sutta » kn » cnd » Cūḷaniddesa

Pārāyanavaggagāthā

1. Vatthugāthā

Namo tassa Bhagavato Arahato Sammāsambuddhassa.

Kosalānaṁ purā rammā,

agamā dakkhiṇāpathaṁ;

Ākiñcaññaṁ patthayāno,

brāhmaṇo mantapāragū.

So assakassa visaye,

maḷakassa samāsane;

Vasi godhāvarīkūle,

uñchena ca phalena ca.

Tasseva upanissāya,

gāmo ca vipulo ahu;

Tato jātena āyena,

mahāyaññamakappayi.

Mahāyaññaṁ yajitvāna,

puna pāvisi assamaṁ;

Tasmiṁ paṭipaviṭṭhamhi,

añño āgañchi brāhmaṇo.

Ugghaṭṭapādo tasito,

paṅkadanto rajassiro;

So ca naṁ upasaṅkamma,

satāni pañca yācati.

Tamenaṁ bāvarī disvā,

āsanena nimantayi;

Sukhañca kusalaṁ pucchi,

idaṁ vacanamabravi.

“Yaṁ kho mama deyyadhammaṁ,

Sabbaṁ visajjitaṁ mayā;

Anujānāhi me brahme,

Natthi pañcasatāni me”.

“Sace me yācamānassa,

bhavaṁ nānupadassati;

Sattame divase tuyhaṁ,

muddhā phalatu sattadhā”.

Abhisaṅkharitvā kuhako,

bheravaṁ so akittayi;

Tassa taṁ vacanaṁ sutvā,

bāvarī dukkhito ahu.

Ussussati anāhāro,

sokasallasamappito;

Athopi evaṁ cittassa,

jhāne na ramatī mano.

Utrastaṁ dukkhitaṁ disvā,

devatā atthakāminī;

Bāvariṁ upasaṅkamma,

idaṁ vacanamabravi.

“Na so muddhaṁ pajānāti,

kuhako so dhanatthiko;

Muddhani muddhapāte vā,

ñāṇaṁ tassa na vijjati”.

“Bhotī carahi jānāti,

Taṁ me akkhāhi pucchitā;

Muddhaṁ muddhādhipātañca,

Taṁ suṇoma vaco tava”.

“Ahampetaṁ na jānāmi,

ñāṇaṁ mettha na vijjati;

Muddhani muddhādhipāte ca,

jinānaṁ hettha dassanaṁ”.

“Atha ko carahi jānāti,

asmiṁ pathavimaṇḍale;

Muddhaṁ muddhādhipātañca,

taṁ me akkhāhi devate”.

“Purā kapilavatthumhā,

nikkhanto lokanāyako;

Apacco okkākarājassa,

sakyaputto pabhaṅkaro.

So hi brāhmaṇa sambuddho,

sabbadhammāna pāragū;

Sabbābhiññābalappatto,

sabbadhammesu cakkhumā;

Sabbakammakkhayaṁ patto,

vimutto upadhikkhaye.

Buddho so bhagavā loke,

dhammaṁ deseti cakkhumā;

Taṁ tvaṁ gantvāna pucchassu,

so te taṁ byākarissati”.

Sambuddhoti vaco sutvā,

udaggo bāvarī ahu;

Sokassa tanuko āsi,

pītiñca vipulaṁ labhi.

So bāvarī attamano udaggo,

Taṁ devataṁ pucchati vedajāto;

“Katamamhi gāme nigamamhi vā pana,

Katamamhi vā janapade lokanātho;

Yattha gantvāna passemu,

Sambuddhaṁ dvipaduttamaṁ”.

“Sāvatthiyaṁ kosalamandire jino,

Pahūtapañño varabhūrimedhaso;

So sakyaputto vidhuro anāsavo,

Muddhādhipātassa vidū narāsabho”.

Tato āmantayī sisse,

brāhmaṇe mantapāragū;

“Etha māṇavā akkhissaṁ,

suṇātha vacanaṁ mama.

Yasseso dullabho loke,

pātubhāvo abhiṇhaso;

Svājja lokamhi uppanno,

sambuddho iti vissuto;

Khippaṁ gantvāna sāvatthiṁ,

passavho dvipaduttamaṁ”.

“Kathaṁ carahi jānemu,

disvā buddhoti brāhmaṇa;

Ajānataṁ no pabrūhi,

yathā jānemu taṁ mayaṁ”.

“Āgatāni hi mantesu,

mahāpurisalakkhaṇā;

Dvattiṁsāni ca byākkhātā,

samattā anupubbaso.

Yassete honti gattesu,

mahāpurisalakkhaṇā;

Dveyeva tassa gatiyo,

tatiyā hi na vijjati.

Sace agāraṁ āvasati,

vijeyya pathaviṁ imaṁ;

Adaṇḍena asatthena,

dhammena anusāsati.

Sace ca so pabbajati,

Agārā anagāriyaṁ;

Vivaṭṭacchado sambuddho,

Arahā bhavati anuttaro.

Jātiṁ gottañca lakkhaṇaṁ,

mante sisse punāpare;

Muddhaṁ muddhādhipātañca,

manasāyeva pucchatha.

Anāvaraṇadassāvī,

yadi buddho bhavissati;

Manasā pucchite pañhe,

vācāya visajjessati”.

Bāvarissa vaco sutvā,

sissā soḷasa brāhmaṇā;

Ajito tissametteyyo,

puṇṇako atha mettagū.

Dhotako upasīvo ca,

nando ca atha hemako;

Todeyyakappā dubhayo,

jatukaṇṇī ca paṇḍito.

Bhadrāvudho udayo ca,

posālo cāpi brāhmaṇo;

Mogharājā ca medhāvī,

piṅgiyo ca mahāisi.

Paccekagaṇino sabbe,

sabbalokassa vissutā;

Jhāyī jhānaratā dhīrā,

pubbavāsanavāsitā.

Bāvariṁ abhivādetvā,

katvā ca naṁ padakkhiṇaṁ;

Jaṭājinadharā sabbe,

pakkāmuṁ uttarāmukhā.

Maḷakassa patiṭṭhānaṁ,

puramāhissatiṁ tadā;

Ujjeniñcāpi gonaddhaṁ,

vedisaṁ vanasavhayaṁ.

Kosambiñcāpi sāketaṁ,

sāvatthiñca puruttamaṁ;

Setabyaṁ kapilavatthuṁ,

kusinārañca mandiraṁ.

Pāvañca bhoganagaraṁ,

vesāliṁ māgadhaṁ puraṁ;

Pāsāṇakaṁ cetiyañca,

ramaṇīyaṁ manoramaṁ.

Tasitovudakaṁ sītaṁ,

mahālābhaṁva vāṇijo;

Chāyaṁ ghammābhitattova,

turitā pabbatamāruhuṁ.

Bhagavā tamhi samaye,

bhikkhusaṅghapurakkhato;

Bhikkhūnaṁ dhammaṁ deseti,

sīhova nadatī vane.

Ajito addasa buddhaṁ,

Pītaraṁsiṁva bhāṇumaṁ;

Candaṁ yathā pannarase,

Paripūraṁ upāgataṁ.

Athassa gatte disvāna,

paripūrañca byañjanaṁ;

Ekamantaṁ ṭhito haṭṭho,

manopañhe apucchatha.

“Ādissa jammanaṁ brūhi,

gottaṁ brūhi salakkhaṇaṁ;

Mantesu pāramiṁ brūhi,

kati vāceti brāhmaṇo”.

“Vīsaṁ vassasataṁ āyu,

so ca gottena bāvarī;

Tīṇissa lakkhaṇā gatte,

tiṇṇaṁ vedāna pāragū.

Lakkhaṇe itihāse ca,

sanighaṇḍusakeṭubhe;

Pañcasatāni vāceti,

sadhamme pāramiṁ gato”.

“Lakkhaṇānaṁ pavicayaṁ,

bāvarissa naruttama;

Taṇhacchida pakāsehi,

mā no kaṅkhāyitaṁ ahu”.

“Mukhaṁ jivhāya chādeti,

uṇṇassa bhamukantare;

Kosohitaṁ vatthaguyhaṁ,

evaṁ jānāhi māṇava”.

Pucchañhi kiñci asuṇanto,

sutvā pañhe viyākate;

Vicinteti jano sabbo,

vedajāto katañjalī.

“Ko nu devo vā brahmā vā,

indo vāpi sujampati;

Manasā pucchite pañhe,

kametaṁ paṭibhāsati”.

“Muddhaṁ muddhādhipātañca,

bāvarī paripucchati;

Taṁ byākarohi bhagavā,

kaṅkhaṁ vinaya no ise”.

“Avijjā muddhāti jānāhi,

vijjā muddhādhipātinī;

Saddhāsatisamādhīhi,

chandavīriyena saṁyutā”.

Tato vedena mahatā,

santhambhetvāna māṇavo;

Ekaṁsaṁ ajinaṁ katvā,

pādesu sirasā pati.

“Bāvarī brāhmaṇo bhoto,

saha sissehi mārisa;

Udaggacitto sumano,

pāde vandati cakkhuma”.

“Sukhito bāvarī hotu,

saha sissehi brāhmaṇo;

Tvañcāpi sukhito hohi,

ciraṁ jīvāhi māṇava.

Bāvarissa ca tuyhaṁ vā,

sabbesaṁ sabbasaṁsayaṁ;

Katāvakāsā pucchavho,

yaṁ kiñci manasicchatha”.

Sambuddhena katokāso,

nisīditvāna pañjalī;

Ajito paṭhamaṁ pañhaṁ,

tattha pucchi tathāgataṁ.

Vatthugāthā niṭṭhitā.