sutta » kn » cnd » Cūḷaniddesa

Pārāyanavagganiddesa

Pucchāniddesa

8. Hemakamāṇavapucchāniddesa

<b>Ye me pubbe viyākaṁsu,</b>

(iccāyasmā hemako)

<b>Huraṁ gotamasāsanā;</b>

<b>Iccāsi iti bhavissati,</b>

<b>Sabbaṁ taṁ itihītihaṁ;</b>

<b>Sabbaṁ taṁ takkavaḍḍhanaṁ,</b>

<b>Nāhaṁ tattha abhiramiṁ. </b>

<b>Ye me pubbe viyākaṁsū</b>ti yo ca bāvarī brāhmaṇo ye caññe tassa ācariyā, te sakaṁ diṭṭhiṁ sakaṁ khantiṁ sakaṁ ruciṁ sakaṁ laddhiṁ sakaṁ ajjhāsayaṁ sakaṁ adhippāyaṁ byākaṁsu ācikkhiṁsu desayiṁsu paññapiṁsu paṭṭhapiṁsu vivariṁsu vibhajiṁsu uttānīakaṁsu pakāsesunti—

ye me pubbe viyākaṁsu.

<b>Iccāyasmā hemako</b>ti.

<b>Iccā</b>ti padasandhi …pe… padānupubbatāpetaṁ—

iccāti.

<b>Āyasmā</b>ti piyavacanaṁ …pe….

<b>Hemako</b>ti tassa brāhmaṇassa nāmaṁ …pe… abhilāpoti—

iccāyasmā hemako.

<b>Huraṁ gotamasāsanā</b>ti huraṁ gotamasāsanā paraṁ gotamasāsanā pure gotamasāsanā paṭhamataraṁ gotamasāsanā buddhasāsanā jinasāsanā tathāgatasāsanā arahantasāsanāti—

huraṁ gotamasāsanā.

<b>Iccāsi iti bhavissatī</b>ti evaṁ kira āsi, evaṁ kira bhavissatīti—

iccāsi iti bhavissati.

<b>Sabbaṁ taṁ itihītihan</b>ti sabbaṁ taṁ itihītihaṁ itikirāya paraṁparāya piṭakasampadāya takkahetu nayahetu ākāraparivitakkena diṭṭhinijjhānakkhantiyā na sāmaṁ sayamabhiññātaṁ na attapaccakkhadhammaṁ kathayiṁsūti—

sabbaṁ taṁ itihītihaṁ.

<b>Sabbaṁ taṁ takkavaḍḍhanan</b>ti sabbaṁ taṁ takkavaḍḍhanaṁ vitakkavaḍḍhanaṁ saṅkappavaḍḍhanaṁ kāmavitakkavaḍḍhanaṁ byāpādavitakkavaḍḍhanaṁ vihiṁsāvitakkavaḍḍhanaṁ ñātivitakkavaḍḍhanaṁ janapadavitakkavaḍḍhanaṁ amarāvitakkavaḍḍhanaṁ parānudayatāpaṭisaṁyuttavitakkavaḍḍhanaṁ lābhasakkārasilokapaṭisaṁyuttavitakkavaḍḍhanaṁ anavaññattipaṭisaṁyuttavitakkavaḍḍhananti—

sabbaṁ taṁ takkavaḍḍhanaṁ.

<b>Nāhaṁ tattha abhiramin</b>ti nāhaṁ tattha abhiramiṁ na vindiṁ nādhigacchiṁ na paṭilabhinti—

nāhaṁ tattha abhiramiṁ.

Tenāha so brāhmaṇo—

“Ye me pubbe viyākaṁsu,

(iccāyasmā hemako)

Huraṁ gotamasāsanā;

Iccāsi iti bhavissati,

Sabbaṁ taṁ itihītihaṁ;

Sabbaṁ taṁ takkavaḍḍhanaṁ,

Nāhaṁ tattha abhiramin”ti.

<b>Tvañca me dhammamakkhāhi,</b>

<b>Taṇhānigghātanaṁ muni;</b>

<b>Yaṁ viditvā sato caraṁ,</b>

<b>Tare loke visattikaṁ. </b>

<b>Tvañca me dhammamakkhāhī</b>ti.

<b>Tvan</b>ti bhagavantaṁ bhaṇati.

<b>Dhammamakkhāhī</b>ti.

<b>Dhamman</b>ti ādikalyāṇaṁ majjhekalyāṇaṁ pariyosānakalyāṇaṁ sātthaṁ sabyañjanaṁ kevalaparipuṇṇaṁ parisuddhaṁ brahmacariyaṁ, cattāro satipaṭṭhāne cattāro sammappadhāne cattāro iddhipāde pañcindriyāni pañca balāni satta bojjhaṅge ariyaṁ aṭṭhaṅgikaṁ maggaṁ nibbānañca nibbānagāminiñca paṭipadaṁ akkhāhi ācikkhāhi desehi paññapehi paṭṭhapehi vivarāhi vibhajāhi uttānīkarohi pakāsehīti—

tvañca me dhammamakkhāhi.

<b>Taṇhānigghātanaṁ munī</b>ti.

<b>Taṇhā</b>ti—

rūpataṇhā …pe… dhammataṇhā.

Taṇhānigghātanaṁ taṇhāpahānaṁ taṇhāvūpasamaṁ taṇhāpaṭinissaggaṁ taṇhāpaṭippassaddhiṁ amataṁ nibbānaṁ.

<b>Munī</b>ti monaṁ vuccati ñāṇaṁ …pe… saṅgajālamaticca so munīti—

taṇhānigghātanaṁ muni.

<b>Yaṁ viditvā sato caran</b>ti yaṁ viditaṁ katvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṁ katvā.

“Sabbe saṅkhārā aniccā”ti viditaṁ katvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṁ katvā,

“sabbe saṅkhārā dukkhā”ti …pe…

“sabbe dhammā anattā”ti …pe…

“yaṁ kiñci samudayadhammaṁ sabbaṁ taṁ nirodhadhamman”ti viditaṁ katvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṁ katvā.

<b>Sato</b>ti catūhi kāraṇehi sato—

kāye kāyānupassanāsatipaṭṭhānaṁ bhāvento sato …pe…

so vuccati sato.

<b>Caran</b>ti caranto viharanto iriyanto vattento pālento yapento yāpentoti—

yaṁ viditvā sato caraṁ.

<b>Tare loke visattikan</b>ti visattikā vuccati taṇhā.

Yo rāgo sārāgo …pe… abhijjhā lobho akusalamūlaṁ.

<b>Visattikā</b>ti kenaṭṭhena visattikā …pe… visaṭā vitthatāti visattikā.

<b>Loke</b>ti apāyaloke manussaloke devaloke khandhaloke dhātuloke āyatanaloke.

<b>Tare loke visattikan</b>ti loke vesā visattikā loke vetaṁ visattikaṁ sato tareyyaṁ uttareyyaṁ patareyyaṁ samatikkameyyaṁ vītivatteyyanti—

tare loke visattikaṁ.

Tenāha so brāhmaṇo—

“Tvañca me dhammamakkhāhi,

taṇhānigghātanaṁ muni;

Yaṁ viditvā sato caraṁ,

tare loke visattikan”ti.

<b>Idha diṭṭhasutamutaviññātesu,</b>

<b>Piyarūpesu hemaka;</b>

<b>Chandarāgavinodanaṁ,</b>

<b>Nibbānapadamaccutaṁ. </b>

<b>Idha diṭṭhasutamutaviññātesū</b>ti.

<b>Diṭṭhan</b>ti cakkhunā diṭṭhaṁ;

<b>sutan</b>ti sotena sutaṁ;

<b>mutan</b>ti ghānena ghāyitaṁ jivhāya sāyitaṁ kāyena phuṭṭhaṁ;

<b>viññātan</b>ti manasā viññātanti—

idha diṭṭhasutamutaviññātesu.

<b>Piyarūpesu hemakā</b>ti kiñca loke piyarūpaṁ sātarūpaṁ?

Cakkhu loke piyarūpaṁ sātarūpaṁ, sotaṁ loke …pe… ghānaṁ loke … jivhā loke … kāyo loke … mano loke piyarūpaṁ sātarūpaṁ;

rūpā loke piyarūpaṁ sātarūpaṁ, saddā loke … gandhā loke … rasā loke … phoṭṭhabbā loke … dhammā loke piyarūpaṁ sātarūpaṁ;

cakkhuviññāṇaṁ loke piyarūpaṁ sātarūpaṁ, sotaviññāṇaṁ loke piyarūpaṁ sātarūpaṁ, ghānaviññāṇaṁ loke … jivhāviññāṇaṁ loke … kāyaviññāṇaṁ loke … manoviññāṇaṁ loke piyarūpaṁ sātarūpaṁ, cakkhusamphasso loke … sotasamphasso loke … ghānasamphasso loke … jivhāsamphasso loke … kāyasamphasso loke … manosamphasso loke piyarūpaṁ sātarūpaṁ;

cakkhusamphassajā vedanā loke piyarūpaṁ sātarūpaṁ … sotasamphassajā vedanā … ghānasamphassajā vedanā … jivhāsamphassajā vedanā … kāyasamphassajā vedanā … manosamphassajā vedanā loke piyarūpaṁ sātarūpaṁ;

rūpasaññā loke … saddasaññā loke … gandhasaññā loke … rasasaññā loke … phoṭṭhabbasaññā loke … dhammasaññā loke piyarūpaṁ sātarūpaṁ, rūpasañcetanā loke … saddasañcetanā loke … gandhasañcetanā loke … rasasañcetanā loke … phoṭṭhabbasañcetanā loke … dhammasañcetanā loke piyarūpaṁ sātarūpaṁ;

rūpataṇhā loke … saddataṇhā loke … gandhataṇhā loke … rasataṇhā loke … phoṭṭhabbataṇhā loke … dhammataṇhā loke piyarūpaṁ sātarūpaṁ;

rūpavitakko loke … saddavitakko loke … gandhavitakko loke … rasavitakko loke … phoṭṭhabbavitakko loke … dhammavitakko loke piyarūpaṁ sātarūpaṁ;

rūpavicāro loke piyarūpaṁ sātarūpaṁ, saddavicāro loke … gandhavicāro loke … rasavicāro loke … phoṭṭhabbavicāro loke … dhammavicāro loke piyarūpaṁ sātarūpanti—

piyarūpesu hemaka.

<b>Chandarāgavinodanan</b>ti.

<b>Chandarāgo</b>ti yo kāmesu kāmacchando kāmarāgo kāmanandī kāmataṇhā kāmasineho kāmapariḷāho kāmamucchā kāmajjhosānaṁ kāmogho kāmayogo kāmupādānaṁ kāmacchandanīvaraṇaṁ.

<b>Chandarāgavinodanan</b>ti chandarāgappahānaṁ chandarāgavūpasamaṁ chandarāgapaṭinissaggaṁ chandarāgapaṭippassaddhaṁ amataṁ nibbānanti—

chandarāgavinodanaṁ.

<b>Nibbānapadamaccutan</b>ti nibbānapadaṁ tāṇapadaṁ leṇapadaṁ saraṇapadaṁ abhayapadaṁ.

<b>Accutan</b>ti niccaṁ dhuvaṁ sassataṁ avipariṇāmadhammanti—

nibbānapadamaccutaṁ.

Tenāha bhagavā—

“Idha diṭṭhasutamutaviññātesu,

Piyarūpesu hemaka;

Chandarāgavinodanaṁ,

Nibbānapadamaccutan”ti.

<b>Etadaññāya ye satā,</b>

<b>diṭṭhadhammābhinibbutā;</b>

<b>Upasantā ca te sadā,</b>

<b>tiṇṇā loke visattikaṁ. </b>

<b>Etadaññāya ye satā</b>ti.

<b>Etan</b>ti amataṁ nibbānaṁ.

Yo so sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānaṁ.

<b>Aññāyā</b>ti aññāya jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṁ katvā.

“Sabbe saṅkhārā aniccā”ti aññāya jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṁ katvā.

“Sabbe saṅkhārā dukkhā”ti …

“sabbe dhammā anattā”ti …pe…

“yaṁ kiñci samudayadhammaṁ sabbaṁ taṁ nirodhadhamman”ti aññāya jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṁ katvā.

<b>Ye</b>ti arahanto khīṇāsavā.

<b>Satā</b>ti catūhi kāraṇehi satā—

kāye kāyānupassanāsatipaṭṭhānaṁ bhāvitattā satā …pe…

te vuccanti satāti—

etadaññāya ye satā.

<b>Diṭṭhadhammābhinibbutā</b>ti.

<b>Diṭṭhadhammā</b>ti diṭṭhadhammā ñātadhammā tulitadhammā tīritadhammā vibhūtadhammā vibhāvitadhammā.

“Sabbe saṅkhārā aniccā”ti diṭṭhadhammā …pe…

“yaṁ kiñci samudayadhammaṁ sabbaṁ taṁ nirodhadhamman”ti diṭṭhadhammā ñātadhammā tulitadhammā tīritadhammā vibhūtadhammā vibhāvitadhammā.

<b>Abhinibbutā</b>ti rāgassa nibbāpitattā nibbutā, dosassa nibbāpitattā nibbutā, mohassa nibbāpitattā nibbutā, kodhassa …pe… upanāhassa … sabbākusalābhisaṅkhārānaṁ santattā samitattā vūpasamitattā nijjhātattā nibbutattā vigatattā paṭippassaddhattā santā upasantā vūpasantā nibbutā paṭippassaddhāti—

diṭṭhadhammābhinibbutā.

<b>Upasantā ca te sadā</b>ti.

<b>Upasantā</b>ti rāgassa upasamitattā nibbāpitattā upasantā …pe… dosassa … mohassa … kodhassa … upanāhassa …pe… sabbākusalābhisaṅkhārānaṁ santattā samitattā vūpasamitattā nijjhātattā nibbutattā vigatattā paṭippassaddhattā santā upasantā vūpasantā nibbutā paṭippassaddhāti upasantā.

<b>Te</b>ti arahanto khīṇāsavā.

<b>Sadā</b>ti sadā sabbakālaṁ niccakālaṁ dhuvakālaṁ satataṁ samitaṁ abbokiṇṇaṁ poṅkhānupoṅkhaṁ udakūmikajātaṁ avīcisantatisahitaṁ phassitaṁ purebhattaṁ pacchābhattaṁ purimayāmaṁ majjhimayāmaṁ pacchimayāmaṁ kāḷe juṇhe vasse hemante gimhe purime vayokhandhe majjhime vayokhandhe pacchime vayokhandheti—

upasantā ca te sadā.

<b>Tiṇṇā loke visattikan</b>ti visattikā vuccati taṇhā.

Yo rāgo sārāgo …pe… abhijjhā lobho akusalamūlaṁ.

<b>Visattikā</b>ti kenaṭṭhena visattikā …pe… visaṭā vitthatāti visattikā.

<b>Loke</b>ti apāyaloke …pe… āyatanaloke.

<b>Tiṇṇā loke visattikan</b>ti loke vesā visattikā loke vetaṁ visattikaṁ tiṇṇā uttiṇṇā nitthiṇṇā atikkantā samatikkantā vītivattāti—

tiṇṇā loke visattikaṁ.

Tenāha bhagavā—

“Etadaññāya ye satā,

diṭṭhadhammābhinibbutā;

Upasantā ca te sadā,

tiṇṇā loke visattikan”ti.

Saha gāthāpariyosānā …pe…

satthā me, bhante, bhagavā, sāvakohamasmīti.

Hemakamāṇavapucchāniddeso aṭṭhamo.