sutta » kn » bv » Buddhavaṁsa

28. Buddhapakiṇṇakakaṇḍa

Aparimeyyito kappe,

caturo āsuṁ vināyakā;

Taṇhaṅkaro medhaṅkaro,

athopi saraṇaṅkaro;

Dīpaṅkaro ca sambuddho,

ekakappamhi te jinā.

Dīpaṅkarassa aparena,

koṇḍañño nāma nāyako;

Ekova ekakappamhi,

tāresi janataṁ bahuṁ.

Dīpaṅkarassa bhagavato,

koṇḍaññassa ca satthuno;

Etesaṁ antarā kappā,

gaṇanāto asaṅkhiyā.

Koṇḍaññassa aparena,

maṅgalo nāma nāyako;

Tesampi antarā kappā,

gaṇanāto asaṅkhiyā.

Maṅgalo ca sumano ca,

revato sobhito muni;

Tepi buddhā ekakappe,

cakkhumanto pabhaṅkarā.

Sobhitassa aparena,

anomadassī mahāyaso;

Tesampi antarā kappā,

gaṇanāto asaṅkhiyā.

Anomadassī padumo,

nārado cāpi nāyako;

Tepi buddhā ekakappe,

tamantakārakā munī.

Nāradassa aparena,

Padumuttaro nāma nāyako;

Ekakappamhi uppanno,

Tāresi janataṁ bahuṁ.

Nāradassa bhagavato,

padumuttarassa satthuno;

Tesampi antarā kappā,

gaṇanāto asaṅkhiyā.

Kappasatasahassamhi,

eko āsi mahāmuni;

Padumuttaro lokavidū,

āhutīnaṁ paṭiggaho.

Tiṁsakappasahassamhi,

duve āsuṁ vināyakā;

Sumedho ca sujāto ca,

orato padumuttarā.

Aṭṭhārase kappasate,

tayo āsuṁ vināyakā;

Piyadassī atthadassī,

dhammadassī ca nāyakā.

Orato ca sujātassa,

sambuddhā dvipaduttamā;

Ekakappamhi te buddhā,

loke appaṭipuggalā.

Catunnavutito kappe,

eko āsi mahāmuni;

Siddhattho so lokavidū,

sallakatto anuttaro.

Dvenavute ito kappe,

duve āsuṁ vināyakā;

Tisso phusso ca sambuddhā,

asamā appaṭipuggalā.

Ekanavutito kappe,

vipassī nāma nāyako;

Sopi buddho kāruṇiko,

satte mocesi bandhanā.

Ekatiṁse ito kappe,

duve āsuṁ vināyakā;

Sikhī ca vessabhū ceva,

asamā appaṭipuggalā.

Imamhi bhaddake kappe,

tayo āsuṁ vināyakā;

Kakusandho koṇāgamano,

kassapo cāpi nāyako.

Ahametarahi sambuddho,

metteyyo cāpi hessati;

Etepime pañca buddhā,

dhīrā lokānukampakā.

Etesaṁ dhammarājūnaṁ,

Aññesaṁnekakoṭinaṁ;

Ācikkhitvāna taṁ maggaṁ,

Nibbutā te sasāvakāti.

Buddhapakiṇṇakakaṇḍaṁ niṭṭhitaṁ.