sutta » kn » cnd » Cūḷaniddesa

Pārāyanavaggagāthā

4. Pārāyanānugītigāthā

“Pārāyanamanugāyissaṁ,

(iccāyasmā piṅgiyo)

Yathāddakkhi tathākkhāsi;

Vimalo bhūrimedhaso,

Nikkāmo nibbano nāgo;

Kissa hetu musā bhaṇe.

Pahīnamalamohassa,

mānamakkhappahāyino;

Handāhaṁ kittayissāmi,

giraṁ vaṇṇūpasañhitaṁ.

Tamonudo buddho samantacakkhu,

Lokantagū sabbabhavātivatto;

Anāsavo sabbadukkhappahīno,

Saccavhayo brahme upāsito me.

Dijo yathā kubbanakaṁ pahāya,

Bahupphalaṁ kānanamāvaseyya;

Evampahaṁ appadasse pahāya,

Mahodadhiṁ haṁsoriva ajjhapatto.

Yeme pubbe viyākaṁsu,

Huraṁ gotamasāsanā;

Iccāsi iti bhavissati,

Sabbaṁ taṁ itihītihaṁ;

Sabbaṁ taṁ takkavaḍḍhanaṁ.

Eko tamonudāsino,

jutimā so pabhaṅkaro;

Gotamo bhūripaññāṇo,

gotamo bhūrimedhaso.

Yo me dhammamadesesi,

Sandiṭṭhikamakālikaṁ;

Taṇhakkhayamanītikaṁ,

Yassa natthi upamā kvaci”.

“Kiṁ nu tamhā vippavasasi,

muhuttamapi piṅgiya;

Gotamā bhūripaññāṇā,

gotamā bhūrimedhasā.

Yo te dhammamadesesi,

Sandiṭṭhikamakālikaṁ;

Taṇhakkhayamanītikaṁ,

Yassa natthi upamā kvaci”.

“Nāhaṁ tamhā vippavasāmi,

Muhuttamapi brāhmaṇa;

Gotamā bhūripaññāṇā,

Gotamā bhūrimedhasā.

Yo me dhammamadesesi,

Sandiṭṭhikamakālikaṁ;

Taṇhakkhayamanītikaṁ,

Yassa natthi upamā kvaci.

Passāmi naṁ manasā cakkhunāva,

Rattindivaṁ brāhmaṇa appamatto;

Namassamāno vivasemi rattiṁ,

Teneva maññāmi avippavāsaṁ.

Saddhā ca pīti ca mano sati ca,

Nāpentime gotamasāsanamhā;

Yaṁ yaṁ disaṁ vajati bhūripañño,

Sa tena teneva natohamasmi.

Jiṇṇassa me dubbalathāmakassa,

Teneva kāyo na paleti tattha;

Saṅkappayantāya vajāmi niccaṁ,

Mano hi me brāhmaṇa tena yutto.

Paṅke sayāno pariphandamāno,

Dīpā dīpaṁ upallaviṁ;

Athaddasāsiṁ sambuddhaṁ,

Oghatiṇṇamanāsavaṁ”.

“Yathā ahū vakkali muttasaddho,

Bhadrāvudho āḷavigotamo ca;

Evameva tvampi pamuñcassu saddhaṁ,

Gamissasi tvaṁ piṅgiya maccudheyyassa pāraṁ”.

“Esa bhiyyo pasīdāmi,

Sutvāna munino vaco;

Vivaṭṭacchado sambuddho,

Akhilo paṭibhānavā.

Adhideve abhiññāya,

Sabbaṁ vedi paroparaṁ;

Pañhānantakaro satthā,

Kaṅkhīnaṁ paṭijānataṁ.

Asaṁhīraṁ asaṅkuppaṁ,

Yassa natthi upamā kvaci;

Addhā gamissāmi na mettha kaṅkhā,

Evaṁ maṁ dhārehi adhimuttacittan”ti.

Pārāyanānugītigāthā niṭṭhitā.