sutta » kn » cnd » Cūḷaniddesa

Pārāyanavaggagāthā

3. Pārāyanatthutigāthā

Idamavoca bhagavā magadhesu viharanto pāsāṇake cetiye, paricārakasoḷasānaṁ brāhmaṇānaṁ ajjhiṭṭho puṭṭho puṭṭho pañhaṁ byākāsi.

Ekamekassa cepi pañhassa atthamaññāya dhammamaññāya dhammānudhammaṁ paṭipajjeyya, gaccheyyeva jarāmaraṇassa pāraṁ.

“Pāraṅgamanīyā ime dhammā”ti—

tasmā imassa dhammapariyāyassa pārāyananteva adhivacanaṁ.

Ajito tissametteyyo,

puṇṇako atha mettagū;

Dhotako upasīvo ca,

nando ca atha hemako.

Todeyyakappā dubhayo,

jatukaṇṇī ca paṇḍito;

Bhadrāvudho udayo ca,

posālo cāpi brāhmaṇo;

Mogharājā ca medhāvī,

piṅgiyo ca mahāisi.

Ete buddhaṁ upāgacchuṁ,

Sampannacaraṇaṁ isiṁ;

Pucchantā nipuṇe pañhe,

Buddhaseṭṭhaṁ upāgamuṁ.

Tesaṁ buddho pabyākāsi,

pañhe puṭṭho yathātathaṁ;

Pañhānaṁ veyyākaraṇena,

tosesi brāhmaṇe muni.

Te tositā cakkhumatā,

buddhenādiccabandhunā;

Brahmacariyamacariṁsu,

varapaññassa santike.

Ekamekassa pañhassa,

yathā buddhena desitaṁ;

Tathā yo paṭipajjeyya,

gacche pāraṁ apārato.

Apārā pāraṁ gaccheyya,

bhāvento maggamuttamaṁ;

Maggo so pāraṁ gamanāya,

tasmā pārāyanaṁ iti.