sutta » kn » bv » Buddhavaṁsa

26. Kassapabuddhavaṁsa

“Koṇāgamanassa aparena,

Sambuddho dvipaduttamo;

Kassapo nāma gottena,

Dhammarājā pabhaṅkaro.

Sañchaḍḍitaṁ kulamūlaṁ,

bahvannapānabhojanaṁ;

Datvāna yācake dānaṁ,

pūrayitvāna mānasaṁ;

Usabhova āḷakaṁ bhetvā,

patto sambodhimuttamaṁ.

Dhammacakkaṁ pavattente,

kassape lokanāyake;

Vīsakoṭisahassānaṁ,

paṭhamābhisamayo ahu.

Catumāsaṁ yadā buddho,

loke carati cārikaṁ;

Dasakoṭisahassānaṁ,

dutiyābhisamayo ahu.

Yamakaṁ vikubbanaṁ katvā,

ñāṇadhātuṁ pakittayi;

Pañcakoṭisahassānaṁ,

tatiyābhisamayo ahu.

Sudhammā devapure ramme,

tattha dhammaṁ pakittayi;

Tīṇikoṭisahassānaṁ,

devānaṁ bodhayī jino.

Naradevassa yakkhassa,

apare dhammadesane;

Etesānaṁ abhisamayā,

gaṇanāto asaṅkhiyā.

Tassāpi devadevassa,

eko āsi samāgamo;

Khīṇāsavānaṁ vimalānaṁ,

santacittāna tādinaṁ.

Vīsabhikkhusahassānaṁ,

tadā āsi samāgamo;

Atikkantabhavantānaṁ,

hirisīlena tādinaṁ.

Ahaṁ tadā māṇavako,

jotipāloti vissuto;

Ajjhāyako mantadharo,

tiṇṇaṁ vedāna pāragū.

Lakkhaṇe itihāse ca,

sadhamme pāramiṁ gato;

Bhūmantalikkhakusalo,

katavijjo anāvayo.

Kassapassa bhagavato,

ghaṭīkāro nāmupaṭṭhāko;

Sagāravo sappatisso,

nibbuto tatiye phale.

Ādāya maṁ ghaṭīkāro,

upagañchi kassapaṁ jinaṁ;

Tassa dhammaṁ suṇitvāna,

pabbajiṁ tassa santike.

Āraddhavīriyo hutvā,

vattāvattesu kovido;

Na kvaci parihāyāmi,

pūresiṁ jinasāsanaṁ.

Yāvatā buddhabhaṇitaṁ,

navaṅgaṁ jinasāsanaṁ;

Sabbaṁ pariyāpuṇitvāna,

sobhayiṁ jinasāsanaṁ.

Mama acchariyaṁ disvā,

sopi buddho viyākari;

‘Imamhi bhaddake kappe,

ayaṁ buddho bhavissati.

Ahu kapilavhayā rammā,

nikkhamitvā tathāgato;

Padhānaṁ padahitvāna,

katvā dukkarakārikaṁ.

Ajapālarukkhamūle,

nisīditvā tathāgato;

Tattha pāyāsaṁ paggayha,

nerañjaramupehiti.

Nerañjarāya tīramhi,

pāyāsaṁ paribhuñjiya;

Paṭiyattavaramaggena,

bodhimūlamupehiti.

Tato padakkhiṇaṁ katvā,

bodhimaṇḍaṁ anuttaro;

Aparājitaṭṭhānamhi,

bodhipallaṅkamuttame;

Pallaṅkena nisīditvā,

bujjhissati mahāyaso.

Imassa janikā mātā,

māyā nāma bhavissati;

Pitā suddhodano nāma,

ayaṁ hessati gotamo.

Anāsavā vītarāgā,

santacittā samāhitā;

Kolito upatisso ca,

aggā hessanti sāvakā;

Ānando nāmupaṭṭhāko,

upaṭṭhissatimaṁ jinaṁ.

Khemā uppalavaṇṇā ca,

aggā hessanti sāvikā;

Anāsavā santacittā,

vītarāgā samāhitā;

Bodhi tassa bhagavato,

assatthoti pavuccati.

Citto hatthāḷavako ca,

aggā hessantupaṭṭhakā;

Nandamātā ca uttarā,

aggā hessantupaṭṭhikā’.

Idaṁ sutvāna vacanaṁ,

assamassa mahesino;

Āmoditā naramarū,

buddhabījaṁ kira ayaṁ.

Ukkuṭṭhisaddā pavattanti,

apphoṭenti hasanti ca;

Katañjalī namassanti,

dasasahassī sadevakā.

‘Yadimassa lokanāthassa,

virajjhissāma sāsanaṁ;

Anāgatamhi addhāne,

hessāma sammukhā imaṁ.

Yathā manussā nadiṁ tarantā,

Paṭititthaṁ virajjhiya;

Heṭṭhā titthe gahetvāna,

Uttaranti mahānadiṁ.

Evamevaṁ mayaṁ sabbe,

yadi muñcāmimaṁ jinaṁ;

Anāgatamhi addhāne,

hessāma sammukhā imaṁ’.

Tassāpi vacanaṁ sutvā,

bhiyyo cittaṁ pasādayiṁ;

Uttariṁ vatamadhiṭṭhāsiṁ,

dasapāramipūriyā.

Evamahaṁ saṁsaritvā,

parivajjento anācaraṁ;

Dukkarañca kataṁ mayhaṁ,

bodhiyāyeva kāraṇā.

Nagaraṁ bārāṇasī nāma,

kikī nāmāsi khattiyo;

Vasate tattha nagare,

sambuddhassa mahākulaṁ.

Brāhmaṇo brahmadattova,

āsi buddhassa so pitā;

Dhanavatī nāma janikā,

kassapassa mahesino.

Duve vassasahassāni,

agāraṁ ajjha so vasi;

Haṁso yaso sirinando,

tayo pāsādamuttamā.

Tisoḷasasahassāni,

Nāriyo samalaṅkatā;

Sunandā nāma sā nārī,

Vijitaseno nāma atrajo.

Nimitte caturo disvā,

pāsādenābhinikkhami;

Sattāhaṁ padhānacāraṁ,

acarī purisuttamo.

Brahmunā yācito santo,

kassapo lokanāyako;

Vatti cakkaṁ mahāvīro,

migadāye naruttamo.

Tisso ca bhāradvājo ca,

ahesuṁ aggasāvakā;

Sabbamitto nāmupaṭṭhāko,

kassapassa mahesino.

Anuḷā uruvelā ca,

ahesuṁ aggasāvikā;

Bodhi tassa bhagavato,

nigrodhoti pavuccati.

Sumaṅgalo ghaṭikāro ca,

ahesuṁ aggupaṭṭhakā;

Vicitasenā bhaddā ca,

ahesuṁ aggupaṭṭhikā.

Uccattanena so buddho,

vīsatiratanuggato;

Vijjulaṭṭhīva ākāse,

candova gahapūrito.

Vīsativassasahassāni,

āyu tassa mahesino;

Tāvatā tiṭṭhamāno so,

tāresi janataṁ bahuṁ.

Dhammataḷākaṁ māpayitvā,

sīlaṁ datvā vilepanaṁ;

Dhammadussaṁ nivāsetvā,

dhammamālaṁ vibhajjiya.

Dhammavimalamādāsaṁ,

ṭhapayitvā mahājane;

Keci nibbānaṁ patthentā,

passantu me alaṅkaraṁ.

Sīlakañcukaṁ datvāna,

jhānakavacavammitaṁ;

Dhammacammaṁ pārupitvā,

datvā sannāhamuttamaṁ.

Satiphalakaṁ datvāna,

tikhiṇañāṇakuntimaṁ;

Dhammakhaggavaraṁ datvā,

sīlasaṁsaggamaddanaṁ.

Tevijjābhūsanaṁ datvāna,

āveḷaṁ caturo phale;

Chaḷabhiññābharaṇaṁ datvā,

dhammapupphapiḷandhanaṁ.

Saddhammapaṇḍaracchattaṁ,

datvā pāpanivāraṇaṁ;

Māpayitvābhayaṁ pupphaṁ,

nibbuto so sasāvako.

Eso hi sammāsambuddho,

appameyyo durāsado;

Eso hi dhammaratano,

svākkhāto ehipassiko.

Eso hi saṅgharatano,

suppaṭipanno anuttaro;

Sabbaṁ tamantarahitaṁ,

nanu rittā sabbasaṅkhārā.

Mahākassapo jino satthā,

Setabyārāmamhi nibbuto;

Tatthevassa jinathūpo,

Yojanubbedhamuggato”ti.

Kassapassa bhagavato vaṁso catuvīsatimo.