sutta » kn » cnd » Cūḷaniddesa

Pārāyanavagganiddesa

Pucchāniddesa

13. Udayamāṇavapucchāniddesa

<b>Jhāyiṁ virajamāsīnaṁ,</b>

(iccāyasmā udayo)

<b>Katakiccaṁ anāsavaṁ;</b>

<b>Pāraguṁ sabbadhammānaṁ,</b>

<b>Atthi pañhena āgamaṁ;</b>

<b>Aññāvimokkhaṁ pabrūhi</b>,

<b>Avijjāya pabhedanaṁ. </b>

<b>Jhāyiṁ virajamāsīnan</b>ti.

<b>Jhāyin</b>ti jhāyī bhagavā.

Paṭhamenapi jhānena jhāyī, dutiyenapi jhānena jhāyī, tatiyenapi jhānena jhāyī, catutthenapi jhānena jhāyī, savitakkasavicārenapi jhānena jhāyī, avitakkavicāramattenapi jhānena jhāyī, avitakkaavicārenapi jhānena jhāyī, sappītikenapi jhānena jhāyī, nippītikenapi jhānena jhāyī, sātasahagatenapi jhānena jhāyī, upekkhāsahagatenapi jhānena jhāyī, suññatenapi jhānena jhāyī, animittenapi jhānena jhāyī, appaṇihitenapi jhānena jhāyī, lokiyenapi jhānena jhāyī, lokuttarenapi jhānena jhāyī jhānarato ekattamanuyutto sadatthagarukoti—

jhāyiṁ.

<b>Virajan</b>ti rāgo rajo, doso rajo, moho rajo, kodho rajo, upanāho rajo …pe… sabbākusalābhisaṅkhārā rajā.

Te rajā buddhassa bhagavato pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṅkatā āyatiṁ anuppādadhammā.

Tasmā buddho arajo virajo nirajo rajāpagato rajavippahīno rajavippayutto sabbarajavītivatto.

Rāgo rajo na ca pana reṇu vuccati,

Rāgassetaṁ adhivacanaṁ rajoti;

Etaṁ rajaṁ vippajahitvā cakkhumā,

Tasmā jino vigatarajoti vuccati.

Doso rajo na ca pana reṇu vuccati,

Dosassetaṁ adhivacanaṁ rajoti;

Etaṁ rajaṁ vippajahitvā cakkhumā,

Tasmā jino vigatarajoti vuccati.

Moho rajo na ca pana reṇu vuccati,

Mohassetaṁ adhivacanaṁ rajoti;

Etaṁ rajaṁ vippajahitvā cakkhumā,

Tasmā jino vigatarajoti vuccatīti.

—virajaṁ …pe….

<b>Āsīnan</b>ti nisinno bhagavā pāsāṇake cetiyeti—

āsīno.

Nagassa passe āsīnaṁ,

muniṁ dukkhassa pāraguṁ;

Sāvakā payirupāsanti,

tevijjā maccuhāyinoti.

Evampi bhagavā āsīno.

Atha vā bhagavā sabbossukkapaṭippassaddhattā āsīno vutthavāso ciṇṇacaraṇo …pe… jātimaraṇasaṁsāro natthi tassa punabbhavoti.

Evampi bhagavā āsīnoti—

jhāyiṁ virajamāsīnaṁ.

<b>Iccāyasmā udayo</b>ti.

<b>Iccā</b>ti padasandhi …pe…

<b>āyasmā</b>ti piyavacanaṁ …pe…

<b>udayo</b>ti tassa brāhmaṇassa nāmaṁ …pe… abhilāpoti—

iccāyasmā udayo.

<b>Katakiccaṁ anāsavan</b>ti buddhassa bhagavato kiccākiccaṁ karaṇīyākaraṇīyaṁ pahīnaṁ ucchinnamūlaṁ tālāvatthukataṁ anabhāvaṅkataṁ āyatiṁ anuppādadhammaṁ.

Tasmā buddho katakicco.

Yassa ca visatā natthi,

chinnasotassa bhikkhuno;

Kiccākiccappahīnassa,

pariḷāho na vijjatīti.

<b>Katakiccaṁ anāsavan</b>ti.

<b>Āsavā</b>ti cattāro āsavā—

kāmāsavo, bhavāsavo, diṭṭhāsavo, avijjāsavo.

Te āsavā buddhassa bhagavato pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṅkatā āyatiṁ anuppādadhammā.

Tasmā buddho anāsavoti—

katakiccaṁ anāsavaṁ.

<b>Pāraguṁ sabbadhammānan</b>ti bhagavā sabbadhammānaṁ abhiññāpāragū pariññāpāragū pahānapāragū bhāvanāpāragū sacchikiriyāpāragū samāpattipāragū.

Abhiññāpāragū sabbadhammānaṁ, pariññāpāragū sabbadukkhānaṁ, pahānapāragū sabbakilesānaṁ, bhāvanāpāragū catunnaṁ maggānaṁ, sacchikiriyāpāragū nirodhassa, samāpattipāragū sabbasamāpattīnaṁ.

So vasippatto pāramippatto ariyasmiṁ sīlasmiṁ;

vasippatto pāramippatto ariyasmiṁ samādhismiṁ;

vasippatto pāramippatto ariyāya paññāya;

vasippatto pāramippatto ariyāya vimuttiyā.

So pāragato pārappatto antagato antappatto koṭigato koṭippatto pariyantagato pariyantappatto vosānagato vosānappatto tāṇagato tāṇappatto leṇagato leṇappatto saraṇagato saraṇappatto abhayagato abhayappatto accutagato accutappatto amatagato amatappatto nibbānagato nibbānappatto.

So vuttavāso ciṇṇacaraṇo …pe… jātimaraṇasaṁsāro natthi tassa punabbhavoti—

pāraguṁ sabbadhammānaṁ.

<b>Atthi pañhena āgaman</b>ti pañhena atthiko āgatomhi, pañhaṁ pucchitukāmo āgatomhi, pañhaṁ sotukāmo āgatomhīti, evampi atthi pañhena āgamaṁ.

Atha vā pañhatthikānaṁ pañhaṁ pucchitukāmānaṁ pañhaṁ sotukāmānaṁ āgamanaṁ abhikkamanaṁ upasaṅkamanaṁ payirupāsanaṁ atthīti, evampi atthi pañhena āgamaṁ.

Atha vā pañhāgamo tuyhaṁ atthi, tvampi pahu tvamasi alamatto mayā pucchitaṁ kathetuṁ visajjetuṁ, vahassetaṁ bhāranti, evampi atthi pañhena āgamaṁ.

<b>Aññāvimokkhaṁ pabrūhī</b>ti aññāvimokkho vuccati arahattavimokkho.

Arahattavimokkhaṁ pabrūhi ācikkhāhi desehi paññapehi paṭṭhapehi vivarāhi vibhajāhi uttānīkarohi pakāsehīti—

aññāvimokkhaṁ pabrūhi.

<b>Avijjāya pabhedanan</b>ti avijjāya bhedanaṁ pabhedanaṁ pahānaṁ vūpasamaṁ paṭinissaggaṁ paṭippassaddhaṁ amataṁ nibbānanti—

avijjāya pabhedanaṁ.

Tenāha so brāhmaṇo—

“Jhāyiṁ virajamāsīnaṁ,

(iccāyasmā udayo)

Katakiccaṁ anāsavaṁ;

Pāraguṁ sabbadhammānaṁ,

Atthi pañhena āgamaṁ;

Aññāvimokkhaṁ pabrūhi,

Avijjāya pabhedanan”ti.

<b>Pahānaṁ kāmacchandānaṁ,</b>

(udayāti bhagavā)

<b>Domanassāna cūbhayaṁ;</b>

<b>Thinassa ca panūdanaṁ,</b>

<b>Kukkuccānaṁ nivāraṇaṁ. </b>

<b>Pahānaṁ kāmacchandānan</b>ti.

<b>Chando</b>ti yo kāmesu kāmacchando kāmarāgo kāmanandī kāmataṇhā kāmasineho kāmapipāsā kāmapariḷāho kāmamucchā kāmajjhosānaṁ kāmogho kāmayogo kāmupādānaṁ kāmacchandanīvaraṇaṁ.

<b>Pahānaṁ kāmacchandānan</b>ti kāmacchandānaṁ pahānaṁ vūpasamaṁ paṭinissaggaṁ paṭippassaddhiṁ amataṁ nibbānanti—

pahānaṁ kāmacchandānaṁ.

<b>Udayāti bhagavā</b>ti.

<b>Udayā</b>ti bhagavā taṁ brāhmaṇaṁ nāmena ālapati.

<b>Bhagavā</b>ti gāravādhivacanametaṁ …pe… sacchikā paññatti, yadidaṁ bhagavāti—

udayāti bhagavā.

<b>Domanassāna cūbhayan</b>ti.

<b>Domanassā</b>ti yaṁ cetasikaṁ asātaṁ cetasikaṁ dukkhaṁ cetosamphassajaṁ asātaṁ dukkhaṁ vedayitaṁ, cetosamphassajā asātā dukkhā vedanā.

<b>Domanassāna cūbhayan</b>ti kāmacchandassa ca domanassassa ca ubhinnaṁ pahānaṁ vūpasamaṁ paṭinissaggaṁ paṭippassaddhiṁ amataṁ nibbānanti—

domanassāna cūbhayaṁ.

<b>Thinassa ca panūdanan</b>ti.

<b>Thinan</b>ti yā cittassa akalyatā akammaññatā olīyanā sallīyanā līnā līyanā līyitattaṁ thinaṁ thiyanā thiyitattaṁ cittassa.

<b>Panūdanan</b>ti thinassa ca panūdanaṁ pahānaṁ vūpasamaṁ paṭinissaggaṁ paṭippassaddhiṁ amataṁ nibbānanti—

thinassa ca panūdanaṁ.

<b>Kukkuccānaṁ nivāraṇan</b>ti.

<b>Kukkuccan</b>ti hatthakukkuccampi kukkuccaṁ, pādakukkuccampi kukkuccaṁ, hatthapādakukkuccampi kukkuccaṁ.

Akappiye kappiyasaññitā, kappiye akappiyasaññitā …pe…

avajje vajjasaññitā, vajje avajjasaññitā.

Yaṁ evarūpaṁ kukkuccaṁ kukkuccāyanā kukkuccāyitattaṁ cetaso vippaṭisāro manovilekho, idaṁ vuccati kukkuccaṁ.

Api ca dvīhi kāraṇehi uppajjati kukkuccaṁ cetaso vippaṭisāro manovilekho—

katattā ca akatattā ca.

Kathaṁ katattā ca akatattā ca uppajjati kukkuccaṁ cetaso vippaṭisāro manovilekho?

“Kataṁ me kāyaduccaritaṁ, akataṁ me kāyasucaritan”ti uppajjati kukkuccaṁ cetaso vippaṭisāro manovilekho.

“Kataṁ me vacīduccaritaṁ, akataṁ me vacīsucaritan”ti …pe…

“kataṁ me manoduccaritaṁ, akataṁ me manosucaritan”ti …pe…

“kato me pāṇātipāto, akatā me pāṇātipātā veramaṇī”ti …pe…

“kataṁ me adinnādānaṁ, akatā me adinnādānā veramaṇī”ti …pe…

“kato me kāmesumicchācāro, akatā me kāmesumicchācārā veramaṇī”ti …pe…

“kato me musāvādo, akatā me musāvādā veramaṇī”ti …pe…

“katā me pisuṇā vācā, akatā me pisuṇāya vācāya veramaṇī”ti …pe…

“katā me pharusā vācā, akatā me pharusāya vācāya veramaṇī”ti …pe…

“kato me samphappalāpo, akatā me samphappalāpā veramaṇī”ti …pe…

“katā me abhijjhā, akatā me anabhijjhā”ti …pe…

“kato me byāpādo, akato me abyāpādo”ti …pe…

“katā me micchādiṭṭhi, akatā me sammādiṭṭhī”ti, uppajjati kukkuccaṁ cetaso vippaṭisāro manovilekho.

Evaṁ katattā ca akatattā ca uppajjati kukkuccaṁ cetaso vippaṭisāro manovilekho.

Atha vā “sīlesumhi aparipūrakārī”ti uppajjati kukkuccaṁ cetaso vippaṭisāro manovilekho;

“indriyesumhi aguttadvāro”ti …pe…

“bhojane amattaññumhī”ti …

“jāgariyaṁ ananuyuttomhī”ti …

“na satisampajaññena samannāgatomhī”ti …

“abhāvitā me cattāro satipaṭṭhānāti, cattāro sammappadhānāti cattāro iddhipādāti, pañcindriyānīti, pañca balānīti, satta bojjhaṅgāti, ariyo aṭṭhaṅgiko maggo”ti …

“dukkhaṁ me apariññātaṁ, samudayo me appahīno, maggo me abhāvito, nirodho me asacchikato”ti uppajjati kukkuccaṁ cetaso vippaṭisāro manovilekho.

<b>Kukkuccānaṁ nivāraṇan</b>ti kukkuccānaṁ āvaraṇaṁ nīvaraṇaṁ pahānaṁ upasamaṁ vūpasamaṁ paṭinissaggaṁ paṭippassaddhiṁ amataṁ nibbānanti—

kukkuccānaṁ nivāraṇaṁ.

Tenāha bhagavā—

“Pahānaṁ kāmacchandānaṁ,

(udayāti bhagavā)

Domanassāna cūbhayaṁ;

Thinassa ca panūdanaṁ,

Kukkuccānaṁ nivāraṇan”ti.

<b>Upekkhāsatisaṁsuddhaṁ</b>,

<b>dhammatakkapurejavaṁ;</b>

<b>Aññāvimokkhaṁ pabrūmi,</b>

<b>avijjāya pabhedanaṁ. </b>

<b>Upekkhāsatisaṁsuddhan</b>ti.

<b>Upekkhā</b>ti yā catutthe jhāne upekkhā upekkhanā ajjhupekkhanā cittasamatā cittappassaddhatā majjhattatā cittassa.

<b>Satī</b>ti yā catutthe jhāne upekkhaṁ ārabbha sati anussati …pe… sammāsati.

<b>Upekkhāsatisaṁsuddhan</b>ti catutthe jhāne upekkhā ca sati ca suddhā honti visuddhā saṁsuddhā parisuddhā pariyodātā anaṅgaṇā vigatūpakkilesā mudubhūtā kammaniyā ṭhitā āneñjappattāti—

upekkhāsatisaṁsuddhaṁ.

<b>Dhammatakkapurejavan</b>ti dhammatakko vuccati sammāsaṅkappo.

So ādito hoti, purato hoti, pubbaṅgamo hoti aññāvimokkhassāti, evampi dhammatakkapurejavaṁ.

Atha vā dhammatakko vuccati sammādiṭṭhi.

Sā ādito hoti, purato hoti, pubbaṅgamo hoti aññāvimokkhassāti, evampi dhammatakkapurejavaṁ.

Atha vā dhammatakko vuccati catunnaṁ maggānaṁ pubbabhāgavipassanā.

Sā ādito hoti, purato hoti, pubbaṅgamo hoti aññāvimokkhassāti—

evampi dhammatakkapurejavaṁ.

<b>Aññāvimokkhaṁ pabrūmī</b>ti aññāvimokkho vuccati arahattavimokkho.

Arahattavimokkhaṁ pabrūmi ācikkhāmi desemi paññapemi paṭṭhapemi vivarāmi vibhajāmi uttānīkaromi pakāsemīti—

aññāvimokkhaṁ pabrūmi.

<b>Avijjāya pabhedanan</b>ti.

<b>Avijjā</b>ti dukkhe aññāṇaṁ …pe… avijjā moho akusalamūlaṁ.

<b>Pabhedanan</b>ti avijjāya pabhedanaṁ pahānaṁ vūpasamaṁ paṭinissaggaṁ paṭippassaddhiṁ amataṁ nibbānanti—

avijjāya pabhedanaṁ.

Tenāha bhagavā—

“Upekkhāsatisaṁsuddhaṁ,

dhammatakkapurejavaṁ;

Aññāvimokkhaṁ pabrūmi,

avijjāya pabhedanan”ti.

<b>Kiṁsu saṁyojano loko,</b>

<b>kiṁsu tassa vicāraṇaṁ;</b>

<b>Kissassa vippahānena,</b>

<b>nibbānaṁ iti vuccati. </b>

<b>Kiṁsu saṁyojano loko</b>ti lokassa saṁyojanaṁ lagganaṁ bandhanaṁ upakkileso.

Kena loko yutto payutto āyutto samāyutto laggo laggito palibuddhoti—

kiṁsu saṁyojano loko.

<b>Kiṁsu tassa vicāraṇan</b>ti kiṁsu tassa cāraṇaṁ vicāraṇaṁ paṭivicāraṇaṁ.

Kena loko carati vicarati paṭivicaratīti—

kiṁsu tassa vicāraṇaṁ.

<b>Kissassa vippahānena nibbānaṁ iti vuccatī</b>ti kissassa vippahānena vūpasamena paṭinissaggena paṭippassaddhiyā nibbānaṁ iti vuccati pavuccati kathīyati bhaṇīyati dīpīyati voharīyatīti—

kissassa vippahānena nibbānaṁ iti vuccati.

Tenāha so brāhmaṇo—

“Kiṁsu saṁyojano loko,

kiṁsu tassa vicāraṇaṁ;

Kissassa vippahānena,

nibbānaṁ iti vuccatī”ti.

<b>Nandisaṁyojano loko,</b>

<b>vitakkassa vicāraṇaṁ;</b>

<b>Taṇhāya vippahānena,</b>

<b>nibbānaṁ iti vuccati. </b>

<b>Nandisaṁyojano loko</b>ti nandī vuccati taṇhā.

Yo rāgo sārāgo …pe… abhijjhā lobho akusalamūlaṁ, ayaṁ vuccati nandī.

Yā nandī lokassa saṁyojanaṁ lagganaṁ bandhanaṁ upakkileso, imāya nandiyā loko yutto payutto āyutto samāyutto laggo laggito palibuddhoti—

nandisaṁyojano loko.

<b>Vitakkassa vicāraṇan</b>ti.

<b>Vitakkā</b>ti nava vitakkā—

kāmavitakko, byāpādavitakko, vihiṁsāvitakko, ñātivitakko janapadavitakko, amarāvitakko, parānudayatāpaṭisaṁyutto vitakko, lābhasakkārasilokapaṭisaṁyutto vitakko, anavaññattipaṭisaṁyutto vitakko.

Ime vuccanti nava vitakkā.

Ime nava vitakkā lokassa cāraṇā vicāraṇā paṭivicāraṇā.

Imehi navahi vitakkehi loko carati vicarati paṭivicaratīti—

vitakkassa vicāraṇaṁ.

<b>Taṇhāya vippahānena nibbānaṁ iti vuccatī</b>ti.

<b>Taṇhā</b>ti rūpataṇhā …pe… dhammataṇhā.

<b>Taṇhāya vippahānena nibbānaṁ iti vuccatī</b>ti taṇhāya vippahānena vūpasamena paṭinissaggena paṭippassaddhiyā nibbānaṁ iti vuccati pavuccati kathīyati bhaṇīyati dīpīyati voharīyatīti—

taṇhāya vippahānena nibbānaṁ iti vuccati.

Tenāha bhagavā—

“Nandisaṁyojano loko,

vitakkassa vicāraṇaṁ;

Taṇhāya vippahānena,

nibbānaṁ iti vuccatī”ti.

<b>Kathaṁ satassa carato,</b>

<b>Viññāṇaṁ uparujjhati;</b>

<b>Bhagavantaṁ puṭṭhumāgamā,</b>

<b>Taṁ suṇoma vaco tava. </b>

<b>Kathaṁ satassa carato</b>ti kathaṁ satassa sampajānassa carato viharato iriyato vattayato pālayato yapayato yāpayatoti—

kathaṁ satassa carato.

<b>Viññāṇaṁ uparujjhatī</b>ti viññāṇaṁ nirujjhati vūpasammati atthaṁ gacchati paṭippassambhatīti—

viññāṇaṁ uparujjhati.

<b>Bhagavantaṁ puṭṭhumāgamā</b>ti buddhaṁ bhagavantaṁ puṭṭhuṁ pucchituṁ yācituṁ ajjhesituṁ pasādetuṁ āgamhā āgatamhā upāgatamhā sampattamhā, “tayā saddhiṁ samāgatamhā”ti—

bhagavantaṁ puṭṭhumāgamā.

<b>Taṁ suṇoma vaco tavā</b>ti.

<b>Tan</b>ti tuyhaṁ vacanaṁ byappathaṁ desanaṁ anusāsanaṁ anusiṭṭhaṁ suṇoma uggaṇhāma dhārema upadhārema upalakkhemāti—

taṁ suṇoma vaco tava.

Tenāha so brāhmaṇo—

“Kathaṁ satassa carato,

viññāṇaṁ uparujjhati;

Bhagavantaṁ puṭṭhumāgamā,

taṁ suṇoma vaco tavā”ti.

<b>Ajjhattañca bahiddhā ca,</b>

<b>vedanaṁ nābhinandato;</b>

<b>Evaṁ satassa carato,</b>

<b>viññāṇaṁ uparujjhati. </b>

<b>Ajjhattañca bahiddhā ca vedanaṁ nābhinandato</b>ti ajjhattaṁ vedanāsu vedanānupassī viharanto vedanaṁ nābhinandati nābhivadati na ajjhoseti, abhinandanaṁ abhivadanaṁ ajjhosānaṁ gāhaṁ parāmāsaṁ abhinivesaṁ pajahati vinodeti byantīkaroti anabhāvaṁ gameti;

bahiddhā vedanāsu vedanānupassī viharanto vedanaṁ nābhinandati nābhivadati na ajjhoseti, abhinandanaṁ abhivadanaṁ ajjhosānaṁ gāhaṁ parāmāsaṁ abhinivesaṁ pajahati vinodeti byantīkaroti anabhāvaṁ gameti;

ajjhattabahiddhā vedanāsu vedanānupassī viharanto vedanaṁ nābhinandati nābhivadati na ajjhoseti, abhinandanaṁ abhivadanaṁ ajjhosānaṁ gāhaṁ parāmāsaṁ abhinivesaṁ pajahati vinodeti byantīkaroti anabhāvaṁ gameti.

Ajjhattaṁ samudayadhammānupassī vedanāsu vedanānupassī viharanto vedanaṁ nābhinandati nābhivadati na ajjhoseti, abhinandanaṁ abhivadanaṁ ajjhosānaṁ gāhaṁ parāmāsaṁ abhinivesaṁ pajahati vinodeti byantīkaroti anabhāvaṁ gameti;

ajjhattaṁ vayadhammānupassī vedanāsu vedanānupassī viharanto …pe…

ajjhattaṁ samudayavayadhammānupassī vedanāsu vedanānupassī viharanto …pe…

bahiddhā samudayadhammānupassī vedanāsu vedanānupassī viharanto vedanaṁ nābhinandati nābhivadati na ajjhoseti, abhinandanaṁ abhivadanaṁ ajjhosānaṁ gāhaṁ parāmāsaṁ abhinivesaṁ pajahati vinodeti byantīkaroti anabhāvaṁ gameti;

bahiddhā vayadhammānupassī vedanāsu vedanānupassī viharanto …pe…

bahiddhā samudayavayadhammānupassī vedanāsu vedanānupassī viharanto …pe…

ajjhattabahiddhā samudayadhammānupassī vedanāsu vedanānupassī viharanto …pe…

ajjhattabahiddhā vayadhammānupassī vedanāsu vedanānupassī viharanto …pe…

ajjhattabahiddhā samudayavayadhammānupassī vedanāsu vedanānupassī viharanto vedanaṁ nābhinandati nābhivadati na ajjhoseti, abhinandanaṁ abhivadanaṁ ajjhosānaṁ gāhaṁ parāmāsaṁ abhinivesaṁ pajahati vinodeti byantīkaroti anabhāvaṁ gameti.

Imehi dvādasahi ākārehi vedanāsu vedanānupassī viharanto …pe…

anabhāvaṁ gameti.

Atha vā vedanaṁ aniccato passanto vedanaṁ nābhinandati nābhivadati na ajjhoseti, abhinandanaṁ abhivadanaṁ ajjhosānaṁ gāhaṁ parāmāsaṁ abhinivesaṁ pajahati vinodeti byantīkaroti anabhāvaṁ gameti.

Vedanaṁ dukkhato rogato gaṇḍato sallato aghato ābādhato …pe…

nissaraṇato passanto vedanaṁ nābhinandati nābhivadati na ajjhoseti, abhinandanaṁ abhivadanaṁ ajjhosānaṁ gāhaṁ parāmāsaṁ abhinivesaṁ pajahati vinodeti byantīkaroti anabhāvaṁ gameti.

Imehi cattālīsāya ākārehi vedanāsu vedanānupassī viharanto vedanaṁ nābhinandati nābhivadati na ajjhoseti, abhinandanaṁ abhivadanaṁ ajjhosānaṁ gāhaṁ parāmāsaṁ abhinivesaṁ pajahati vinodeti byantīkaroti anabhāvaṁ gametīti—

ajjhattañca bahiddhā ca vedanaṁ nābhinandato.

<b>Evaṁ satassa carato</b>ti evaṁ satassa sampajānassa carato viharato iriyato vattayato pālayato yapayato yāpayatoti—

evaṁ satassa carato.

<b>Viññāṇaṁ uparujjhatī</b>ti puññābhisaṅkhārasahagataṁ viññāṇaṁ apuññābhisaṅkhārasahagataṁ viññāṇaṁ āneñjābhisaṅkhārasahagataṁ viññāṇaṁ nirujjhati vūpasammati atthaṁ gacchati paṭippassambhatīti—

viññāṇaṁ uparujjhati.

Tenāha bhagavā—

“Ajjhattañca bahiddhā ca,

vedanaṁ nābhinandato;

Evaṁ satassa carato,

viññāṇaṁ uparujjhatī”ti.

Saha gāthāpariyosānā …pe…

satthā me, bhante bhagavā, sāvakohamasmīti.

Udayamāṇavapucchāniddeso terasamo.