sutta » dn » Dīgha Nikāya 32

Translators: sujato

Long Discourses 32

Āṭānāṭiyasutta

The Āṭānāṭiya Protection

1. Paṭhamabhāṇavāra
1. The First Recitation Section

Evaṁ me sutaṁ—
So I have heard.

ekaṁ samayaṁ bhagavā rājagahe viharati gijjhakūṭe pabbate.
At one time the Buddha was staying near Rājagaha, on the Vulture’s Peak Mountain.

Atha kho cattāro mahārājā mahatiyā ca yakkhasenāya mahatiyā ca gandhabbasenāya mahatiyā ca kumbhaṇḍasenāya mahatiyā ca nāgasenāya catuddisaṁ rakkhaṁ ṭhapetvā catuddisaṁ gumbaṁ ṭhapetvā catuddisaṁ ovaraṇaṁ ṭhapetvā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṁ gijjhakūṭaṁ pabbataṁ obhāsetvā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu.
Then, late at night, the Four Great Kings—with large armies of spirits, centaurs, goblins, and dragons—set guards, troops, and wards at the four quarters and then, lighting up the entire Vulture’s Peak with their beauty, went up to the Buddha, bowed, and sat down to one side.

Tepi kho yakkhā appekacce bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu, appekacce bhagavatā saddhiṁ sammodiṁsu, sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdiṁsu, appekacce yena bhagavā tenañjaliṁ paṇāmetvā ekamantaṁ nisīdiṁsu, appekacce nāmagottaṁ sāvetvā ekamantaṁ nisīdiṁsu, appekacce tuṇhībhūtā ekamantaṁ nisīdiṁsu.
Before sitting down to one side, some spirits bowed, some exchanged greetings and polite conversation, some held up their joined palms toward the Buddha, some announced their name and clan, while some kept silent.

Ekamantaṁ nisinno kho vessavaṇo mahārājā bhagavantaṁ etadavoca:
Seated to one side, the Great King Vessavaṇa said to the Buddha,

“santi hi, bhante, uḷārā yakkhā bhagavato appasannā.
“Sir, some high spirits have confidence in the Buddha,

Santi hi, bhante, uḷārā yakkhā bhagavato pasannā.
some do not.

Santi hi, bhante, majjhimā yakkhā bhagavato appasannā.
Some middling spirits have confidence in the Buddha,

Santi hi, bhante, majjhimā yakkhā bhagavato pasannā.
some do not.

Santi hi, bhante, nīcā yakkhā bhagavato appasannā.
Some low spirits have confidence in the Buddha,

Santi hi, bhante, nīcā yakkhā bhagavato pasannā.
some do not.

Yebhuyyena kho pana, bhante, yakkhā appasannāyeva bhagavato.
But mostly the spirits don’t have confidence in the Buddha.

Taṁ kissa hetu?
Why is that?

Bhagavā hi, bhante, pāṇātipātā veramaṇiyā dhammaṁ deseti, adinnādānā veramaṇiyā dhammaṁ deseti, kāmesumicchācārā veramaṇiyā dhammaṁ deseti, musāvādā veramaṇiyā dhammaṁ deseti, surāmerayamajjappamādaṭṭhānā veramaṇiyā dhammaṁ deseti.
Because the Buddha teaches them to refrain from killing living creatures, stealing, lying, sexual misconduct, and drinking alcohol.

Yebhuyyena kho pana, bhante, yakkhā appaṭiviratāyeva pāṇātipātā, appaṭiviratā adinnādānā, appaṭiviratā kāmesumicchācārā, appaṭiviratā musāvādā, appaṭiviratā surāmerayamajjappamādaṭṭhānā.
But mostly they don’t refrain from such things.

Tesaṁ taṁ hoti appiyaṁ amanāpaṁ.
They don’t like that or approve of it.

Santi hi, bhante, bhagavato sāvakā araññavanapatthāni pantāni senāsanāni paṭisevanti appasaddāni appanigghosāni vijanavātāni manussarāhasseyyakāni paṭisallānasāruppāni.
Sir, there are disciples of the Buddha who frequent remote lodgings in the wilderness and the forest that are quiet and still, far from the madding crowd, remote from human settlements, and fit for retreat.

Tattha santi uḷārā yakkhā nivāsino, ye imasmiṁ bhagavato pāvacane appasannā.
There dwell high spirits who have no confidence in the Buddha’s dispensation.

Tesaṁ pasādāya uggaṇhātu, bhante, bhagavā āṭānāṭiyaṁ rakkhaṁ bhikkhūnaṁ bhikkhunīnaṁ upāsakānaṁ upāsikānaṁ guttiyā rakkhāya avihiṁsāya phāsuvihārāyā”ti.
To give them confidence, may the Buddha please learn the Āṭānāṭiya protection for the guarding, protection, safety, and comfort of the monks, nuns, laymen, and laywomen.”

Adhivāsesi bhagavā tuṇhībhāvena.
The Buddha consented with silence.

Atha kho vessavaṇo mahārājā bhagavato adhivāsanaṁ viditvā tāyaṁ velāyaṁ imaṁ āṭānāṭiyaṁ rakkhaṁ abhāsi:
Then, knowing that the Buddha had consented, on that occasion Great King Vessavaṇa recited the Āṭānāṭiya protection.

“Vipassissa ca namatthu,
“Hail Vipassī,

cakkhumantassa sirīmato;
the glorious Clear-eyed One!

Sikhissapi ca namatthu,
Hail Sikhī,

sabbabhūtānukampino.
compassionate for all beings!

Vessabhussa ca namatthu,
Hail Vessabhū,

nhātakassa tapassino;
cleansed and austere!

Namatthu kakusandhassa,
Hail Kakusandha,

mārasenāpamaddino.
crusher of Māra’s army!

Koṇāgamanassa namatthu,
Hail Koṇāgamana,

brāhmaṇassa vusīmato;
the brahmin who has lived the life!

Kassapassa ca namatthu,
Hail Kassapa,

vippamuttassa sabbadhi.
everywhere free!

Aṅgīrasassa namatthu,
Hail Aṅgīrasa,

sakyaputtassa sirīmato;
the glorious Sakyan!

Yo imaṁ dhammaṁ desesi,
He taught this Dhamma

sabbadukkhāpanūdanaṁ.
that dispels all suffering.

Ye cāpi nibbutā loke,
Those in the world who are extinguished,

yathābhūtaṁ vipassisuṁ;
truly discerning,

Te janā apisuṇātha,
not backbiters; such people

mahantā vītasāradā.
being great of heart and rid of naivety,

Hitaṁ devamanussānaṁ,
revere that Gotama;

yaṁ namassanti gotamaṁ;
he who is helpful to gods and humans,

Vijjācaraṇasampannaṁ,
accomplished in knowledge and conduct,

mahantaṁ vītasāradaṁ.
great of heart and rid of naivety.

Yato uggacchati sūriyo,
Where rises the sun—

ādicco maṇḍalī mahā;
Aditi’s child, the great orb,

Yassa cuggacchamānassa,
who in his rising

saṁvarīpi nirujjhati;
dispels the night,

Yassa cuggate sūriye,
and of whom, when sun has risen,

‘divaso’ti pavuccati.
it is said to be the day—

Rahadopi tattha gambhīro,
there is a deep lake,

samuddo saritodako;
an ocean of flowing waters.

Evaṁ taṁ tattha jānanti,
That’s how they understand that lake there,

‘samuddo saritodako’.
as an ocean of flowing waters.

Ito ‘sā purimā disā’,
From here that is the eastern quarter,

iti naṁ ācikkhatī jano;
so the people say.

Yaṁ disaṁ abhipāleti,
That quarter is warded

mahārājā yasassi so.
by a great king, glorious,

Gandhabbānaṁ adhipati,
the lord of the centaurs;

‘dhataraṭṭho’ti nāmaso;
his name is Dhataraṭṭha.

Ramatī naccagītehi,
He delights in song and dance,

gandhabbehi purakkhato.
honored by the centaurs.

Puttāpi tassa bahavo,
And he has many mighty sons

ekanāmāti me sutaṁ;
all of one name, so I’ve heard.

Asīti dasa eko ca,
Eighty, and ten, and one—

indanāmā mahabbalā.
all of them named Indra.

Te cāpi buddhaṁ disvāna,
After seeing the Awakened One,

buddhaṁ ādiccabandhunaṁ;
the Buddha, kinsman of the Sun,

Dūratova namassanti,
they revere him from afar,

mahantaṁ vītasāradaṁ.
the one great of heart and rid of naivety.

Namo te purisājañña,
Homage to you, O thoroughbred!

namo te purisuttama;
Homage to you, supreme among men!

Kusalena samekkhasi,
You examine us skillfully;

amanussāpi taṁ vandanti;
the non-humans bow to you.

Sutaṁ netaṁ abhiṇhaso,
We’ve been asked many a time,

tasmā evaṁ vademase.
‘Do you bow to Gotama the victor?’

‘Jinaṁ vandatha gotamaṁ’,
And so we ought to declare:

‘jinaṁ vandāma gotamaṁ;
‘We bow to Gotama the victor,

Vijjācaraṇasampannaṁ,
accomplished in knowledge and conduct!

buddhaṁ vandāma gotamaṁ’.
We bow to Gotama the awakened!’

Yena petā pavuccanti,
It’s where the departed go, they say,

pisuṇā piṭṭhimaṁsikā;
who are dividers and backbiters,

Pāṇātipātino luddā,
killers and hunters,

corā nekatikā janā.
bandits and frauds.

Ito ‘sā dakkhiṇā disā’,
From here that is the southern quarter,

iti naṁ ācikkhatī jano;
so the people say.

Yaṁ disaṁ abhipāleti,
That quarter is warded

mahārājā yasassi so.
by a great king, glorious,

Kumbhaṇḍānaṁ adhipati,
the lord of the goblins;

‘virūḷho’ iti nāmaso;
his name is Virūḷha.

Ramatī naccagītehi,
He delights in song and dance,

kumbhaṇḍehi purakkhato.
honored by the goblins.

Puttāpi tassa bahavo,
And he has many mighty sons

ekanāmāti me sutaṁ;
all of one name, so I’ve heard.

Asīti dasa eko ca,
Eighty, and ten, and one—

indanāmā mahabbalā.
all of them named Indra.

Te cāpi buddhaṁ disvāna,
After seeing the Awakened One,

buddhaṁ ādiccabandhunaṁ;
the Buddha, kinsman of the Sun,

Dūratova namassanti,
they revere him from afar,

mahantaṁ vītasāradaṁ.
the one great of heart and rid of naivety.

Namo te purisājañña,
Homage to you, O thoroughbred!

namo te purisuttama;
Homage to you, supreme among men!

Kusalena samekkhasi,
You examine us skillfully;

amanussāpi taṁ vandanti;
the non-humans bow to you.

Sutaṁ netaṁ abhiṇhaso,
We’ve been asked many a time,

tasmā evaṁ vademase.
‘Do you bow to Gotama the victor?’

‘Jinaṁ vandatha gotamaṁ’,
And so we ought to declare:

‘jinaṁ vandāma gotamaṁ;
‘We bow to Gotama the victor,

Vijjācaraṇasampannaṁ,
accomplished in knowledge and conduct!

buddhaṁ vandāma gotamaṁ’.
We bow to Gotama the awakened!’

Yattha coggacchati sūriyo,
Where sets the sun—

ādicco maṇḍalī mahā;
Aditi’s child, the great orb,

Yassa coggacchamānassa,
who in his setting

divasopi nirujjhati;
ends the day,

Yassa coggate sūriye,
and of whom, when sun has set,

‘saṁvarī’ti pavuccati.
it is said to be the night—

Rahadopi tattha gambhīro,
there is a deep lake in that place,

samuddo saritodako;
an ocean of flowing waters.

Evaṁ taṁ tattha jānanti,
That’s how they understand that lake there,

‘samuddo saritodako’.
as an ocean of flowing waters.

Ito ‘sā pacchimā disā’,
From here that is the western quarter,

iti naṁ ācikkhatī jano;
so the people say.

Yaṁ disaṁ abhipāleti,
That quarter is warded

mahārājā yasassi so.
by a great king, glorious,

Nāgānañca adhipati,
the lord of the dragons;

‘virūpakkho’ti nāmaso;
his name is Virūpakkha.

Ramatī naccagītehi,
He delights in song and dance,

nāgeheva purakkhato.
honored by the dragons.

Puttāpi tassa bahavo,
And he has many mighty sons

ekanāmāti me sutaṁ;
all of one name, so I’ve heard.

Asīti dasa eko ca,
Eighty, and ten, and one—

indanāmā mahabbalā.
all of them named Indra.

Te cāpi buddhaṁ disvāna,
After seeing the Awakened One,

buddhaṁ ādiccabandhunaṁ;
the Buddha, kinsman of the Sun,

Dūratova namassanti,
they revere him from afar,

mahantaṁ vītasāradaṁ.
the one great of heart and rid of naivety.

Namo te purisājañña,
Homage to you, O thoroughbred!

namo te purisuttama;
Homage to you, supreme among men!

Kusalena samekkhasi,
You examine us skillfully;

amanussāpi taṁ vandanti;
the non-humans bow to you.

Sutaṁ netaṁ abhiṇhaso,
We’ve been asked many a time,

tasmā evaṁ vademase.
‘Do you bow to Gotama the victor?’

‘Jinaṁ vandatha gotamaṁ’,
And so we ought to declare:

‘jinaṁ vandāma gotamaṁ;
‘We bow to Gotama the victor,

Vijjācaraṇasampannaṁ,
accomplished in knowledge and conduct!

buddhaṁ vandāma gotamaṁ’.
We bow to Gotama the awakened!’

Yena uttarakuruvho,
Where lovely Uttarakuru is,

mahāneru sudassano;
and the beautiful Mount Meru,

Manussā tattha jāyanti,
humans born there

amamā apariggahā.
are unselfish, without possessions.

Na te bījaṁ pavapanti,
They do not sow the seed,

napi nīyanti naṅgalā;
nor do they draw the plough.

Akaṭṭhapākimaṁ sāliṁ,
The rice eaten by people

paribhuñjanti mānusā.
ripens in untilled soil,

Akaṇaṁ athusaṁ suddhaṁ,
free of powder or husk, pure,

sugandhaṁ taṇḍulapphalaṁ;
fragrant, with only the rice-grain.

Tuṇḍikīre pacitvāna,
After cooking in a tandoor oven,

tato bhuñjanti bhojanaṁ.
they enjoy eating that food.

Gāviṁ ekakhuraṁ katvā,
Having prepared a cow with hooves uncloven,

anuyanti disodisaṁ;
they’re drawn about from place to place.

Pasuṁ ekakhuraṁ katvā,
Having prepared a beast with hooves uncloven,

anuyanti disodisaṁ.
they’re drawn about from place to place.

Itthiṁ vā vāhanaṁ katvā,
Having prepared a woman-drawn carriage,

anuyanti disodisaṁ;
they’re drawn about from place to place.

Purisaṁ vāhanaṁ katvā,
Having prepared a man-drawn carriage,

anuyanti disodisaṁ.
they’re drawn about from place to place.

Kumāriṁ vāhanaṁ katvā,
Having prepared a girl-drawn carriage,

anuyanti disodisaṁ;
they’re drawn about from place to place.

Kumāraṁ vāhanaṁ katvā,
Having prepared a boy-drawn carriage,

anuyanti disodisaṁ.
they’re drawn about from place to place.

Te yāne abhiruhitvā,
Having ascended their vehicle,

Sabbā disā anupariyāyanti;
that king’s servants

Pacārā tassa rājino.
tour about in every quarter,

Hatthiyānaṁ assayānaṁ,
provided with vehicles,

dibbaṁ yānaṁ upaṭṭhitaṁ;
elephant, horse, and divine.

Pāsādā sivikā ceva,
And there are mansions and palanquins

mahārājassa yasassino.
for that great and glorious king.

Tassa ca nagarā ahu,
And he has cities, too,

Antalikkhe sumāpitā;
well-built in the sky:

Āṭānāṭā kusināṭā parakusināṭā,
Āṭānāṭā, Kusināṭā, Parakusināṭā,

Nāṭasuriyā parakusiṭanāṭā.
Nāṭapuriyā, and Parakusiṭanāṭā.

Uttarena kasivanto,
To the north is Kapīvanta,

Janoghamaparena ca;
and Janogha lies beyond.

Navanavutiyo ambaraambaravatiyo,
And there’s Navanavutiya, Ambara-ambaravatiya,

Āḷakamandā nāma rājadhānī.
and the royal capital named Āḷakamandā.

Kuverassa kho pana mārisa,
The Great King Kuvera, dear sir,

Mahārājassa visāṇā nāma rājadhānī;
has a capital named Visāṇā,

Tasmā kuvero mahārājā,
which is why the great king

‘Vessavaṇo’ti pavuccati.
is called ‘Vessavaṇa’.

Paccesanto pakāsenti,
These each individually inform the King:

Tatolā tattalā tatotalā;
Tatolā, Tattalā, Tatotalā,

Ojasi tejasi tatojasī,
Ojasi, Tejasi, Tatojasi,

Sūro rājā ariṭṭho nemi.
Sūra, Rājā, Ariṭṭha, and Nemi.

Rahadopi tattha dharaṇī nāma,
There is a lake there too named Dharaṇī,

Yato meghā pavassanti;
whence the clouds rain down,

Vassā yato patāyanti,
and the rains disperse.

Sabhāpi tattha sālavatī nāma.
There is a hall there too named Sālavatī,

Yattha yakkhā payirupāsanti,
where the spirits frequent.

Tattha niccaphalā rukkhā;
There the trees are ever in fruit,

Nānā dijagaṇā yutā,
with many different flocks of birds.

Mayūrakoñcābhirudā;
Peacocks and herons call out there,

Kokilādīhi vagguhi.
and the sweet cuckoos too.

Jīvañjīvakasaddettha,
One bird cries out ‘Live, live!’,

atho oṭṭhavacittakā;
another ‘Lift up your heart!’

Kukkuṭakā kuḷīrakā,
There are cocks and kookaburras,

vane pokkharasātakā.
and in the wood the woodpeckers.

Sukasāḷikasaddettha,
The parrots and mynah cry out there,

daṇḍamāṇavakāni ca;
and the ‘little stick-boy’ birds.

Sobhati sabbakālaṁ sā,
Kuvera’s pond of rushes

kuveranaḷinī sadā.
is lovely all the time.

Ito ‘sā uttarā disā’,
From here that is the northern quarter,

iti naṁ ācikkhatī jano;
so the people say.

Yaṁ disaṁ abhipāleti,
That quarter is warded

mahārājā yasassi so.
by a great king, glorious,

Yakkhānañca adhipati,
the lord of spirits;

‘kuvero’ iti nāmaso;
his name is Kuvera.

Ramatī naccagītehi,
He delights in song and dance,

yakkheheva purakkhato.
honored by the spirits.

Puttāpi tassa bahavo,
And he has many mighty sons

ekanāmāti me sutaṁ;
all of one name, so I’ve heard.

Asīti dasa eko ca,
Eighty, and ten, and one—

indanāmā mahabbalā.
all of them named Indra.

Te cāpi buddhaṁ disvāna,
After seeing the Awakened One,

buddhaṁ ādiccabandhunaṁ;
the Buddha, kinsman of the Sun,

Dūratova namassanti,
they revere him from afar,

mahantaṁ vītasāradaṁ.
the one great of heart and rid of naivety.

Namo te purisājañña,
Homage to you, O thoroughbred!

namo te purisuttama;
Homage to you, supreme among men!

Kusalena samekkhasi,
You examine us skillfully;

amanussāpi taṁ vandanti;
the non-humans bow to you.

Sutaṁ netaṁ abhiṇhaso,
We’ve been asked many a time,

tasmā evaṁ vademase.
‘Do you bow to Gotama the victor?’

‘Jinaṁ vandatha gotamaṁ’,
And so we ought to declare:

‘jinaṁ vandāma gotamaṁ;
‘We bow to Gotama the victor,

Vijjācaraṇasampannaṁ,
accomplished in knowledge and conduct!

buddhaṁ vandāma gotaman’ti.
We bow to Gotama the awakened!’

Ayaṁ kho sā, mārisa, āṭānāṭiyā rakkhā bhikkhūnaṁ bhikkhunīnaṁ upāsakānaṁ upāsikānaṁ guttiyā rakkhāya avihiṁsāya phāsuvihārāya.
This, dear sir, is the Āṭānāṭiya protection for the guarding, protection, safety, and comfort of the monks, nuns, laymen, and laywomen.

Yassa kassaci, mārisa, bhikkhussa vā bhikkhuniyā vā upāsakassa vā upāsikāya vā ayaṁ āṭānāṭiyā rakkhā suggahitā bhavissati samattā pariyāputā.
The monks, nuns, laymen, and laywomen should learn this Āṭānāṭiya protection well and completely memorize it.

Tañce amanusso yakkho vā yakkhinī vā yakkhapotako vā yakkhapotikā vā yakkhamahāmatto vā yakkhapārisajjo vā yakkhapacāro vā, gandhabbo vā gandhabbī vā gandhabbapotako vā gandhabbapotikā vā gandhabbamahāmatto vā gandhabbapārisajjo vā gandhabbapacāro vā, kumbhaṇḍo vā kumbhaṇḍī vā kumbhaṇḍapotako vā kumbhaṇḍapotikā vā kumbhaṇḍamahāmatto vā kumbhaṇḍapārisajjo vā kumbhaṇḍapacāro vā, nāgo vā nāgī vā nāgapotako vā nāgapotikā vā nāgamahāmatto vā nāgapārisajjo vā nāgapacāro vā, paduṭṭhacitto bhikkhuṁ vā bhikkhuniṁ vā upāsakaṁ vā upāsikaṁ vā gacchantaṁ vā anugaccheyya, ṭhitaṁ vā upatiṭṭheyya, nisinnaṁ vā upanisīdeyya, nipannaṁ vā upanipajjeyya.
If anyone who does so is approached while walking, standing, sitting, or lying down by any non-human being with malicious intent—including males, females, boys, girls, ministers, counselors, and servants among the spirits, centaurs, goblins, and dragons—

Na me so, mārisa, amanusso labheyya gāmesu vā nigamesu vā sakkāraṁ vā garukāraṁ vā.
that non-human will receive no homage or respect in any village or town.

Na me so, mārisa, amanusso labheyya āḷakamandāya nāma rājadhāniyā vatthuṁ vā vāsaṁ vā.
And they will receive no ground or dwelling in my capital of Ālakamandā.

Na me so, mārisa, amanusso labheyya yakkhānaṁ samitiṁ gantuṁ.
Nor will they get to go to the conference of the spirits.

Apissu naṁ, mārisa, amanussā anāvayhampi naṁ kareyyuṁ avivayhaṁ.
In addition, the non-humans would not give or take them in marriage.

Apissu naṁ, mārisa, amanussā attāhipi paripuṇṇāhi paribhāsāhi paribhāseyyuṁ.
They’d heap personal abuse on them,

Apissu naṁ, mārisa, amanussā rittampissa pattaṁ sīse nikkujjeyyuṁ.
drop an empty bowl on their head,

Apissu naṁ, mārisa, amanussā sattadhāpissa muddhaṁ phāleyyuṁ.
and even split their head into seven pieces!

Santi hi, mārisa, amanussā caṇḍā ruddhā rabhasā, te neva mahārājānaṁ ādiyanti, na mahārājānaṁ purisakānaṁ ādiyanti, na mahārājānaṁ purisakānaṁ purisakānaṁ ādiyanti.
For there are, dear sir, non-humans who are fierce, cruel, and violent. They don’t obey the Great Kings or their men or their men’s men.

Te kho te, mārisa, amanussā mahārājānaṁ avaruddhā nāma vuccanti.
They’re said to be rebelling against the Great Kings.

Seyyathāpi, mārisa, rañño māgadhassa vijite mahācorā.
They’re just like the bandits in the king of Magadha’s realm

Te neva rañño māgadhassa ādiyanti, na rañño māgadhassa purisakānaṁ ādiyanti, na rañño māgadhassa purisakānaṁ purisakānaṁ ādiyanti.
who don’t obey the king, his men, or his men’s men,

Te kho te, mārisa, mahācorā rañño māgadhassa avaruddhā nāma vuccanti.
and are said to be rebelling against the king.

Evameva kho, mārisa, santi amanussā caṇḍā ruddhā rabhasā, te neva mahārājānaṁ ādiyanti, na mahārājānaṁ purisakānaṁ ādiyanti, na mahārājānaṁ purisakānaṁ purisakānaṁ ādiyanti.

Te kho te, mārisa, amanussā mahārājānaṁ avaruddhā nāma vuccanti.

Yo hi koci, mārisa, amanusso yakkho vā yakkhinī vā …pe… gandhabbo vā gandhabbī vā …pe… kumbhaṇḍo vā kumbhaṇḍī vā …pe… nāgo vā nāgī vā nāgapotako vā nāgapotikā vā nāgamahāmatto vā nāgapārisajjo vā nāgapacāro vā paduṭṭhacitto bhikkhuṁ vā bhikkhuniṁ vā upāsakaṁ vā upāsikaṁ vā gacchantaṁ vā anugaccheyya, ṭhitaṁ vā upatiṭṭheyya, nisinnaṁ vā upanisīdeyya, nipannaṁ vā upanipajjeyya.
If any non-human being with malicious intent—including males, females, boys, girls, ministers, counselors, and servants among the spirits, centaurs, goblins, and dragons—approaches a monk, nun, layman, or laywoman while walking, standing, sitting, or lying down,

Imesaṁ yakkhānaṁ mahāyakkhānaṁ senāpatīnaṁ mahāsenāpatīnaṁ ujjhāpetabbaṁ vikkanditabbaṁ viravitabbaṁ:
one ought to yell, cry, and scream to the spirits, great spirits, generals, great generals:

‘ayaṁ yakkho gaṇhāti, ayaṁ yakkho āvisati, ayaṁ yakkho heṭheti, ayaṁ yakkho viheṭheti, ayaṁ yakkho hiṁsati, ayaṁ yakkho vihiṁsati, ayaṁ yakkho na muñcatī’ti.
‘This spirit’s got me! This spirit’s entered me! This spirit’s annoying me! This spirit’s harassing me! This spirit’s hurting me! This spirit’s harming me! This spirit won’t let me go!’

Katamesaṁ yakkhānaṁ mahāyakkhānaṁ senāpatīnaṁ mahāsenāpatīnaṁ?
To what spirits, great spirits, generals, great generals?

Indo somo varuṇo ca,
‘Indra, Soma, and Varuṇa,

bhāradvājo pajāpati;
Bhāradvāja, the Progenitor,

Candano kāmaseṭṭho ca,
Candana and Kāmaseṭṭha,

kinnughaṇḍu nighaṇḍu ca.
Kinnughaṇḍu and Nighaṇḍu,

Panādo opamañño ca,
Panāda and Opamañña,

devasūto ca mātali;
and Mātali, the god’s charioteer.

Cittaseno ca gandhabbo,
Cittasena the centaur,

naḷo rājā janesabho.
and the kings Nala and Janesabha,

Sātāgiro hemavato,
Sātāgira, Hemavata,

puṇṇako karatiyo guḷo;
Puṇṇaka, Karatiya, and Guḷa;

Sivako mucalindo ca,
Sivaka and Mucalinda,

vessāmitto yugandharo.
Vessāmitta, Yugandhara,

Gopālo supparodho ca,
Gopāla, Suppagedha,

Hiri netti ca mandiyo;
Hiri, Netti, and Mandiya;

Pañcālacaṇḍo āḷavako,
Pañcālacaṇḍa, Āḷavaka,

Pajjunno sumano sumukho;
Pajjunna, Sumana, Sumukha,

Dadhimukho maṇi māṇivaro dīgho,
Dadhimukha, Maṇi, Māṇivara, Dīgha,

Atho serīsako saha.
together with Serīsaka.’

Imesaṁ yakkhānaṁ mahāyakkhānaṁ senāpatīnaṁ mahāsenāpatīnaṁ ujjhāpetabbaṁ vikkanditabbaṁ viravitabbaṁ:

‘ayaṁ yakkho gaṇhāti, ayaṁ yakkho āvisati, ayaṁ yakkho heṭheti, ayaṁ yakkho viheṭheti, ayaṁ yakkho hiṁsati, ayaṁ yakkho vihiṁsati, ayaṁ yakkho na muñcatī’ti.

Ayaṁ kho sā, mārisa, āṭānāṭiyā rakkhā bhikkhūnaṁ bhikkhunīnaṁ upāsakānaṁ upāsikānaṁ guttiyā rakkhāya avihiṁsāya phāsuvihārāya.
This, dear sir, is the Āṭānāṭiya protection for the guarding, protection, safety, and comfort of the monks, nuns, laymen, and laywomen.

Handa ca dāni mayaṁ, mārisa, gacchāma bahukiccā mayaṁ bahukaraṇīyā”ti.
Well, now, dear sir, I must go. I have many duties, and much to do.”

“Yassadāni tumhe, mahārājāno, kālaṁ maññathā”ti.
“Please, Great Kings, go at your convenience.”

Atha kho cattāro mahārājā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā tatthevantaradhāyiṁsu.
Then the Four Great Kings got up from their seats, bowed, and respectfully circled the Buddha, keeping him on their right side, before vanishing right there.

Tepi kho yakkhā uṭṭhāyāsanā appekacce bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā tatthevantaradhāyiṁsu. Appekacce bhagavatā saddhiṁ sammodiṁsu, sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā tatthevantaradhāyiṁsu. Appekacce yena bhagavā tenañjaliṁ paṇāmetvā tatthevantaradhāyiṁsu. Appekacce nāmagottaṁ sāvetvā tatthevantaradhāyiṁsu. Appekacce tuṇhībhūtā tatthevantaradhāyiṁsūti.
And before the other spirits present vanished, some bowed and respectfully circled the Buddha, keeping him on their right side, some exchanged greetings and polite conversation, some held up their joined palms toward the Buddha, some announced their name and clan, while some kept silent.

Paṭhamabhāṇavāro niṭṭhito.
The first recitation section is finished.

2. Dutiyabhāṇavāra
2. The Second Recitation Section

Atha kho bhagavā tassā rattiyā accayena bhikkhū āmantesi:
Then, when the night had passed, the Buddha told the mendicants all that had happened, repeating all the verses spoken. Then he added:

“imaṁ, bhikkhave, rattiṁ cattāro mahārājā mahatiyā ca yakkhasenāya mahatiyā ca gandhabbasenāya mahatiyā ca kumbhaṇḍasenāya mahatiyā ca nāgasenāya catuddisaṁ rakkhaṁ ṭhapetvā catuddisaṁ gumbaṁ ṭhapetvā catuddisaṁ ovaraṇaṁ ṭhapetvā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṁ gijjhakūṭaṁ pabbataṁ obhāsetvā yenāhaṁ tenupasaṅkamiṁsu; upasaṅkamitvā maṁ abhivādetvā ekamantaṁ nisīdiṁsu.

Tepi kho, bhikkhave, yakkhā appekacce maṁ abhivādetvā ekamantaṁ nisīdiṁsu. Appekacce mayā saddhiṁ sammodiṁsu, sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdiṁsu. Appekacce yenāhaṁ tenañjaliṁ paṇāmetvā ekamantaṁ nisīdiṁsu. Appekacce nāmagottaṁ sāvetvā ekamantaṁ nisīdiṁsu. Appekacce tuṇhībhūtā ekamantaṁ nisīdiṁsu.

Ekamantaṁ nisinno kho, bhikkhave, vessavaṇo mahārājā maṁ etadavoca:

‘santi hi, bhante, uḷārā yakkhā bhagavato appasannā …pe… santi hi, bhante, nīcā yakkhā bhagavato pasannā.

Yebhuyyena kho pana, bhante, yakkhā appasannāyeva bhagavato.

Taṁ kissa hetu?

Bhagavā hi, bhante, pāṇātipātā veramaṇiyā dhammaṁ deseti … surāmerayamajjappamādaṭṭhānā veramaṇiyā dhammaṁ deseti.

Yebhuyyena kho pana, bhante, yakkhā appaṭiviratāyeva pāṇātipātā … appaṭiviratā surāmerayamajjappamādaṭṭhānā.

Tesaṁ taṁ hoti appiyaṁ amanāpaṁ.

Santi hi, bhante, bhagavato sāvakā araññavanapatthāni pantāni senāsanāni paṭisevanti appasaddāni appanigghosāni vijanavātāni manussarāhasseyyakāni paṭisallānasāruppāni.

Tattha santi uḷārā yakkhā nivāsino, ye imasmiṁ bhagavato pāvacane appasannā, tesaṁ pasādāya uggaṇhātu, bhante, bhagavā āṭānāṭiyaṁ rakkhaṁ bhikkhūnaṁ bhikkhunīnaṁ upāsakānaṁ upāsikānaṁ guttiyā rakkhāya avihiṁsāya phāsuvihārāyā’ti.

Adhivāsesiṁ kho ahaṁ, bhikkhave, tuṇhībhāvena.

Atha kho, bhikkhave, vessavaṇo mahārājā me adhivāsanaṁ viditvā tāyaṁ velāyaṁ imaṁ āṭānāṭiyaṁ rakkhaṁ abhāsi:

‘Vipassissa ca namatthu,

cakkhumantassa sirīmato;

Sikhissapi ca namatthu,

sabbabhūtānukampino.

Vessabhussa ca namatthu,

nhātakassa tapassino;

Namatthu kakusandhassa,

mārasenāpamaddino.

Koṇāgamanassa namatthu,

brāhmaṇassa vusīmato;

Kassapassa ca namatthu,

vippamuttassa sabbadhi.

Aṅgīrasassa namatthu,

sakyaputtassa sirīmato;

Yo imaṁ dhammaṁ desesi,

sabbadukkhāpanūdanaṁ.

Ye cāpi nibbutā loke,

yathābhūtaṁ vipassisuṁ;

Te janā apisuṇātha,

mahantā vītasāradā.

Hitaṁ devamanussānaṁ,

yaṁ namassanti gotamaṁ;

Vijjācaraṇasampannaṁ,

mahantaṁ vītasāradaṁ.

Yato uggacchati sūriyo,

ādicco maṇḍalī mahā;

Yassa cuggacchamānassa,

saṁvarīpi nirujjhati;

Yassa cuggate sūriye,

“divaso”ti pavuccati.

Rahadopi tattha gambhīro,

samuddo saritodako;

Evaṁ taṁ tattha jānanti,

“samuddo saritodako”.

Ito “sā purimā disā”,

iti naṁ ācikkhatī jano;

Yaṁ disaṁ abhipāleti,

mahārājā yasassi so.

Gandhabbānaṁ adhipati,

“dhataraṭṭho”ti nāmaso;

Ramatī naccagītehi,

gandhabbehi purakkhato.

Puttāpi tassa bahavo,

ekanāmāti me sutaṁ;

Asīti dasa eko ca,

indanāmā mahabbalā.

Te cāpi buddhaṁ disvāna,

buddhaṁ ādiccabandhunaṁ;

Dūratova namassanti,

mahantaṁ vītasāradaṁ.

Namo te purisājañña,

namo te purisuttama;

Kusalena samekkhasi,

amanussāpi taṁ vandanti;

Sutaṁ netaṁ abhiṇhaso,

tasmā evaṁ vademase.

“Jinaṁ vandatha gotamaṁ,

jinaṁ vandāma gotamaṁ;

Vijjācaraṇasampannaṁ,

buddhaṁ vandāma gotamaṁ”.

Yena petā pavuccanti,

pisuṇā piṭṭhimaṁsikā;

Pāṇātipātino luddā,

corā nekatikā janā.

Ito “sā dakkhiṇā disā”,

iti naṁ ācikkhatī jano;

Yaṁ disaṁ abhipāleti,

mahārājā yasassi so.

Kumbhaṇḍānaṁ adhipati,

“virūḷho” iti nāmaso;

Ramatī naccagītehi,

kumbhaṇḍehi purakkhato.

Puttāpi tassa bahavo,

ekanāmāti me sutaṁ;

Asīti dasa eko ca,

indanāmā mahabbalā.

Te cāpi buddhaṁ disvāna,

buddhaṁ ādiccabandhunaṁ;

Dūratova namassanti,

mahantaṁ vītasāradaṁ.

Namo te purisājañña,

namo te purisuttama;

Kusalena samekkhasi,

amanussāpi taṁ vandanti;

Sutaṁ netaṁ abhiṇhaso,

tasmā evaṁ vademase.

“Jinaṁ vandatha gotamaṁ,

jinaṁ vandāma gotamaṁ;

Vijjācaraṇasampannaṁ,

buddhaṁ vandāma gotamaṁ”.

Yattha coggacchati sūriyo,

ādicco maṇḍalī mahā;

Yassa coggacchamānassa,

divasopi nirujjhati;

Yassa coggate sūriye,

“saṁvarī”ti pavuccati.

Rahadopi tattha gambhīro,

samuddo saritodako;

Evaṁ taṁ tattha jānanti,

samuddo saritodako.

Ito “sā pacchimā disā”,

iti naṁ ācikkhatī jano;

Yaṁ disaṁ abhipāleti,

mahārājā yasassi so.

Nāgānañca adhipati,

“virūpakkho”ti nāmaso;

Ramatī naccagītehi,

nāgeheva purakkhato.

Puttāpi tassa bahavo,

ekanāmāti me sutaṁ;

Asīti dasa eko ca,

indanāmā mahabbalā.

Te cāpi buddhaṁ disvāna,

buddhaṁ ādiccabandhunaṁ;

Dūratova namassanti,

mahantaṁ vītasāradaṁ.

Namo te purisājañña,

namo te purisuttama;

Kusalena samekkhasi,

amanussāpi taṁ vandanti;

Sutaṁ netaṁ abhiṇhaso,

tasmā evaṁ vademase.

“Jinaṁ vandatha gotamaṁ,

jinaṁ vandāma gotamaṁ;

Vijjācaraṇasampannaṁ,

buddhaṁ vandāma gotamaṁ”.

Yena uttarakuruvho,

mahāneru sudassano;

Manussā tattha jāyanti,

amamā apariggahā.

Na te bījaṁ pavapanti,

nāpi nīyanti naṅgalā;

Akaṭṭhapākimaṁ sāliṁ,

paribhuñjanti mānusā.

Akaṇaṁ athusaṁ suddhaṁ,

sugandhaṁ taṇḍulapphalaṁ;

Tuṇḍikīre pacitvāna,

tato bhuñjanti bhojanaṁ.

Gāviṁ ekakhuraṁ katvā,

anuyanti disodisaṁ;

Pasuṁ ekakhuraṁ katvā,

anuyanti disodisaṁ.

Itthiṁ vā vāhanaṁ katvā,

anuyanti disodisaṁ;

Purisaṁ vāhanaṁ katvā,

anuyanti disodisaṁ.

Kumāriṁ vāhanaṁ katvā,

anuyanti disodisaṁ;

Kumāraṁ vāhanaṁ katvā,

anuyanti disodisaṁ.

Te yāne abhiruhitvā,

Sabbā disā anupariyāyanti;

Pacārā tassa rājino.

Hatthiyānaṁ assayānaṁ,

dibbaṁ yānaṁ upaṭṭhitaṁ;

Pāsādā sivikā ceva,

mahārājassa yasassino.

Tassa ca nagarā ahu,

Antalikkhe sumāpitā;

Āṭānāṭā kusināṭā parakusināṭā,

Nāṭasuriyā parakusiṭanāṭā.

Uttarena kasivanto,

Janoghamaparena ca;

Navanavutiyo ambaraambaravatiyo,

Āḷakamandā nāma rājadhānī.

Kuverassa kho pana mārisa,

Mahārājassa visāṇā nāma rājadhānī;

Tasmā kuvero mahārājā,

“Vessavaṇo”ti pavuccati.

Paccesanto pakāsenti,

Tatolā tattalā tatotalā;

Ojasi tejasi tatojasī,

Sūro rājā ariṭṭho nemi.

Rahadopi tattha dharaṇī nāma,

Yato meghā pavassanti;

Vassā yato patāyanti,

Sabhāpi tattha sālavatī nāma.

Yattha yakkhā payirupāsanti,

Tattha niccaphalā rukkhā;

Nānā dijagaṇā yutā,

Mayūrakoñcābhirudā;

Kokilādīhi vagguhi.

Jīvañjīvakasaddettha,

atho oṭṭhavacittakā;

Kukkuṭakā kuḷīrakā,

vane pokkharasātakā.

Sukasāḷika saddettha,

daṇḍamāṇavakāni ca;

Sobhati sabbakālaṁ sā,

kuveranaḷinī sadā.

Ito “sā uttarā disā”,

iti naṁ ācikkhatī jano;

Yaṁ disaṁ abhipāleti,

mahārājā yasassi so.

Yakkhānañca adhipati,

“kuvero” iti nāmaso;

Ramatī naccagītehi,

yakkheheva purakkhato.

Puttāpi tassa bahavo,

ekanāmāti me sutaṁ;

Asīti dasa eko ca,

indanāmā mahabbalā.

Te cāpi buddhaṁ disvāna,

buddhaṁ ādiccabandhunaṁ;

Dūratova namassanti,

mahantaṁ vītasāradaṁ.

Namo te purisājañña,

namo te purisuttama;

Kusalena samekkhasi,

amanussāpi taṁ vandanti;

Sutaṁ netaṁ abhiṇhaso,

tasmā evaṁ vademase.

“Jinaṁ vandatha gotamaṁ,

jinaṁ vandāma gotamaṁ;

Vijjācaraṇasampannaṁ,

buddhaṁ vandāma gotaman”ti.

Ayaṁ kho sā, mārisa, āṭānāṭiyā rakkhā bhikkhūnaṁ bhikkhunīnaṁ upāsakānaṁ upāsikānaṁ guttiyā rakkhāya avihiṁsāya phāsuvihārāya.

Yassa kassaci, mārisa, bhikkhussa vā bhikkhuniyā vā upāsakassa vā upāsikāya vā ayaṁ āṭānāṭiyā rakkhā suggahitā bhavissati samattā pariyāputā tañce amanusso yakkho vā yakkhinī vā …pe… gandhabbo vā gandhabbī vā …pe… kumbhaṇḍo vā kumbhaṇḍī vā …pe… nāgo vā nāgī vā nāgapotako vā nāgapotikā vā nāgamahāmatto vā nāgapārisajjo vā nāgapacāro vā, paduṭṭhacitto bhikkhuṁ vā bhikkhuniṁ vā upāsakaṁ vā upāsikaṁ vā gacchantaṁ vā anugaccheyya, ṭhitaṁ vā upatiṭṭheyya, nisinnaṁ vā upanisīdeyya, nipannaṁ vā upanipajjeyya.

Na me so, mārisa, amanusso labheyya gāmesu vā nigamesu vā sakkāraṁ vā garukāraṁ vā.

Na me so, mārisa, amanusso labheyya āḷakamandāya nāma rājadhāniyā vatthuṁ vā vāsaṁ vā.

Na me so, mārisa, amanusso labheyya yakkhānaṁ samitiṁ gantuṁ.

Apissu naṁ, mārisa, amanussā anāvayhampi naṁ kareyyuṁ avivayhaṁ.

Apissu naṁ, mārisa, amanussā attāhi paripuṇṇāhi paribhāsāhi paribhāseyyuṁ.

Apissu naṁ, mārisa, amanussā rittampissa pattaṁ sīse nikkujjeyyuṁ.

Apissu naṁ, mārisa, amanussā sattadhāpissa muddhaṁ phāleyyuṁ.

Santi hi, mārisa, amanussā caṇḍā ruddhā rabhasā, te neva mahārājānaṁ ādiyanti, na mahārājānaṁ purisakānaṁ ādiyanti, na mahārājānaṁ purisakānaṁ purisakānaṁ ādiyanti.

Te kho te, mārisa, amanussā mahārājānaṁ avaruddhā nāma vuccanti.

Seyyathāpi, mārisa, rañño māgadhassa vijite mahācorā.

Te neva rañño māgadhassa ādiyanti, na rañño māgadhassa purisakānaṁ ādiyanti, na rañño māgadhassa purisakānaṁ purisakānaṁ ādiyanti.

Te kho te, mārisa, mahācorā rañño māgadhassa avaruddhā nāma vuccanti.

Evameva kho, mārisa, santi amanussā caṇḍā ruddhā rabhasā, te neva mahārājānaṁ ādiyanti, na mahārājānaṁ purisakānaṁ ādiyanti, na mahārājānaṁ purisakānaṁ purisakānaṁ ādiyanti.

Te kho te, mārisa, amanussā mahārājānaṁ avaruddhā nāma vuccanti.

Yo hi koci, mārisa, amanusso yakkho vā yakkhinī vā …pe… gandhabbo vā gandhabbī vā …pe… kumbhaṇḍo vā kumbhaṇḍī vā …pe… nāgo vā nāgī vā …pe… paduṭṭhacitto bhikkhuṁ vā bhikkhuniṁ vā upāsakaṁ vā upāsikaṁ vā gacchantaṁ vā upagaccheyya, ṭhitaṁ vā upatiṭṭheyya, nisinnaṁ vā upanisīdeyya, nipannaṁ vā upanipajjeyya.

Imesaṁ yakkhānaṁ mahāyakkhānaṁ senāpatīnaṁ mahāsenāpatīnaṁ ujjhāpetabbaṁ vikkanditabbaṁ viravitabbaṁ:

“ayaṁ yakkho gaṇhāti, ayaṁ yakkho āvisati, ayaṁ yakkho heṭheti, ayaṁ yakkho viheṭheti, ayaṁ yakkho hiṁsati, ayaṁ yakkho vihiṁsati, ayaṁ yakkho na muñcatī”ti.

Katamesaṁ yakkhānaṁ mahāyakkhānaṁ senāpatīnaṁ mahāsenāpatīnaṁ?

Indo somo varuṇo ca,

bhāradvājo pajāpati;

Candano kāmaseṭṭho ca,

kinnughaṇḍu nighaṇḍu ca.

Panādo opamañño ca,

devasūto ca mātali;

Cittaseno ca gandhabbo,

naḷo rājā janesabho.

Sātāgiro hemavato,

puṇṇako karatiyo guḷo;

Sivako mucalindo ca,

vessāmitto yugandharo.

Gopālo supparodho ca,

Hiri netti ca mandiyo;

Pañcālacaṇḍo āḷavako,

Pajjunno sumano sumukho;

Dadhimukho maṇi māṇivaro dīgho,

Atho serīsako saha.

Imesaṁ yakkhānaṁ mahāyakkhānaṁ senāpatīnaṁ mahāsenāpatīnaṁ ujjhāpetabbaṁ vikkanditabbaṁ viravitabbaṁ:

“ayaṁ yakkho gaṇhāti, ayaṁ yakkho āvisati, ayaṁ yakkho heṭheti, ayaṁ yakkho viheṭheti, ayaṁ yakkho hiṁsati, ayaṁ yakkho vihiṁsati, ayaṁ yakkho na muñcatī”ti.

Ayaṁ kho, mārisa, āṭānāṭiyā rakkhā bhikkhūnaṁ bhikkhunīnaṁ upāsakānaṁ upāsikānaṁ guttiyā rakkhāya avihiṁsāya phāsuvihārāya.

Handa ca dāni mayaṁ, mārisa, gacchāma, bahukiccā mayaṁ bahukaraṇīyā’ti.

‘Yassadāni tumhe, mahārājāno, kālaṁ maññathā’ti.

Atha kho, bhikkhave, cattāro mahārājā uṭṭhāyāsanā maṁ abhivādetvā padakkhiṇaṁ katvā tatthevantaradhāyiṁsu.

Tepi kho, bhikkhave, yakkhā uṭṭhāyāsanā appekacce maṁ abhivādetvā padakkhiṇaṁ katvā tatthevantaradhāyiṁsu.

Appekacce mayā saddhiṁ sammodiṁsu, sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā tatthevantaradhāyiṁsu.

Appekacce yenāhaṁ tenañjaliṁ paṇāmetvā tatthevantaradhāyiṁsu.

Appekacce nāmagottaṁ sāvetvā tatthevantaradhāyiṁsu.

Appekacce tuṇhībhūtā tatthevantaradhāyiṁsu.

Uggaṇhātha, bhikkhave, āṭānāṭiyaṁ rakkhaṁ.
“Mendicants, learn the Āṭānāṭiya protection!

Pariyāpuṇātha, bhikkhave, āṭānāṭiyaṁ rakkhaṁ.
Memorize the Āṭānāṭiya protection!

Dhāretha, bhikkhave, āṭānāṭiyaṁ rakkhaṁ.
Remember the Āṭānāṭiya protection!

Atthasaṁhitā, bhikkhave, āṭānāṭiyā rakkhā bhikkhūnaṁ bhikkhunīnaṁ upāsakānaṁ upāsikānaṁ guttiyā rakkhāya avihiṁsāya phāsuvihārāyā”ti.
The Āṭānāṭiya protection is beneficial, and is for the guarding, protection, safety, and comfort of the monks, nuns, laymen, and laywomen.”

Idamavoca bhagavā.
That is what the Buddha said.

Attamanā te bhikkhū bhagavato bhāsitaṁ abhinandunti.
Satisfied, the mendicants approved what the Buddha said.

Āṭānāṭiyasuttaṁ niṭṭhitaṁ navamaṁ.