacittāna tādinaṁ.

Koṭisatānaṁ navutīnaṁ,

asītiyāpi ca koṭinaṁ;

Ete āsuṁ tayo ṭhānā,

vimalānaṁ samāgame.

Ahaṁ tena samayena,

maṅgalo nāma tāpaso;

Uggatejo duppasaho,

abhiññābalasamāhito.

Jambuto phalamānetvā,

siddhatthassa adāsahaṁ;

Paṭiggahetvā sambuddho,

idaṁ vacanamabravi.

‘Passatha imaṁ tāpasaṁ,

jaṭilaṁ uggatāpanaṁ;

Catunnavutito kappe,

ayaṁ buddho bhavissati.

Padhānaṁ padahitvāna,

…pe…

hessāma sammukhā imaṁ’.

Tassāpi vacanaṁ sutvā,

bhiyyo cittaṁ pasādayiṁ;

Uttariṁ vatamadhiṭṭhāsiṁ,

dasapāramipūriyā.

Vebhāraṁ nāma nagaraṁ,

udeno nāma khattiyo;

Suphassā nāma janikā,

siddhatthassa mahesino.

Dasavassasahassāni,

agāraṁ ajjha so vasi;

Kokāsuppalakokanadā,

tayo pāsādamuttamā.

Tisoḷasasahassāni,

nāriyo samalaṅkatā;

Somanassā nāma sā nārī,

anūpamo nāma atrajo.

Nimitte caturo disvā,

sivikāyābhinikkhami;

Anūnadasamāsāni,

padhānaṁ padahī jino.

Brahmunā yācito santo,

siddhattho lokanāyako;

Vatti cakkaṁ mahāvīro,

migadāye naruttamo.

Sambalo ca sumitto ca,

ahesuṁ aggasāvakā;

Revato nāmupaṭṭhāko,

siddhatthassa mahesino.

Sīvalā ca surāmā ca,

ahesuṁ aggasāvikā;

Bodhi tassa bhagavato,

kaṇikāroti vuccati.

Suppiyo ca samuddo ca,

ahesuṁ aggupaṭṭhakā;

Rammā ceva surammā ca,

ahesuṁ aggupaṭṭhikā.

So buddho saṭṭhiratanaṁ,

ahosi nabhamuggato;

Kañcanagghiyasaṅkāso,

dasasahassī virocati.

Sopi buddho asamasamo,

atulo appaṭipuggalo;

Vassasatasahassāni,

loke aṭṭhāsi cakkhumā.

Vipulaṁ pabhaṁ dassayitvā,

pupphāpetvāna sāvake;

Vilāsetvā samāpatyā,

nibbuto so sasāvako.

Siddhattho munivaro buddho,

Anomārāmamhi nibbuto;

Tatthevassa thūpavaro,

Catuyojanamuggato”ti.

Siddhatthassa bhagavato vaṁso soḷasamo.