abhidhamma » ds » ds2 » Dhammasaṅgaṇī

2 Niddesa

2.1 Cittuppādakaṇḍa

2.1.1. Kāmāvacarakusala

2.1.1.1. Padabhājanī

Katame dhammā kusalā?

Yasmiṁ samaye kāmāvacaraṁ kusalaṁ cittaṁ uppannaṁ hoti somanassasahagataṁ ñāṇasampayuttaṁ rūpārammaṇaṁ vā saddārammaṇaṁ vā gandhārammaṇaṁ vā rasārammaṇaṁ vā phoṭṭhabbārammaṇaṁ vā dhammārammaṇaṁ vā yaṁ yaṁ vā panārabbha, tasmiṁ samaye—

Phasso hoti, vedanā hoti, saññā hoti, cetanā hoti, cittaṁ hoti,

Vitakko hoti, vicāro hoti, pīti hoti, sukhaṁ hoti, cittassekaggatā hoti,

Saddhindriyaṁ hoti, vīriyindriyaṁ hoti, satindriyaṁ hoti, samādhindriyaṁ hoti, paññindriyaṁ hoti, manindriyaṁ hoti, somanassindriyaṁ hoti, jīvitindriyaṁ hoti,

Sammādiṭṭhi hoti, sammāsaṅkappo hoti, sammāvāyāmo hoti, sammāsati hoti, sammāsamādhi hoti,

Saddhābalaṁ hoti, vīriyabalaṁ hoti, satibalaṁ hoti, samādhibalaṁ hoti, paññābalaṁ hoti, hiribalaṁ hoti, ottappabalaṁ hoti,

Alobho hoti, adoso hoti, amoho hoti, anabhijjhā hoti, abyāpādo hoti, sammādiṭṭhi hoti,

Hirī hoti, ottappaṁ hoti,

Kāyapassaddhi hoti, cittapassaddhi hoti, kāyalahutā hoti, cittalahutā hoti, kāyamudutā hoti, cittamudutā hoti, kāyakammaññatā hoti, cittakammaññatā hoti, kāyapāguññatā hoti, cittapāguññatā hoti, kāyujukatā hoti, cittujukatā hoti,

Sati hoti, sampajaññaṁ hoti,

Samatho hoti, vipassanā hoti,

Paggāho hoti, avikkhepo hoti;

Ye vā pana tasmiṁ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā—

ime dhammā kusalā.

Katamo tasmiṁ samaye phasso hoti?

Yo tasmiṁ samaye phasso phusanā samphusanā samphusitattaṁ—

ayaṁ tasmiṁ samaye phasso hoti.

Katamā tasmiṁ samaye vedanā hoti?

Yaṁ tasmiṁ samaye tajjāmanoviññāṇadhātusamphassajaṁ cetasikaṁ sātaṁ cetasikaṁ sukhaṁ cetosamphassajaṁ sātaṁ sukhaṁ vedayitaṁ cetosamphassajā sātā sukhā vedanā—

ayaṁ tasmiṁ samaye vedanā hoti.

Katamā tasmiṁ samaye saññā hoti?

Yā tasmiṁ samaye tajjāmanoviññāṇadhātusamphassajā saññā sañjānanā sañjānitattaṁ—

ayaṁ tasmiṁ samaye saññā hoti.

Katamā tasmiṁ samaye cetanā hoti?

Yā tasmiṁ samaye tajjāmanoviññāṇadhātusamphassajā cetanā sañcetanā cetayitattaṁ—

ayaṁ tasmiṁ samaye cetanā hoti.

Katamaṁ tasmiṁ samaye cittaṁ hoti?

Yaṁ tasmiṁ samaye cittaṁ mano mānasaṁ hadayaṁ paṇḍaraṁ mano manāyatanaṁ manindriyaṁ viññāṇaṁ viññāṇakkhandho tajjāmanoviññāṇadhātu—

idaṁ tasmiṁ samaye cittaṁ hoti.

Katamo tasmiṁ samaye vitakko hoti?

Yo tasmiṁ samaye takko vitakko saṅkappo appanā byappanā cetaso abhiniropanā sammāsaṅkappo—

ayaṁ tasmiṁ samaye vitakko hoti.

Katamo tasmiṁ samaye vicāro hoti?

Yo tasmiṁ samaye cāro vicāro anuvicāro upavicāro cittassa anusandhānatā anupekkhanatā—

ayaṁ tasmiṁ samaye vicāro hoti.

Katamā tasmiṁ samaye pīti hoti?

Yā tasmiṁ samaye pīti pāmojjaṁ āmodanā pamodanā hāso pahāso vitti odagyaṁ attamanatā cittassa—

ayaṁ tasmiṁ samaye pīti hoti.

Katamaṁ tasmiṁ samaye sukhaṁ hoti?

Yaṁ tasmiṁ samaye cetasikaṁ sātaṁ cetasikaṁ sukhaṁ cetosamphassajaṁ sātaṁ sukhaṁ vedayitaṁ cetosamphassajā sātā sukhā vedanā—

idaṁ tasmiṁ samaye sukhaṁ hoti.

Katamā tasmiṁ samaye cittassekaggatā hoti?

Yā tasmiṁ samaye cittassa ṭhiti saṇṭhiti avaṭṭhiti avisāhāro avikkhepo avisāhaṭamānasatā samatho samādhindriyaṁ samādhibalaṁ sammāsamādhi—

ayaṁ tasmiṁ samaye cittassekaggatā hoti.

Katamaṁ tasmiṁ samaye saddhindriyaṁ hoti?

Yā tasmiṁ samaye saddhā saddahanā okappanā abhippasādo saddhā saddhindriyaṁ saddhābalaṁ—

idaṁ tasmiṁ samaye saddhindriyaṁ hoti.

Katamaṁ tasmiṁ samaye vīriyindriyaṁ hoti?

Yo tasmiṁ samaye cetasiko vīriyārambho nikkamo parakkamo uyyāmo vāyāmo ussāho ussoḷhī thāmo dhiti asithilaparakkamatā anikkhittachandatā anikkhittadhuratā dhurasampaggāho vīriyaṁ vīriyindriyaṁ vīriyabalaṁ sammāvāyāmo—

idaṁ tasmiṁ samaye vīriyindriyaṁ hoti.

Katamaṁ tasmiṁ samaye satindriyaṁ hoti?

Yā tasmiṁ samaye sati anussati paṭissati sati saraṇatā dhāraṇatā apilāpanatā asammussanatā sati satindriyaṁ satibalaṁ sammāsati—

idaṁ tasmiṁ samaye satindriyaṁ hoti.

Katamaṁ tasmiṁ samaye samādhindriyaṁ hoti?

Yā tasmiṁ samaye cittassa ṭhiti saṇṭhiti avaṭṭhiti avisāhāro avikkhepo avisāhaṭamānasatā samatho samādhindriyaṁ samādhibalaṁ sammāsamādhi—

idaṁ tasmiṁ samaye samādhindriyaṁ hoti.

Katamaṁ tasmiṁ samaye paññindriyaṁ hoti?

Yā tasmiṁ samaye paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṁ kosallaṁ nepuññaṁ vebhabyā cintā upaparikkhā bhūrī medhā pariṇāyikā vipassanā sampajaññaṁ patodo paññā paññindriyaṁ paññābalaṁ paññāsatthaṁ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṁ amoho dhammavicayo sammādiṭṭhi—

idaṁ tasmiṁ samaye paññindriyaṁ hoti.

Katamaṁ tasmiṁ samaye manindriyaṁ hoti?

Yaṁ tasmiṁ samaye cittaṁ mano mānasaṁ hadayaṁ paṇḍaraṁ mano manāyatanaṁ manindriyaṁ viññāṇaṁ viññāṇakkhandho tajjāmanoviññāṇadhātu—

idaṁ tasmiṁ samaye manindriyaṁ hoti.

Katamaṁ tasmiṁ samaye somanassindriyaṁ hoti?

Yaṁ tasmiṁ samaye cetasikaṁ sātaṁ cetasikaṁ sukhaṁ cetosamphassajaṁ sātaṁ sukhaṁ vedayitaṁ cetosamphassajā sātā sukhā vedanā—

idaṁ tasmiṁ samaye somanassindriyaṁ hoti.

Katamaṁ tasmiṁ samaye jīvitindriyaṁ hoti?

Yo tesaṁ arūpīnaṁ dhammānaṁ āyu ṭhiti yapanā yāpanā iriyanā vattanā pālanā jīvitaṁ jīvitindriyaṁ—

idaṁ tasmiṁ samaye jīvitindriyaṁ hoti.

Katamā tasmiṁ samaye sammādiṭṭhi hoti?

Yā tasmiṁ samaye paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṁ kosallaṁ nepuññaṁ vebhabyā cintā upaparikkhā bhūrī medhā pariṇāyikā vipassanā sampajaññaṁ patodo paññā paññindriyaṁ paññābalaṁ paññāsatthaṁ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṁ amoho dhammavicayo sammādiṭṭhi—

ayaṁ tasmiṁ samaye sammādiṭṭhi hoti.

Katamo tasmiṁ samaye sammāsaṅkappo hoti?

Yo tasmiṁ samaye takko vitakko saṅkappo appanā byappanā cetaso abhiniropanā sammāsaṅkappo—

ayaṁ tasmiṁ samaye sammāsaṅkappo hoti.

Katamo tasmiṁ samaye sammāvāyāmo hoti?

Yo tasmiṁ samaye cetasiko vīriyārambho nikkamo parakkamo uyyāmo vāyāmo ussāho ussoḷhī thāmo dhiti asithilaparakkamatā anikkhittachandatā anikkhittadhuratā dhurasampaggāho vīriyaṁ vīriyindriyaṁ vīriyabalaṁ sammāvāyāmo—

ayaṁ tasmiṁ samaye sammāvāyāmo hoti.

Katamā tasmiṁ samaye sammāsati hoti?

Yā tasmiṁ samaye sati anussati paṭissati sati saraṇatā dhāraṇatā apilāpanatā asammussanatā sati satindriyaṁ satibalaṁ sammāsati—

ayaṁ tasmiṁ samaye sammāsati hoti.

Katamo tasmiṁ samaye sammāsamādhi hoti?

Yā tasmiṁ samaye cittassa ṭhiti saṇṭhiti avaṭṭhiti avisāhāro avikkhepo avisāhaṭamānasatā samatho samādhindriyaṁ samādhibalaṁ sammāsamādhi—

ayaṁ tasmiṁ samaye sammāsamādhi hoti.

Katamaṁ tasmiṁ samaye saddhābalaṁ hoti?

Yā tasmiṁ samaye saddhā saddahanā okappanā abhippasādo saddhā saddhindriyaṁ saddhābalaṁ—

idaṁ tasmiṁ samaye saddhābalaṁ hoti.

Katamaṁ tasmiṁ samaye vīriyabalaṁ hoti?

Yo tasmiṁ samaye cetasiko vīriyārambho nikkamo parakkamo uyyāmo vāyāmo ussāho ussoḷhī thāmo dhiti asithilaparakkamatā anikkhittachandatā anikkhittadhuratā dhurasampaggāho vīriyaṁ vīriyindriyaṁ vīriyabalaṁ sammāvāyāmo—

idaṁ tasmiṁ samaye vīriyabalaṁ hoti.

Katamaṁ tasmiṁ samaye satibalaṁ hoti?

Yā tasmiṁ samaye sati anussati paṭissati sati saraṇatā dhāraṇatā apilāpanatā asammussanatā sati satindriyaṁ satibalaṁ sammāsati—

idaṁ tasmiṁ samaye satibalaṁ hoti.

Katamaṁ tasmiṁ samaye samādhibalaṁ hoti?

Yā tasmiṁ samaye cittassa ṭhiti saṇṭhiti avaṭṭhiti avisāhāro avikkhepo avisāhaṭamānasatā samatho samādhindriyaṁ samādhibalaṁ sammāsamādhi—

idaṁ tasmiṁ samaye samādhibalaṁ hoti.

Katamaṁ tasmiṁ samaye paññābalaṁ hoti?

Yā tasmiṁ samaye paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṁ kosallaṁ nepuññaṁ vebhabyā cintā upaparikkhā bhūrī medhā pariṇāyikā vipassanā sampajaññaṁ patodo paññā paññindriyaṁ paññābalaṁ paññāsatthaṁ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṁ amoho dhammavicayo sammādiṭṭhi—

idaṁ tasmiṁ samaye paññābalaṁ hoti.

Katamaṁ tasmiṁ samaye hiribalaṁ hoti?

Yaṁ tasmiṁ samaye hirīyati hiriyitabbena hirīyati pāpakānaṁ akusalānaṁ dhammānaṁ samāpattiyā—

idaṁ tasmiṁ samaye hiribalaṁ hoti.

Katamaṁ tasmiṁ samaye ottappabalaṁ hoti?

Yaṁ tasmiṁ samaye ottappati ottappitabbena ottappati pāpakānaṁ akusalānaṁ dhammānaṁ samāpattiyā—

idaṁ tasmiṁ samaye ottappabalaṁ hoti.

Katamo tasmiṁ samaye alobho hoti?

Yo tasmiṁ samaye alobho alubbhanā alubbhitattaṁ asārāgo asārajjanā asārajjitattaṁ anabhijjhā alobho kusalamūlaṁ—

ayaṁ tasmiṁ samaye alobho hoti.

Katamo tasmiṁ samaye adoso hoti?

Yo tasmiṁ samaye adoso adussanā adussitattaṁ abyāpādo abyāpajjo adoso kusalamūlaṁ—

ayaṁ tasmiṁ samaye adoso hoti.

Katamo tasmiṁ samaye amoho hoti?

Yā tasmiṁ samaye paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṁ kosallaṁ nepuññaṁ vebhabyā cintā upaparikkhā bhūrī medhā pariṇāyikā vipassanā sampajaññaṁ patodo paññā paññindriyaṁ paññābalaṁ paññāsatthaṁ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṁ amoho dhammavicayo sammādiṭṭhi amoho kusalamūlaṁ—

ayaṁ tasmiṁ samaye amoho hoti.

Katamā tasmiṁ samaye anabhijjhā hoti?

Yo tasmiṁ samaye alobho alubbhanā alubbhitattaṁ asārāgo asārajjanā asārajjitattaṁ anabhijjhā alobho kusalamūlaṁ—

ayaṁ tasmiṁ samaye anabhijjhā hoti.

Katamo tasmiṁ samaye abyāpādo hoti?

Yo tasmiṁ samaye adoso adussanā adussitattaṁ abyāpādo abyāpajjo adoso kusalamūlaṁ—

ayaṁ tasmiṁ samaye abyāpādo hoti.

Katamā tasmiṁ samaye sammādiṭṭhi hoti?

Yā tasmiṁ samaye paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṁ kosallaṁ nepuññaṁ vebhabyā cintā upaparikkhā bhūrī medhā pariṇāyikā vipassanā sampajaññaṁ patodo paññā paññindriyaṁ paññābalaṁ paññāsatthaṁ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṁ amoho dhammavicayo sammādiṭṭhi—

ayaṁ tasmiṁ samaye sammādiṭṭhi hoti.

Katamā tasmiṁ samaye hirī hoti?

Yaṁ tasmiṁ samaye hirīyati hiriyitabbena hirīyati pāpakānaṁ akusalānaṁ dhammānaṁ samāpattiyā—

ayaṁ tasmiṁ samaye hirī hoti.

Katamaṁ tasmiṁ samaye ottappaṁ hoti?

Yaṁ tasmiṁ samaye ottappati ottappitabbena ottappati pāpakānaṁ akusalānaṁ dhammānaṁ samāpattiyā—

idaṁ tasmiṁ samaye ottappaṁ hoti.

Katamā tasmiṁ samaye kāyapassaddhi hoti?

Yā tasmiṁ samaye vedanākkhandhassa saññākkhandhassa saṅkhārakkhandhassa passaddhi paṭipassaddhi passambhanā paṭipassambhanā paṭipassambhitattaṁ—

ayaṁ tasmiṁ samaye kāyapassaddhi hoti.

Katamā tasmiṁ samaye cittapassaddhi hoti?

Yā tasmiṁ samaye viññāṇakkhandhassa passaddhi paṭipassaddhi passambhanā paṭipassambhanā paṭipassambhitattaṁ—

ayaṁ tasmiṁ samaye cittapassaddhi hoti.

Katamā tasmiṁ samaye kāyalahutā hoti?

Yā tasmiṁ samaye vedanākkhandhassa saññākkhandhassa saṅkhārakkhandhassa lahutā lahupariṇāmatā adandhanatā avitthanatā—

ayaṁ tasmiṁ samaye kāyalahutā hoti.

Katamā tasmiṁ samaye cittalahutā hoti?

Yā tasmiṁ samaye viññāṇakkhandhassa lahutā lahupariṇāmatā adandhanatā avitthanatā—

ayaṁ tasmiṁ samaye cittalahutā hoti.

Katamā tasmiṁ samaye kāyamudutā hoti?

Yā tasmiṁ samaye vedanākkhandhassa saññākkhandhassa saṅkhārakkhandhassa mudutā maddavatā akakkhaḷatā akathinatā—

ayaṁ tasmiṁ samaye kāyamudutā hoti.

Katamā tasmiṁ samaye cittamudutā hoti?

Yā tasmiṁ samaye viññāṇakkhandhassa mudutā maddavatā akakkhaḷatā akathinatā—

ayaṁ tasmiṁ samaye cittamudutā hoti.

Katamā tasmiṁ samaye kāyakammaññatā hoti?

Yā tasmiṁ samaye vedanākkhandhassa saññākkhandhassa saṅkhārakkhandhassa kammaññatā kammaññattaṁ kammaññabhāvo—

ayaṁ tasmiṁ samaye kāyakammaññatā hoti.

Katamā tasmiṁ samaye cittakammaññatā hoti?

Yā tasmiṁ samaye viññāṇakkhandhassa kammaññatā kammaññattaṁ kammaññabhāvo—

ayaṁ tasmiṁ samaye cittakammaññatā hoti.

Katamā tasmiṁ samaye kāyapāguññatā hoti?

Yā tasmiṁ samaye vedanākkhandhassa saññākkhandhassa saṅkhārakkhandhassa paguṇatā paguṇattaṁ paguṇabhāvo—

ayaṁ tasmiṁ samaye kāyapāguññatā hoti.

Katamā tasmiṁ samaye cittapāguññatā hoti?

Yā tasmiṁ samaye viññāṇakkhandhassa paguṇatā paguṇattaṁ paguṇabhāvo—

ayaṁ tasmiṁ samaye cittapāguññatā hoti.

Katamā tasmiṁ samaye kāyujukatā hoti?

Yā tasmiṁ samaye vedanākkhandhassa saññākkhandhassa saṅkhārakkhandhassa ujutā ujukatā ajimhatā avaṅkatā akuṭilatā—

ayaṁ tasmiṁ samaye kāyujukatā hoti.

Katamā tasmiṁ samaye cittujukatā hoti?

Yā tasmiṁ samaye viññāṇakkhandhassa ujutā ujukatā ajimhatā avaṅkatā akuṭilatā—

ayaṁ tasmiṁ samaye cittujukatā hoti.

Katamā tasmiṁ samaye sati hoti?

Yā tasmiṁ samaye sati anussati paṭissati sati saraṇatā dhāraṇatā apilāpanatā asammussanatā sati satindriyaṁ satibalaṁ sammāsati—

ayaṁ tasmiṁ samaye sati hoti.

Katamaṁ tasmiṁ samaye sampajaññaṁ hoti?

Yā tasmiṁ samaye paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṁ kosallaṁ nepuññaṁ vebhabyā cintā upaparikkhā bhūrī medhā pariṇāyikā vipassanā sampajaññaṁ patodo paññā paññindriyaṁ paññābalaṁ paññāsatthaṁ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṁ amoho dhammavicayo sammādiṭṭhi—

idaṁ tasmiṁ samaye sampajaññaṁ hoti.

Katamo tasmiṁ samaye samatho hoti?

Yā tasmiṁ samaye cittassa ṭhiti saṇṭhiti avaṭṭhiti avisāhāro avikkhepo avisāhaṭamānasatā samatho samādhindriyaṁ samādhibalaṁ sammāsamādhi—

ayaṁ tasmiṁ samaye samatho hoti.

Katamā tasmiṁ samaye vipassanā hoti?

Yā tasmiṁ samaye paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṁ kosallaṁ nepuññaṁ vebhabyā cintā upaparikkhā bhūrī medhā pariṇāyikā vipassanā sampajaññaṁ patodo paññā paññindriyaṁ paññābalaṁ paññāsatthaṁ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṁ amoho dhammavicayo sammādiṭṭhi—

ayaṁ tasmiṁ samaye vipassanā hoti.

Katamo tasmiṁ samaye paggāho hoti?

Yo tasmiṁ samaye cetasiko vīriyārambho nikkamo parakkamo uyyāmo vāyāmo ussāho ussoḷhī thāmo dhiti asithilaparakkamatā anikkhittachandatā anikkhittadhuratā dhurasampaggāho vīriyaṁ vīriyindriyaṁ vīriyabalaṁ sammāvāyāmo—

ayaṁ tasmiṁ samaye paggāho hoti.

Katamo tasmiṁ samaye avikkhepo hoti?

Yā tasmiṁ samaye cittassa ṭhiti saṇṭhiti avaṭṭhiti avisāhāro avikkhepo avisāhaṭamānasatā samatho samādhindriyaṁ samādhibalaṁ sammāsamādhi—

ayaṁ tasmiṁ samaye avikkhepo hoti.

Ye vā pana tasmiṁ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā—

ime dhammā kusalā.

Padabhājanīyaṁ niṭṭhitaṁ.

Paṭhamabhāṇavāro.

2.1.1.2. Koṭṭhāsavāra

Tasmiṁ kho pana samaye cattāro khandhā honti, dvāyatanāni honti, dve dhātuyo honti, tayo āhārā honti, aṭṭhindriyāni honti, pañcaṅgikaṁ jhānaṁ hoti, pañcaṅgiko maggo hoti, satta balāni honti, tayo hetū honti, eko phasso hoti, ekā vedanā hoti, ekā saññā hoti, ekā cetanā hoti, ekaṁ cittaṁ hoti, eko vedanākkhandho hoti, eko saññākkhandho hoti, eko saṅkhārakkhandho hoti, eko viññāṇakkhandho hoti, ekaṁ manāyatanaṁ hoti, ekaṁ manindriyaṁ hoti, ekā manoviññāṇadhātu hoti, ekaṁ dhammāyatanaṁ hoti, ekā dhammadhātu hoti;

ye vā pana tasmiṁ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā—

ime dhammā kusalā.

Katame tasmiṁ samaye cattāro khandhā honti?

Vedanākkhandho, saññākkhandho, saṅkhārakkhandho, viññāṇakkhandho.

Katamo tasmiṁ samaye vedanākkhandho hoti?

Yaṁ tasmiṁ samaye cetasikaṁ sātaṁ cetasikaṁ sukhaṁ cetosamphassajaṁ sātaṁ sukhaṁ vedayitaṁ cetosamphassajā sātā sukhā vedanā—

ayaṁ tasmiṁ samaye vedanākkhandho hoti.

Katamo tasmiṁ samaye saññākkhandho hoti?

Yā tasmiṁ samaye saññā sañjānanā sañjānitattaṁ—

ayaṁ tasmiṁ samaye saññākkhandho hoti.

Katamo tasmiṁ samaye saṅkhārakkhandho hoti?

Phasso cetanā vitakko vicāro pīti cittassekaggatā saddhindriyaṁ vīriyindriyaṁ satindriyaṁ samādhindriyaṁ paññindriyaṁ jīvitindriyaṁ sammādiṭṭhi sammāsaṅkappo sammāvāyāmo sammāsati sammāsamādhi saddhābalaṁ vīriyabalaṁ satibalaṁ samādhibalaṁ paññābalaṁ hiribalaṁ ottappabalaṁ alobho adoso amoho anabhijjhā abyāpādo sammādiṭṭhi hirī ottappaṁ kāyapassaddhi cittapassaddhi kāyalahutā cittalahutā kāyamudutā cittamudutā kāyakammaññatā cittakammaññatā kāyapāguññatā cittapāguññatā kāyujukatā cittujukatā sati sampajaññaṁ samatho vipassanā paggāho avikkhepo;

ye vā pana tasmiṁ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā ṭhapetvā vedanākkhandhaṁ ṭhapetvā saññākkhandhaṁ ṭhapetvā viññāṇakkhandhaṁ—

ayaṁ tasmiṁ samaye saṅkhārakkhandho hoti.

Katamo tasmiṁ samaye viññāṇakkhandho hoti?

Yaṁ tasmiṁ samaye cittaṁ mano mānasaṁ hadayaṁ paṇḍaraṁ mano manāyatanaṁ manindriyaṁ viññāṇaṁ viññāṇakkhandho tajjāmanoviññāṇadhātu—

ayaṁ tasmiṁ samaye viññāṇakkhandho hoti.

Ime tasmiṁ samaye cattāro khandhā honti.

Katamāni tasmiṁ samaye dvāyatanāni honti?

Manāyatanaṁ dhammāyatanaṁ.

Katamaṁ tasmiṁ samaye manāyatanaṁ hoti?

Yaṁ tasmiṁ samaye cittaṁ mano mānasaṁ hadayaṁ paṇḍaraṁ mano manāyatanaṁ manindriyaṁ viññāṇaṁ viññāṇakkhandho tajjāmanoviññāṇadhātu—

idaṁ tasmiṁ samaye manāyatanaṁ hoti.

Katamaṁ tasmiṁ samaye dhammāyatanaṁ hoti?

Vedanākkhandho, saññākkhandho, saṅkhārakkhandho—

idaṁ tasmiṁ samaye dhammāyatanaṁ hoti.

Imāni tasmiṁ samaye dvāyatanāni honti.

Katamā tasmiṁ samaye dve dhātuyo honti?

Manoviññāṇadhātu, dhammadhātu.

Katamā tasmiṁ samaye manoviññāṇadhātu hoti?

Yaṁ tasmiṁ samaye cittaṁ mano mānasaṁ hadayaṁ paṇḍaraṁ mano manāyatanaṁ manindriyaṁ viññāṇaṁ viññāṇakkhandho tajjāmanoviññāṇadhātu—

ayaṁ tasmiṁ samaye manoviññāṇadhātu hoti.

Katamā tasmiṁ samaye dhammadhātu hoti?

Vedanākkhandho, saññākkhandho, saṅkhārakkhandho—

ayaṁ tasmiṁ samaye dhammadhātu hoti.

Imā tasmiṁ samaye dve dhātuyo honti.

Katame tasmiṁ samaye tayo āhārā honti?

Phassāhāro, manosañcetanāhāro, viññāṇāhāro.

Katamo tasmiṁ samaye phassāhāro hoti?

Yo tasmiṁ samaye phasso phusanā samphusanā samphusitattaṁ—

ayaṁ tasmiṁ samaye phassāhāro hoti.

Katamo tasmiṁ samaye manosañcetanāhāro hoti?

Yā tasmiṁ samaye cetanā sañcetanā cetayitattaṁ—

ayaṁ tasmiṁ samaye manosañcetanāhāro hoti.

Katamo tasmiṁ samaye viññāṇāhāro hoti?

Yaṁ tasmiṁ samaye cittaṁ mano mānasaṁ hadayaṁ paṇḍaraṁ mano manāyatanaṁ manindriyaṁ viññāṇaṁ viññāṇakkhandho tajjāmanoviññāṇadhātu—

ayaṁ tasmiṁ samaye viññāṇāhāro hoti.

Ime tasmiṁ samaye tayo āhārā honti.

Katamāni tasmiṁ samaye aṭṭhindriyāni honti?

Saddhindriyaṁ, vīriyindriyaṁ, satindriyaṁ, samādhindriyaṁ, paññindriyaṁ, manindriyaṁ, somanassindriyaṁ, jīvitindriyaṁ.

Katamaṁ tasmiṁ samaye saddhindriyaṁ hoti?

Yā tasmiṁ samaye saddhā saddahanā okappanā abhippasādo saddhā saddhindriyaṁ saddhābalaṁ—

idaṁ tasmiṁ samaye saddhindriyaṁ hoti.

Katamaṁ tasmiṁ samaye vīriyindriyaṁ hoti?

Yo tasmiṁ samaye cetasiko vīriyārambho nikkamo parakkamo uyyāmo vāyāmo ussāho ussoḷhī thāmo dhiti asithilaparakkamatā anikkhittachandatā anikkhittadhuratā dhurasampaggāho vīriyaṁ vīriyindriyaṁ vīriyabalaṁ sammāvāyāmo—

idaṁ tasmiṁ samaye vīriyindriyaṁ hoti.

Katamaṁ tasmiṁ samaye satindriyaṁ hoti?

Yā tasmiṁ samaye sati anussati paṭissati sati saraṇatā dhāraṇatā apilāpanatā asammussanatā sati satindriyaṁ satibalaṁ sammāsati—

idaṁ tasmiṁ samaye satindriyaṁ hoti.

Katamaṁ tasmiṁ samaye samādhindriyaṁ hoti?

Yā tasmiṁ samaye cittassa ṭhiti saṇṭhiti avaṭṭhiti avisāhāro avikkhepo avisāhaṭamānasatā samatho samādhindriyaṁ samādhibalaṁ sammāsamādhi—

idaṁ tasmiṁ samaye samādhindriyaṁ hoti.

Katamaṁ tasmiṁ samaye paññindriyaṁ hoti?

Yā tasmiṁ samaye paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṁ kosallaṁ nepuññaṁ vebhabyā cintā upaparikkhā bhūrī medhā pariṇāyikā vipassanā sampajaññaṁ patodo paññā paññindriyaṁ paññābalaṁ paññāsatthaṁ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṁ amoho dhammavicayo sammādiṭṭhi—

idaṁ tasmiṁ samaye paññindriyaṁ hoti.

Katamaṁ tasmiṁ samaye manindriyaṁ hoti?

Yaṁ tasmiṁ samaye cittaṁ mano mānasaṁ hadayaṁ paṇḍaraṁ mano manāyatanaṁ manindriyaṁ viññāṇaṁ viññāṇakkhandho tajjāmanoviññāṇadhātu—

idaṁ tasmiṁ samaye manindriyaṁ hoti.

Katamaṁ tasmiṁ samaye somanassindriyaṁ hoti?

Yaṁ tasmiṁ samaye cetasikaṁ sātaṁ cetasikaṁ sukhaṁ cetosamphassajaṁ sātaṁ sukhaṁ vedayitaṁ cetosamphassajā sātā sukhā vedanā—

idaṁ tasmiṁ samaye somanassindriyaṁ hoti.

Katamaṁ tasmiṁ samaye jīvitindriyaṁ hoti?

Yo tesaṁ arūpīnaṁ dhammānaṁ āyu ṭhiti yapanā yāpanā iriyanā vattanā pālanā jīvitaṁ jīvitindriyaṁ—

idaṁ tasmiṁ samaye jīvitindriyaṁ hoti.

Imāni tasmiṁ samaye aṭṭhindriyāni honti.

Katamaṁ tasmiṁ samaye pañcaṅgikaṁ jhānaṁ hoti?

Vitakko, vicāro, pīti, sukhaṁ, cittassekaggatā.

Katamo tasmiṁ samaye vitakko hoti?

Yo tasmiṁ samaye takko vitakko saṅkappo appanā byappanā cetaso abhiniropanā sammāsaṅkappo—

ayaṁ tasmiṁ samaye vitakko hoti.

Katamo tasmiṁ samaye vicāro hoti?

Yo tasmiṁ samaye cāro vicāro anuvicāro upavicāro cittassa anusandhānatā anupekkhanatā—

ayaṁ tasmiṁ samaye vicāro hoti.

Katamā tasmiṁ samaye pīti hoti?

Yā tasmiṁ samaye pīti pāmojjaṁ āmodanā pamodanā hāso pahāso vitti odagyaṁ attamanatā cittassa—

ayaṁ tasmiṁ samaye pīti hoti.

Katamaṁ tasmiṁ samaye sukhaṁ hoti?

Yaṁ tasmiṁ samaye cetasikaṁ sātaṁ cetasikaṁ sukhaṁ cetosamphassajaṁ sātaṁ sukhaṁ vedayitaṁ cetosamphassajā sātā sukhā vedanā—

idaṁ tasmiṁ samaye sukhaṁ hoti.

Katamā tasmiṁ samaye cittassekaggatā hoti?

Yā tasmiṁ samaye cittassa ṭhiti saṇṭhiti avaṭṭhiti avisāhāro avikkhepo avisāhaṭamānasatā samatho samādhindriyaṁ samādhibalaṁ sammāsamādhi—

ayaṁ tasmiṁ samaye cittassekaggatā hoti.

Idaṁ tasmiṁ samaye pañcaṅgikaṁ jhānaṁ hoti.

Katamo tasmiṁ samaye pañcaṅgiko maggo hoti?

Sammādiṭṭhi, sammāsaṅkappo, sammāvāyāmo, sammāsati, sammāsamādhi.

Katamā tasmiṁ samaye sammādiṭṭhi hoti?

Yā tasmiṁ samaye paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṁ kosallaṁ nepuññaṁ vebhabyā cintā upaparikkhā bhūrī medhā pariṇāyikā vipassanā sampajaññaṁ patodo paññā paññindriyaṁ paññābalaṁ paññāsatthaṁ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṁ amoho dhammavicayo sammādiṭṭhi—

ayaṁ tasmiṁ samaye sammādiṭṭhi hoti.

Katamo tasmiṁ samaye sammāsaṅkappo hoti?

Yo tasmiṁ samaye takko vitakko saṅkappo appanā byappanā cetaso abhiniropanā sammāsaṅkappo—

ayaṁ tasmiṁ samaye sammāsaṅkappo hoti.

Katamo tasmiṁ samaye sammāvāyāmo hoti?

Yo tasmiṁ samaye cetasiko vīriyārambho nikkamo parakkamo uyyāmo vāyāmo ussāho ussoḷhī thāmo dhiti asithilaparakkamatā anikkhittachandatā anikkhittadhuratā dhurasampaggāho vīriyaṁ vīriyindriyaṁ vīriyabalaṁ sammāvāyāmo—

ayaṁ tasmiṁ samaye sammāvāyāmo hoti.

Katamā tasmiṁ samaye sammāsati hoti?

Yā tasmiṁ samaye sati anussati paṭissati sati saraṇatā dhāraṇatā apilāpanatā asammussanatā sati satindriyaṁ satibalaṁ sammāsati—

ayaṁ tasmiṁ samaye sammāsati hoti.

Katamo tasmiṁ samaye sammāsamādhi hoti?

Yā tasmiṁ samaye cittassa ṭhiti saṇṭhiti avaṭṭhiti avisāhāro avikkhepo avisāhaṭamānasatā samatho samādhindriyaṁ samādhibalaṁ sammāsamādhi—

ayaṁ tasmiṁ samaye sammāsamādhi hoti.

Ayaṁ tasmiṁ samaye pañcaṅgiko maggo hoti.

Katamāni tasmiṁ samaye satta balāni honti?

Saddhābalaṁ, vīriyabalaṁ, satibalaṁ, samādhibalaṁ, paññābalaṁ, hiribalaṁ, ottappabalaṁ.

Katamaṁ tasmiṁ samaye saddhābalaṁ hoti?

Yā tasmiṁ samaye saddhā saddahanā okappanā abhippasādo saddhā saddhindriyaṁ saddhābalaṁ—

idaṁ tasmiṁ samaye saddhābalaṁ hoti.

Katamaṁ tasmiṁ samaye vīriyabalaṁ hoti?

Yo tasmiṁ samaye cetasiko vīriyārambho nikkamo parakkamo uyyāmo vāyāmo ussāho ussoḷhī thāmo dhiti asithilaparakkamatā anikkhittachandatā anikkhittadhuratā dhurasampaggāho vīriyaṁ vīriyindriyaṁ vīriyabalaṁ sammāvāyāmo—

idaṁ tasmiṁ samaye vīriyabalaṁ hoti.

Katamaṁ tasmiṁ samaye satibalaṁ hoti?

Yā tasmiṁ samaye sati anussati paṭissati sati saraṇatā dhāraṇatā apilāpanatā asammussanatā sati satindriyaṁ satibalaṁ sammāsati—

idaṁ tasmiṁ samaye satibalaṁ hoti.

Katamaṁ tasmiṁ samaye samādhibalaṁ hoti?

Yā tasmiṁ samaye cittassa ṭhiti saṇṭhiti avaṭṭhiti avisāhāro avikkhepo avisāhaṭamānasatā samatho samādhindriyaṁ samādhibalaṁ sammāsamādhi—

idaṁ tasmiṁ samaye samādhibalaṁ hoti.

Katamaṁ tasmiṁ samaye paññābalaṁ hoti?

Yā tasmiṁ samaye paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṁ kosallaṁ nepuññaṁ vebhabyā cintā upaparikkhā bhūrī medhā pariṇāyikā vipassanā sampajaññaṁ patodo paññā paññindriyaṁ paññābalaṁ paññāsatthaṁ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṁ amoho dhammavicayo sammādiṭṭhi—

idaṁ tasmiṁ samaye paññābalaṁ hoti.

Katamaṁ tasmiṁ samaye hiribalaṁ hoti?

Yaṁ tasmiṁ samaye hirīyati hiriyitabbena hirīyati pāpakānaṁ akusalānaṁ dhammānaṁ samāpattiyā—

idaṁ tasmiṁ samaye hiribalaṁ hoti.

Katamaṁ tasmiṁ samaye ottappabalaṁ hoti?

Yaṁ tasmiṁ samaye ottappati ottappitabbena ottappati pāpakānaṁ akusalānaṁ dhammānaṁ samāpattiyā—

idaṁ tasmiṁ samaye ottappabalaṁ hoti.

Imāni tasmiṁ samaye satta balāni honti.

Katame tasmiṁ samaye tayo hetū honti?

Alobho, adoso, amoho.

Katamo tasmiṁ samaye alobho hoti?

Yo tasmiṁ samaye alobho alubbhanā alubbhitattaṁ asārāgo asārajjanā asārajjitattaṁ anabhijjhā alobho kusalamūlaṁ—

ayaṁ tasmiṁ samaye alobho hoti.

Katamo tasmiṁ samaye adoso hoti?

Yo tasmiṁ samaye adoso adussanā adussitattaṁ abyāpādo abyāpajjo adoso kusalamūlaṁ—

ayaṁ tasmiṁ samaye adoso hoti.

Katamo tasmiṁ samaye amoho hoti?

Yā tasmiṁ samaye paññā pajānanā …pe… amoho dhammavicayo sammādiṭṭhi—

ayaṁ tasmiṁ samaye amoho hoti.

Ime tasmiṁ samaye tayo hetū honti.

Katamo tasmiṁ samaye eko phasso hoti?

Yo tasmiṁ samaye phasso phusanā samphusanā samphusitattaṁ—

ayaṁ tasmiṁ samaye eko phasso hoti.

Katamā tasmiṁ samaye ekā vedanā hoti?

Yaṁ tasmiṁ samaye cetasikaṁ sātaṁ cetasikaṁ sukhaṁ cetosamphassajaṁ sātaṁ sukhaṁ vedayitaṁ cetosamphassajā sātā sukhā vedanā—

ayaṁ tasmiṁ samaye ekā vedanā hoti.

Katamā tasmiṁ samaye ekā saññā hoti?

Yā tasmiṁ samaye saññā sañjānanā sañjānitattaṁ—

ayaṁ tasmiṁ samaye ekā saññā hoti.

Katamā tasmiṁ samaye ekā cetanā hoti?

Yā tasmiṁ samaye cetanā sañcetanā cetayitattaṁ—

ayaṁ tasmiṁ samaye ekā cetanā hoti.

Katamaṁ tasmiṁ samaye ekaṁ cittaṁ hoti?

Yaṁ tasmiṁ samaye cittaṁ mano mānasaṁ hadayaṁ paṇḍaraṁ mano manāyatanaṁ manindriyaṁ viññāṇaṁ viññāṇakkhandho tajjāmanoviññāṇadhātu—

idaṁ tasmiṁ samaye ekaṁ cittaṁ hoti.

Katamo tasmiṁ samaye eko vedanākkhandho hoti?

Yaṁ tasmiṁ samaye cetasikaṁ sātaṁ cetasikaṁ sukhaṁ cetosamphassajaṁ sātaṁ sukhaṁ vedayitaṁ cetosamphassajā sātā sukhā vedanā—

ayaṁ tasmiṁ samaye eko vedanākkhandho hoti.

Katamo tasmiṁ samaye eko saññākkhandho hoti?

Yā tasmiṁ samaye saññā sañjānanā sañjānitattaṁ—

ayaṁ tasmiṁ samaye eko saññākkhandho hoti.

Katamo tasmiṁ samaye eko saṅkhārakkhandho hoti?

Phasso cetanā vitakko vicāro pīti cittassekaggatā saddhindriyaṁ vīriyindriyaṁ satindriyaṁ samādhindriyaṁ paññindriyaṁ jīvitindriyaṁ sammādiṭṭhi sammāsaṅkappo sammāvāyāmo sammāsati sammāsamādhi saddhābalaṁ vīriyabalaṁ satibalaṁ samādhibalaṁ paññābalaṁ hiribalaṁ ottappabalaṁ alobho adoso amoho anabhijjhā abyāpādo sammādiṭṭhi hirī ottappaṁ kāyapassaddhi cittapassaddhi kāyalahutā cittalahutā kāyamudutā cittamudutā kāyakammaññatā cittakammaññatā kāyapāguññatā cittapāguññatā kāyujukatā cittujukatā sati sampajaññaṁ samatho vipassanā paggāho avikkhepo;

ye vā pana tasmiṁ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā ṭhapetvā vedanākkhandhaṁ ṭhapetvā saññākkhandhaṁ ṭhapetvā viññāṇakkhandhaṁ—

ayaṁ tasmiṁ samaye eko saṅkhārakkhandho hoti.

Katamo tasmiṁ samaye eko viññāṇakkhandho hoti?

Yaṁ tasmiṁ samaye cittaṁ mano mānasaṁ hadayaṁ paṇḍaraṁ mano manāyatanaṁ manindriyaṁ viññāṇaṁ viññāṇakkhandho tajjāmanoviññāṇadhātu—

ayaṁ tasmiṁ samaye eko viññāṇakkhandho hoti.

Katamaṁ tasmiṁ samaye ekaṁ manāyatanaṁ hoti?

Yaṁ tasmiṁ samaye cittaṁ mano mānasaṁ hadayaṁ paṇḍaraṁ mano manāyatanaṁ manindriyaṁ viññāṇaṁ viññāṇakkhandho tajjāmanoviññāṇadhātu—

idaṁ tasmiṁ samaye ekaṁ manāyatanaṁ hoti.

Katamaṁ tasmiṁ samaye ekaṁ manindriyaṁ hoti?

Yaṁ tasmiṁ samaye cittaṁ mano mānasaṁ hadayaṁ paṇḍaraṁ mano manāyatanaṁ manindriyaṁ viññāṇaṁ viññāṇakkhandho tajjāmanoviññāṇadhātu—

idaṁ tasmiṁ samaye ekaṁ manindriyaṁ hoti.

Katamā tasmiṁ samaye ekā manoviññāṇadhātu hoti?

Yaṁ tasmiṁ samaye cittaṁ mano mānasaṁ hadayaṁ paṇḍaraṁ mano manāyatanaṁ manindriyaṁ viññāṇaṁ viññāṇakkhandho tajjāmanoviññāṇadhātu—

ayaṁ tasmiṁ samaye ekā manoviññāṇadhātu hoti.

Katamaṁ tasmiṁ samaye ekaṁ dhammāyatanaṁ hoti?

Vedanākkhandho, saññākkhandho, saṅkhārakkhandho—

idaṁ tasmiṁ samaye ekaṁ dhammāyatanaṁ hoti.

Katamā tasmiṁ samaye ekā dhammadhātu hoti?

Vedanākkhandho, saññākkhandho, saṅkhārakkhandho—

ayaṁ tasmiṁ samaye ekā dhammadhātu hoti.

Ye vā pana tasmiṁ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā—

ime dhammā kusalā.

Koṭṭhāsavāro.

2.1.1.3. Suññatavāra

Tasmiṁ kho pana samaye dhammā honti, khandhā honti, āyatanāni honti, dhātuyo honti, āhārā honti, indriyāni honti, jhānaṁ hoti, maggo hoti, balāni honti, hetū honti, phasso hoti, vedanā hoti, saññā hoti, cetanā hoti, cittaṁ hoti, vedanākkhandho hoti, saññākkhandho hoti, saṅkhārakkhandho hoti, viññāṇakkhandho hoti, manāyatanaṁ hoti, manindriyaṁ hoti, manoviññāṇadhātu hoti, dhammāyatanaṁ hoti, dhammadhātu hoti;

ye vā pana tasmiṁ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā—

ime dhammā kusalā.

Katame tasmiṁ samaye dhammā honti?

Vedanākkhandho, saññākkhandho, saṅkhārakkhandho, viññāṇakkhandho—

ime tasmiṁ samaye dhammā honti.

Katame tasmiṁ samaye khandhā honti?

Vedanākkhandho, saññākkhandho, saṅkhārakkhandho, viññāṇakkhandho—

ime tasmiṁ samaye khandhā honti.

Katamāni tasmiṁ samaye āyatanāni honti?

Manāyatanaṁ, dhammāyatanaṁ—

imāni tasmiṁ samaye āyatanāni honti.

Katamā tasmiṁ samaye dhātuyo honti?

Manoviññāṇadhātu, dhammadhātu—

imā tasmiṁ samaye dhātuyo honti.

Katame tasmiṁ samaye āhārā honti?

Phassāhāro, manosañcetanāhāro, viññāṇāhāro—

ime tasmiṁ samaye āhārā honti.

Katamāni tasmiṁ samaye indriyāni honti?

Saddhindriyaṁ, vīriyindriyaṁ, satindriyaṁ, samādhindriyaṁ, paññindriyaṁ, manindriyaṁ, somanassindriyaṁ, jīvitindriyaṁ—

imāni tasmiṁ samaye indriyāni honti.

Katamaṁ tasmiṁ samaye jhānaṁ hoti?

Vitakko, vicāro, pīti, sukhaṁ, cittassekaggatā—

idaṁ tasmiṁ samaye jhānaṁ hoti.

Katamo tasmiṁ samaye maggo hoti?

Sammādiṭṭhi, sammāsaṅkappo, sammāvāyāmo, sammāsati, sammāsamādhi—

ayaṁ tasmiṁ samaye maggo hoti.

Katamāni tasmiṁ samaye balāni honti?

Saddhābalaṁ, vīriyabalaṁ, satibalaṁ, samādhibalaṁ, paññābalaṁ, hiribalaṁ, ottappabalaṁ—

imāni tasmiṁ samaye balāni honti.

Katame tasmiṁ samaye hetū honti?

Alobho, adoso, amoho—

ime tasmiṁ samaye hetū honti.

Katamo tasmiṁ samaye phasso hoti …pe…

ayaṁ tasmiṁ samaye phasso hoti.

Katamā tasmiṁ samaye vedanā hoti …pe…

ayaṁ tasmiṁ samaye vedanā hoti.

Katamā tasmiṁ samaye saññā hoti …pe…

ayaṁ tasmiṁ samaye saññā hoti.

Katamā tasmiṁ samaye cetanā hoti …pe…

ayaṁ tasmiṁ samaye cetanā hoti.

Katamaṁ tasmiṁ samaye cittaṁ hoti …pe…

idaṁ tasmiṁ samaye cittaṁ hoti.

Katamo tasmiṁ samaye vedanākkhandho hoti …pe…

ayaṁ tasmiṁ samaye vedanākkhandho hoti.

Katamo tasmiṁ samaye saññākkhandho hoti …pe…

ayaṁ tasmiṁ samaye saññākkhandho hoti.

Katamo tasmiṁ samaye saṅkhārakkhandho hoti …pe…

ayaṁ tasmiṁ samaye saṅkhārakkhandho hoti.

Katamo tasmiṁ samaye viññāṇakkhandho hoti …pe…

ayaṁ tasmiṁ samaye viññāṇakkhandho hoti.

Katamaṁ tasmiṁ samaye manāyatanaṁ hoti …pe…

idaṁ tasmiṁ samaye manāyatanaṁ hoti.

Katamaṁ tasmiṁ samaye manindriyaṁ hoti …pe…

idaṁ tasmiṁ samaye manindriyaṁ hoti.

Katamā tasmiṁ samaye manoviññāṇadhātu hoti …pe…

ayaṁ tasmiṁ samaye manoviññāṇadhātu hoti.

Katamaṁ tasmiṁ samaye dhammāyatanaṁ hoti?

Vedanākkhandho, saññākkhandho, saṅkhārakkhandho—

idaṁ tasmiṁ samaye dhammāyatanaṁ hoti.

Katamā tasmiṁ samaye dhammadhātu hoti?

Vedanākkhandho, saññākkhandho, saṅkhārakkhandho—

ayaṁ tasmiṁ samaye dhammadhātu hoti.

Ye vā pana tasmiṁ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā—

ime dhammā kusalā.

Suññatavāro.

Paṭhamaṁ cittaṁ.

Katame dhammā kusalā?

Yasmiṁ samaye kāmāvacaraṁ kusalaṁ cittaṁ uppannaṁ hoti somanassasahagataṁ ñāṇasampayuttaṁ sasaṅkhārena rūpārammaṇaṁ vā …pe…

dhammārammaṇaṁ vā yaṁ yaṁ vā panārabbha, tasmiṁ samaye phasso hoti …pe… avikkhepo hoti …pe…

ime dhammā kusalā.

Dutiyaṁ cittaṁ.

Katame dhammā kusalā?

Yasmiṁ samaye kāmāvacaraṁ kusalaṁ cittaṁ uppannaṁ hoti somanassasahagataṁ ñāṇavippayuttaṁ rūpārammaṇaṁ vā saddārammaṇaṁ vā gandhārammaṇaṁ vā rasārammaṇaṁ vā phoṭṭhabbārammaṇaṁ vā dhammārammaṇaṁ vā yaṁ yaṁ vā panārabbha, tasmiṁ samaye phasso hoti, vedanā hoti, saññā hoti, cetanā hoti, cittaṁ hoti, vitakko hoti, vicāro hoti, pīti hoti, sukhaṁ hoti, cittassekaggatā hoti, saddhindriyaṁ hoti, vīriyindriyaṁ hoti, satindriyaṁ hoti, samādhindriyaṁ hoti, manindriyaṁ hoti, somanassindriyaṁ hoti, jīvitindriyaṁ hoti, sammāsaṅkappo hoti, sammāvāyāmo hoti, sammāsati hoti, sammāsamādhi hoti, saddhābalaṁ hoti, vīriyabalaṁ hoti, satibalaṁ hoti, samādhibalaṁ hoti, hiribalaṁ hoti, ottappabalaṁ hoti, alobho hoti, adoso hoti, anabhijjhā hoti, abyāpādo hoti, hirī hoti, ottappaṁ hoti, kāyapassaddhi hoti, cittapassaddhi hoti, kāyalahutā hoti, cittalahutā hoti, kāyamudutā hoti, cittamudutā hoti, kāyakammaññatā hoti, cittakammaññatā hoti, kāyapāguññatā hoti, cittapāguññatā hoti, kāyujukatā hoti, cittujukatā hoti, sati hoti, samatho hoti, paggāho hoti, avikkhepo hoti;

ye vā pana tasmiṁ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā—

ime dhammā kusalā …pe….

Tasmiṁ kho pana samaye cattāro khandhā honti, dvāyatanāni honti, dve dhātuyo honti, tayo āhārā honti, sattindriyāni honti, pañcaṅgikaṁ jhānaṁ hoti, caturaṅgiko maggo hoti, cha balāni honti, dve hetū honti, eko phasso hoti …pe… ekaṁ dhammāyatanaṁ hoti, ekā dhammadhātu hoti;

ye vā pana tasmiṁ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā—

ime dhammā kusalā …pe….

Katamo tasmiṁ samaye saṅkhārakkhandho hoti?

Phasso cetanā vitakko vicāro pīti cittassekaggatā saddhindriyaṁ vīriyindriyaṁ satindriyaṁ samādhindriyaṁ jīvitindriyaṁ sammāsaṅkappo sammāvāyāmo sammāsati sammāsamādhi saddhābalaṁ vīriyabalaṁ satibalaṁ samādhibalaṁ hiribalaṁ ottappabalaṁ alobho adoso anabhijjhā abyāpādo hirī ottappaṁ kāyapassaddhi cittapassaddhi kāyalahutā cittalahutā kāyamudutā cittamudutā kāyakammaññatā cittakammaññatā kāyapāguññatā cittapāguññatā kāyujukatā cittujukatā sati samatho paggāho avikkhepo;

ye vā pana tasmiṁ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā ṭhapetvā vedanākkhandhaṁ ṭhapetvā saññākkhandhaṁ ṭhapetvā viññāṇakkhandhaṁ—

ayaṁ tasmiṁ samaye saṅkhārakkhandho hoti …pe…

ime dhammā kusalā.

Tatiyaṁ cittaṁ.

Katame dhammā kusalā?

Yasmiṁ samaye kāmāvacaraṁ kusalaṁ cittaṁ uppannaṁ hoti somanassasahagataṁ ñāṇavippayuttaṁ sasaṅkhārena rūpārammaṇaṁ vā …pe…

dhammārammaṇaṁ vā yaṁ yaṁ vā panārabbha, tasmiṁ samaye phasso hoti …pe… avikkhepo hoti …pe…

ime dhammā kusalā.

Catutthaṁ cittaṁ.

Katame dhammā kusalā?

Yasmiṁ samaye kāmāvacaraṁ kusalaṁ cittaṁ uppannaṁ hoti upekkhāsahagataṁ ñāṇasampayuttaṁ rūpārammaṇaṁ vā saddārammaṇaṁ vā gandhārammaṇaṁ vā rasārammaṇaṁ vā phoṭṭhabbārammaṇaṁ vā dhammārammaṇaṁ vā yaṁ yaṁ vā panārabbha, tasmiṁ samaye phasso hoti, vedanā hoti, saññā hoti, cetanā hoti, cittaṁ hoti, vitakko hoti, vicāro hoti, upekkhā hoti, cittassekaggatā hoti, saddhindriyaṁ hoti, vīriyindriyaṁ hoti, satindriyaṁ hoti, samādhindriyaṁ hoti, paññindriyaṁ hoti, manindriyaṁ hoti, upekkhindriyaṁ hoti, jīvitindriyaṁ hoti, sammādiṭṭhi hoti, sammāsaṅkappo hoti, sammāvāyāmo hoti, sammāsati hoti, sammāsamādhi hoti, saddhābalaṁ hoti, vīriyabalaṁ hoti, satibalaṁ hoti, samādhibalaṁ hoti, paññābalaṁ hoti, hiribalaṁ hoti, ottappabalaṁ hoti, alobho hoti, adoso hoti, amoho hoti, anabhijjhā hoti, abyāpādo hoti, sammādiṭṭhi hoti, hirī hoti, ottappaṁ hoti, kāyapassaddhi hoti, cittapassaddhi hoti, kāyalahutā hoti, cittalahutā hoti, kāyamudutā hoti, cittamudutā hoti, kāyakammaññatā hoti, cittakammaññatā hoti kāyapāguññatā hoti, cittapāguññatā hoti, kāyujukatā hoti, cittujukatā hoti, sati hoti, sampajaññaṁ hoti, samatho hoti, vipassanā hoti, paggāho hoti, avikkhepo hoti;

ye vā pana tasmiṁ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā—

ime dhammā kusalā.

Katamo tasmiṁ samaye phasso hoti?

Yo tasmiṁ samaye phasso phusanā samphusanā samphusitattaṁ—

ayaṁ tasmiṁ samaye phasso hoti.

Katamā tasmiṁ samaye vedanā hoti?

Yaṁ tasmiṁ samaye tajjāmanoviññāṇadhātusamphassajaṁ cetasikaṁ neva sātaṁ nāsātaṁ cetosamphassajaṁ adukkhamasukhaṁ vedayitaṁ cetosamphassajā adukkhamasukhā vedanā—

ayaṁ tasmiṁ samaye vedanā hoti …pe….

Katamā tasmiṁ samaye upekkhā hoti?

Yaṁ tasmiṁ samaye cetasikaṁ neva sātaṁ nāsātaṁ cetosamphassajaṁ adukkhamasukhaṁ vedayitaṁ cetosamphassajā adukkhamasukhā vedanā—

ayaṁ tasmiṁ samaye upekkhā hoti …pe….

Katamaṁ tasmiṁ samaye upekkhindriyaṁ hoti?

Yaṁ tasmiṁ samaye cetasikaṁ neva sātaṁ nāsātaṁ cetosamphassajaṁ adukkhamasukhaṁ vedayitaṁ cetosamphassajā adukkhamasukhā vedanā—

idaṁ tasmiṁ samaye upekkhindriyaṁ hoti …pe…

ye vā pana tasmiṁ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā—

ime dhammā kusalā …pe….

Tasmiṁ kho pana samaye cattāro khandhā honti, dvāyatanāni honti, dve dhātuyo honti, tayo āhārā honti, aṭṭhindriyāni honti, caturaṅgikaṁ jhānaṁ hoti, pañcaṅgiko maggo hoti, satta balāni honti, tayo hetū honti, eko phasso hoti …pe… ekaṁ dhammāyatanaṁ hoti, ekā dhammadhātu hoti;

ye vā pana tasmiṁ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā—

ime dhammā kusalā …pe….

Katamo tasmiṁ samaye saṅkhārakkhandho hoti?

Phasso cetanā vitakko vicāro cittassekaggatā saddhindriyaṁ vīriyindriyaṁ satindriyaṁ samādhindriyaṁ paññindriyaṁ jīvitindriyaṁ sammādiṭṭhi sammāsaṅkappo sammāvāyāmo sammāsati sammāsamādhi saddhābalaṁ vīriyabalaṁ satibalaṁ samādhibalaṁ paññābalaṁ hiribalaṁ ottappabalaṁ alobho adoso amoho anabhijjhā abyāpādo sammādiṭṭhi hirī ottappaṁ kāyapassaddhi cittapassaddhi kāyalahutā cittalahutā kāyamudutā cittamudutā kāyakammaññatā cittakammaññatā kāyapāguññatā cittapāguññatā kāyujukatā cittujukatā sati sampajaññaṁ samatho vipassanā paggāho avikkhepo.

Ye vā pana tasmiṁ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā ṭhapetvā vedanākkhandhaṁ ṭhapetvā saññākkhandhaṁ ṭhapetvā viññāṇakkhandhaṁ—

ayaṁ tasmiṁ samaye saṅkhārakkhandho hoti …pe…

ime dhammā kusalā.

Pañcamaṁ cittaṁ.

Katame dhammā kusalā?

Yasmiṁ samaye kāmāvacaraṁ kusalaṁ cittaṁ uppannaṁ hoti upekkhāsahagataṁ ñāṇasampayuttaṁ sasaṅkhārena rūpārammaṇaṁ vā …pe…

dhammārammaṇaṁ vā yaṁ yaṁ vā panārabbha, tasmiṁ samaye phasso hoti …pe… avikkhepo hoti …pe…

ime dhammā kusalā.

Chaṭṭhaṁ cittaṁ.

Katame dhammā kusalā?

Yasmiṁ samaye kāmāvacaraṁ kusalaṁ cittaṁ uppannaṁ hoti upekkhāsahagataṁ ñāṇavippayuttaṁ rūpārammaṇaṁ vā saddārammaṇaṁ vā gandhārammaṇaṁ vā rasārammaṇaṁ vā phoṭṭhabbārammaṇaṁ vā dhammārammaṇaṁ vā yaṁ yaṁ vā panārabbha, tasmiṁ samaye phasso hoti, vedanā hoti, saññā hoti, cetanā hoti, cittaṁ hoti, vitakko hoti, vicāro hoti, upekkhā hoti, cittassekaggatā hoti, saddhindriyaṁ hoti, vīriyindriyaṁ hoti, satindriyaṁ hoti, samādhindriyaṁ hoti, manindriyaṁ hoti, upekkhindriyaṁ hoti, jīvitindriyaṁ hoti, sammāsaṅkappo hoti, sammāvāyāmo hoti, sammāsati hoti, sammāsamādhi hoti, saddhābalaṁ hoti, vīriyabalaṁ hoti, satibalaṁ hoti, samādhibalaṁ hoti, hiribalaṁ hoti, ottappabalaṁ hoti, alobho hoti, adoso hoti, anabhijjhā hoti, abyāpādo hoti, hirī hoti, ottappaṁ hoti, kāyapassaddhi hoti, cittapassaddhi hoti, kāyalahutā hoti, cittalahutā hoti, kāyamudutā hoti, cittamudutā hoti, kāyakammaññatā hoti, cittakammaññatā hoti, kāyapāguññatā hoti, cittapāguññatā hoti, kāyujukatā hoti, cittujukatā hoti, sati hoti, samatho hoti, paggāho hoti, avikkhepo hoti;

ye vā pana tasmiṁ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā—

ime dhammā kusalā …pe….

Tasmiṁ kho pana samaye cattāro khandhā honti, dvāyatanāni honti, dve dhātuyo honti, tayo āhārā honti, sattindriyāni honti, caturaṅgikaṁ jhānaṁ hoti, caturaṅgiko maggo hoti, cha balāni honti, dve hetū honti, eko phasso hoti …pe… ekaṁ dhammāyatanaṁ hoti, ekā dhammadhātu hoti;

ye vā pana tasmiṁ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā—

ime dhammā kusalā …pe….

Katamo tasmiṁ samaye saṅkhārakkhandho hoti?

Phasso cetanā vitakko vicāro cittassekaggatā saddhindriyaṁ vīriyindriyaṁ satindriyaṁ samādhindriyaṁ jīvitindriyaṁ sammāsaṅkappo sammāvāyāmo sammāsati sammāsamādhi saddhābalaṁ vīriyabalaṁ satibalaṁ samādhibalaṁ hiribalaṁ ottappabalaṁ alobho adoso anabhijjhā abyāpādo hirī ottappaṁ kāyapassaddhi cittapassaddhi kāyalahutā cittalahutā kāyamudutā cittamudutā kāyakammaññatā cittakammaññatā kāyapāguññatā cittapāguññatā kāyujukatā cittujukatā sati samatho paggāho avikkhepo.

Ye vā pana tasmiṁ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā ṭhapetvā vedanākkhandhaṁ ṭhapetvā saññākkhandhaṁ ṭhapetvā viññāṇakkhandhaṁ—

ayaṁ tasmiṁ samaye saṅkhārakkhandho hoti …pe…

ime dhammā kusalā.

Sattamaṁ cittaṁ.

Katame dhammā kusalā?

Yasmiṁ samaye kāmāvacaraṁ kusalaṁ cittaṁ uppannaṁ hoti upekkhāsahagataṁ ñāṇavippayuttaṁ sasaṅkhārena rūpārammaṇaṁ vā …pe…

dhammārammaṇaṁ vā yaṁ yaṁ vā panārabbha, tasmiṁ samaye phasso hoti …pe… avikkhepo hoti …pe…

ime dhammā kusalā.

Aṭṭhamaṁ cittaṁ.

Aṭṭha kāmāvacaramahākusalacittāni.

Dutiyabhāṇavāro.