abhidhamma » ds » ds2 » Dhammasaṅgaṇī

2 Niddesa

2.1 Cittuppādakaṇḍa

2.1.4. Tebhūmakakusala

2.1.4.1. Kāmāvacarakusala

Katame dhammā kusalā?

Yasmiṁ samaye kāmāvacaraṁ kusalaṁ cittaṁ uppannaṁ hoti somanassasahagataṁ ñāṇasampayuttaṁ hīnaṁ …pe…

majjhimaṁ …pe…

paṇītaṁ …pe…

chandādhipateyyaṁ …pe…

vīriyādhipateyyaṁ …pe…

cittādhipateyyaṁ …pe…

vīmaṁsādhipateyyaṁ …pe…

chandādhipateyyaṁ hīnaṁ …pe…

majjhimaṁ …pe…

paṇītaṁ …pe…

vīriyādhipateyyaṁ hīnaṁ …pe…

majjhimaṁ …pe…

paṇītaṁ …pe…

cittādhipateyyaṁ hīnaṁ …pe…

majjhimaṁ …pe…

paṇītaṁ …pe…

vīmaṁsādhipateyyaṁ hīnaṁ …pe…

majjhimaṁ …pe…

paṇītaṁ, tasmiṁ samaye phasso hoti …pe… avikkhepo hoti …pe…

ime dhammā kusalā.

Katame dhammā kusalā?

Yasmiṁ samaye kāmāvacaraṁ kusalaṁ cittaṁ uppannaṁ hoti somanassasahagataṁ ñāṇasampayuttaṁ sasaṅkhārena …pe…

somanassasahagataṁ ñāṇavippayuttaṁ …pe…

somanassasahagataṁ ñāṇavippayuttaṁ sasaṅkhārena …pe…

upekkhāsahagataṁ ñāṇasampayuttaṁ …pe…

upekkhāsahagataṁ ñāṇasampayuttaṁ sasaṅkhārena …pe…

upekkhāsahagataṁ ñāṇavippayuttaṁ …pe…

upekkhāsahagataṁ ñāṇavippayuttaṁ sasaṅkhārena hīnaṁ …pe…

majjhimaṁ …pe…

paṇītaṁ …pe…

chandādhipateyyaṁ …pe…

vīriyādhipateyyaṁ …pe…

cittādhipateyyaṁ …pe…

chandādhipateyyaṁ hīnaṁ …pe…

majjhimaṁ …pe…

paṇītaṁ …pe…

vīriyādhipateyyaṁ hīnaṁ …pe…

majjhimaṁ …pe…

paṇītaṁ …pe…

cittādhipateyyaṁ hīnaṁ …pe…

majjhimaṁ …pe…

paṇītaṁ, tasmiṁ samaye phasso hoti …pe… avikkhepo hoti …pe…

ime dhammā kusalā.

Kāmāvacarakusalaṁ.

2.1.4.2. Rūpāvacarakusala

Katame dhammā kusalā?

Yasmiṁ samaye rūpūpapattiyā maggaṁ bhāveti vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ upasampajja viharati pathavīkasiṇaṁ hīnaṁ …pe…

majjhimaṁ …pe…

paṇītaṁ …pe…

chandādhipateyyaṁ …pe…

vīriyādhipateyyaṁ …pe…

cittādhipateyyaṁ …pe…

vīmaṁsādhipateyyaṁ …pe…

chandādhipateyyaṁ hīnaṁ …pe…

majjhimaṁ …pe…

paṇītaṁ …pe…

vīriyādhipateyyaṁ hīnaṁ …pe…

majjhimaṁ …pe…

paṇītaṁ …pe…

cittādhipateyyaṁ hīnaṁ …pe…

majjhimaṁ …pe…

paṇītaṁ …pe…

vīmaṁsādhipateyyaṁ hīnaṁ …pe…

majjhimaṁ …pe…

paṇītaṁ, tasmiṁ samaye phasso hoti …pe… avikkhepo hoti …pe…

ime dhammā kusalā.

Katame dhammā kusalā?

Yasmiṁ samaye rūpūpapattiyā maggaṁ bhāveti vitakkavicārānaṁ vūpasamā …pe… dutiyaṁ jhānaṁ …pe…

tatiyaṁ jhānaṁ …pe…

catutthaṁ jhānaṁ …pe…

paṭhamaṁ jhānaṁ …pe…

pañcamaṁ jhānaṁ upasampajja viharati pathavīkasiṇaṁ hīnaṁ …pe…

majjhimaṁ …pe…

paṇītaṁ …pe…

chandādhipateyyaṁ …pe…

vīriyādhipateyyaṁ …pe…

cittādhipateyyaṁ …pe…

vīmaṁsādhipateyyaṁ …pe…

chandādhipateyyaṁ hīnaṁ …pe…

majjhimaṁ …pe…

paṇītaṁ …pe…

vīriyādhipateyyaṁ hīnaṁ …pe…

majjhimaṁ …pe…

paṇītaṁ …pe…

cittādhipateyyaṁ hīnaṁ …pe…

majjhimaṁ …pe…

paṇītaṁ …pe…

vīmaṁsādhipateyyaṁ hīnaṁ …pe…

majjhimaṁ …pe…

paṇītaṁ, tasmiṁ samaye phasso hoti …pe… avikkhepo hoti …pe…

ime dhammā kusalā.

Rūpāvacarakusalaṁ.

2.1.4.3. Arūpāvacarakusala

Katame dhammā kusalā?

Yasmiṁ samaye arūpūpapattiyā maggaṁ bhāveti sabbaso rūpasaññānaṁ samatikkamā paṭighasaññānaṁ atthaṅgamā nānattasaññānaṁ amanasikārā ākāsānañcāyatanasaññāsahagataṁ sukhassa ca pahānā …pe… catutthaṁ jhānaṁ upasampajja viharati hīnaṁ …pe…

majjhimaṁ …pe…

paṇītaṁ …pe…

chandādhipateyyaṁ …pe…

vīriyādhipateyyaṁ …pe…

cittādhipateyyaṁ …pe…

vīmaṁsādhipateyyaṁ …pe…

chandādhipateyyaṁ hīnaṁ …pe…

majjhimaṁ …pe…

paṇītaṁ …pe…

vīriyādhipateyyaṁ hīnaṁ …pe…

majjhimaṁ …pe…

paṇītaṁ …pe…

cittādhipateyyaṁ hīnaṁ …pe…

majjhimaṁ …pe…

paṇītaṁ …pe…

vīmaṁsādhipateyyaṁ hīnaṁ …pe…

majjhimaṁ …pe…

paṇītaṁ, tasmiṁ samaye phasso hoti …pe… avikkhepo hoti …pe…

ime dhammā kusalā.

Katame dhammā kusalā?

Yasmiṁ samaye arūpūpapattiyā maggaṁ bhāveti sabbaso ākāsānañcāyatanaṁ samatikkamma viññāṇañcāyatanasaññāsahagataṁ sukhassa ca pahānā …pe… catutthaṁ jhānaṁ upasampajja viharati hīnaṁ …pe…

majjhimaṁ …pe…

paṇītaṁ …pe…

chandādhipateyyaṁ …pe…

vīriyādhipateyyaṁ …pe…

cittādhipateyyaṁ …pe…

vīmaṁsādhipateyyaṁ …pe…

chandādhipateyyaṁ hīnaṁ …pe…

majjhimaṁ …pe…

paṇītaṁ …pe…

vīriyādhipateyyaṁ hīnaṁ …pe…

majjhimaṁ …pe…

paṇītaṁ …pe…

cittādhipateyyaṁ hīnaṁ …pe…

majjhimaṁ …pe…

paṇītaṁ …pe…

vīmaṁsādhipateyyaṁ hīnaṁ …pe…

majjhimaṁ …pe…

paṇītaṁ, tasmiṁ samaye phasso hoti …pe… avikkhepo hoti …pe…

ime dhammā kusalā.

Katame dhammā kusalā?

Yasmiṁ samaye arūpūpapattiyā maggaṁ bhāveti sabbaso viññāṇañcāyatanaṁ samatikkamma ākiñcaññāyatanasaññāsahagataṁ sukhassa ca pahānā …pe… catutthaṁ jhānaṁ upasampajja viharati hīnaṁ …pe…

majjhimaṁ …pe…

paṇītaṁ …pe…

chandādhipateyyaṁ …pe…

vīriyādhipateyyaṁ …pe…

cittādhipateyyaṁ …pe…

vīmaṁsādhipateyyaṁ …pe…

chandādhipateyyaṁ hīnaṁ …pe…

majjhimaṁ …pe…

paṇītaṁ …pe…

vīriyādhipateyyaṁ hīnaṁ …pe…

majjhimaṁ …pe…

paṇītaṁ …pe…

cittādhipateyyaṁ hīnaṁ …pe…

majjhimaṁ …pe…

paṇītaṁ …pe…

vīmaṁsādhipateyyaṁ hīnaṁ …pe…

majjhimaṁ …pe…

paṇītaṁ, tasmiṁ samaye phasso hoti …pe… avikkhepo hoti …pe…

ime dhammā kusalā.

Katame dhammā kusalā?

Yasmiṁ samaye arūpūpapattiyā maggaṁ bhāveti sabbaso ākiñcaññāyatanaṁ samatikkamma nevasaññānāsaññāyatanasaññāsahagataṁ sukhassa ca pahānā …pe… catutthaṁ jhānaṁ upasampajja viharati hīnaṁ …pe…

majjhimaṁ …pe…

paṇītaṁ …pe…

chandādhipateyyaṁ …pe…

vīriyādhipateyyaṁ …pe…

cittādhipateyyaṁ …pe…

vīmaṁsādhipateyyaṁ …pe…

chandādhipateyyaṁ hīnaṁ …pe…

majjhimaṁ …pe…

paṇītaṁ …pe…

vīriyādhipateyyaṁ hīnaṁ …pe…

majjhimaṁ …pe…

paṇītaṁ …pe…

cittādhipateyyaṁ hīnaṁ …pe…

majjhimaṁ …pe…

paṇītaṁ …pe…

vīmaṁsādhipateyyaṁ hīnaṁ …pe…

majjhimaṁ …pe…

paṇītaṁ, tasmiṁ samaye phasso hoti …pe… avikkhepo hoti …pe…

ime dhammā kusalā.

Arūpāvacarakusalaṁ.