abhidhamma » ds » ds2 » Dhammasaṅgaṇī

2 Niddesa

2.1 Cittuppādakaṇḍa

2.1.6. Dvādasa akusala

Katame dhammā akusalā?

Yasmiṁ samaye akusalaṁ cittaṁ uppannaṁ hoti somanassasahagataṁ diṭṭhigatasampayuttaṁ rūpārammaṇaṁ vā saddārammaṇaṁ vā gandhārammaṇaṁ vā rasārammaṇaṁ vā phoṭṭhabbārammaṇaṁ vā dhammārammaṇaṁ vā yaṁ yaṁ vā panārabbha, tasmiṁ samaye phasso hoti, vedanā hoti, saññā hoti, cetanā hoti, cittaṁ hoti, vitakko hoti, vicāro hoti, pīti hoti, sukhaṁ hoti, cittassekaggatā hoti, vīriyindriyaṁ hoti, samādhindriyaṁ hoti, manindriyaṁ hoti, somanassindriyaṁ hoti, jīvitindriyaṁ hoti, micchādiṭṭhi hoti, micchāsaṅkappo hoti, micchāvāyāmo hoti, micchāsamādhi hoti, vīriyabalaṁ hoti, samādhibalaṁ hoti, ahirikabalaṁ hoti, anottappabalaṁ hoti, lobho hoti, moho hoti, abhijjhā hoti, micchādiṭṭhi hoti, ahirikaṁ hoti, anottappaṁ hoti, samatho hoti, paggāho hoti, avikkhepo hoti;

ye vā pana tasmiṁ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā—

ime dhammā akusalā.

Katamo tasmiṁ samaye phasso hoti?

Yo tasmiṁ samaye phasso phusanā samphusanā samphusitattaṁ—

ayaṁ tasmiṁ samaye phasso hoti.

Katamā tasmiṁ samaye vedanā hoti?

Yaṁ tasmiṁ samaye tajjāmanoviññāṇadhātusamphassajaṁ cetasikaṁ sātaṁ cetasikaṁ sukhaṁ cetosamphassajaṁ sātaṁ sukhaṁ vedayitaṁ cetosamphassajā sātā sukhā vedanā—

ayaṁ tasmiṁ samaye vedanā hoti.

Katamā tasmiṁ samaye saññā hoti?

Yā tasmiṁ samaye tajjāmanoviññāṇadhātusamphassajā saññā sañjānanā sañjānitattaṁ—

ayaṁ tasmiṁ samaye saññā hoti.

Katamā tasmiṁ samaye cetanā hoti?

Yā tasmiṁ samaye tajjāmanoviññāṇadhātusamphassajā cetanā sañcetanā cetayitattaṁ—

ayaṁ tasmiṁ samaye cetanā hoti.

Katamaṁ tasmiṁ samaye cittaṁ hoti?

Yaṁ tasmiṁ samaye cittaṁ mano mānasaṁ hadayaṁ paṇḍaraṁ mano manāyatanaṁ manindriyaṁ viññāṇaṁ viññāṇakkhandho tajjāmanoviññāṇadhātu—

idaṁ tasmiṁ samaye cittaṁ hoti.

Katamo tasmiṁ samaye vitakko hoti?

Yo tasmiṁ samaye takko vitakko saṅkappo appanā byappanā cetaso abhiniropanā micchāsaṅkappo—

ayaṁ tasmiṁ samaye vitakko hoti.

Katamo tasmiṁ samaye vicāro hoti?

Yo tasmiṁ samaye cāro vicāro anuvicāro upavicāro cittassa anusandhānatā anupekkhanatā—

ayaṁ tasmiṁ samaye vicāro hoti.

Katamā tasmiṁ samaye pīti hoti?

Yā tasmiṁ samaye pīti pāmojjaṁ āmodanā pamodanā hāso pahāso vitti odagyaṁ attamanatā cittassa—

ayaṁ tasmiṁ samaye pīti hoti.

Katamaṁ tasmiṁ samaye sukhaṁ hoti?

Yaṁ tasmiṁ samaye cetasikaṁ sātaṁ cetasikaṁ sukhaṁ cetosamphassajaṁ sātaṁ sukhaṁ vedayitaṁ cetosamphassajā sātā sukhā vedanā—

idaṁ tasmiṁ samaye sukhaṁ hoti.

Katamā tasmiṁ samaye cittassekaggatā hoti?

Yā tasmiṁ samaye cittassa ṭhiti saṇṭhiti avaṭṭhiti avisāhāro avikkhepo avisāhaṭamānasatā samatho samādhindriyaṁ samādhibalaṁ micchāsamādhi—

ayaṁ tasmiṁ samaye cittassekaggatā hoti.

Katamaṁ tasmiṁ samaye vīriyindriyaṁ hoti?

Yo tasmiṁ samaye cetasiko vīriyārambho nikkamo parakkamo uyyāmo vāyāmo ussāho ussoḷhī thāmo dhiti asithilaparakkamatā anikkhittachandatā anikkhittadhuratā dhurasampaggāho vīriyaṁ vīriyindriyaṁ vīriyabalaṁ micchāvāyāmo—

idaṁ tasmiṁ samaye vīriyindriyaṁ hoti.

Katamaṁ tasmiṁ samaye samādhindriyaṁ hoti?

Yā tasmiṁ samaye cittassa ṭhiti saṇṭhiti avaṭṭhiti avisāhāro avikkhepo avisāhaṭamānasatā samatho samādhindriyaṁ samādhibalaṁ micchāsamādhi—

idaṁ tasmiṁ samaye samādhindriyaṁ hoti.

Katamaṁ tasmiṁ samaye manindriyaṁ hoti?

Yaṁ tasmiṁ samaye cittaṁ mano mānasaṁ hadayaṁ paṇḍaraṁ mano manāyatanaṁ manindriyaṁ viññāṇaṁ viññāṇakkhandho tajjāmanoviññāṇadhātu—

idaṁ tasmiṁ samaye manindriyaṁ hoti.

Katamaṁ tasmiṁ samaye somanassindriyaṁ hoti?

Yaṁ tasmiṁ samaye cetasikaṁ sātaṁ cetasikaṁ sukhaṁ cetosamphassajaṁ sātaṁ sukhaṁ vedayitaṁ cetosamphassajā sātā sukhā vedanā—

idaṁ tasmiṁ samaye somanassindriyaṁ hoti.

Katamaṁ tasmiṁ samaye jīvitindriyaṁ hoti?

Yo tesaṁ arūpīnaṁ dhammānaṁ āyu ṭhiti yapanā yāpanā iriyanā vattanā pālanā jīvitaṁ jīvitindriyaṁ—

idaṁ tasmiṁ samaye jīvitindriyaṁ hoti.

Katamā tasmiṁ samaye micchādiṭṭhi hoti?

Yā tasmiṁ samaye diṭṭhi diṭṭhigataṁ diṭṭhigahanaṁ diṭṭhikantāro diṭṭhivisūkāyikaṁ diṭṭhivipphanditaṁ diṭṭhisaññojanaṁ gāho patiṭṭhāho abhiniveso parāmāso kummaggo micchāpatho micchattaṁ titthāyatanaṁ vipariyāsaggāho—

ayaṁ tasmiṁ samaye micchādiṭṭhi hoti.

Katamo tasmiṁ samaye micchāsaṅkappo hoti?

Yo tasmiṁ samaye takko vitakko saṅkappo appanā byappanā cetaso abhiniropanā micchāsaṅkappo—

ayaṁ tasmiṁ samaye micchāsaṅkappo hoti.

Katamo tasmiṁ samaye micchāvāyāmo hoti?

Yo tasmiṁ samaye cetasiko vīriyārambho nikkamo parakkamo uyyāmo vāyāmo ussāho ussoḷhī thāmo dhiti asithilaparakkamatā anikkhittachandatā anikkhittadhuratā dhurasampaggāho vīriyaṁ vīriyindriyaṁ vīriyabalaṁ micchāvāyāmo—

ayaṁ tasmiṁ samaye micchāvāyāmo hoti.

Katamo tasmiṁ samaye micchāsamādhi hoti?

Yā tasmiṁ samaye cittassa ṭhiti saṇṭhiti avaṭṭhiti avisāhāro avikkhepo avisāhaṭamānasatā samatho samādhindriyaṁ samādhibalaṁ micchāsamādhi—

ayaṁ tasmiṁ samaye micchāsamādhi hoti.

Katamaṁ tasmiṁ samaye vīriyabalaṁ hoti?

Yo tasmiṁ samaye cetasiko vīriyārambho nikkamo parakkamo uyyāmo vāyāmo ussāho ussoḷhī thāmo dhiti asithilaparakkamatā anikkhittachandatā anikkhittadhuratā dhurasampaggāho vīriyaṁ vīriyindriyaṁ vīriyabalaṁ micchāvāyāmo—

idaṁ tasmiṁ samaye vīriyabalaṁ hoti.

Katamaṁ tasmiṁ samaye samādhibalaṁ hoti?

Yā tasmiṁ samaye cittassa ṭhiti saṇṭhiti avaṭṭhiti avisāhāro avikkhepo avisāhaṭamānasatā samatho samādhindriyaṁ samādhibalaṁ micchāsamādhi—

idaṁ tasmiṁ samaye samādhibalaṁ hoti.

Katamaṁ tasmiṁ samaye ahirikabalaṁ hoti?

Yaṁ tasmiṁ samaye na hirīyati hiriyitabbena na hirīyati pāpakānaṁ akusalānaṁ dhammānaṁ samāpattiyā—

idaṁ tasmiṁ samaye ahirikabalaṁ hoti.

Katamaṁ tasmiṁ samaye anottappabalaṁ hoti?

Yaṁ tasmiṁ samaye na ottappati ottappitabbena na ottappati pāpakānaṁ akusalānaṁ dhammānaṁ samāpattiyā—

idaṁ tasmiṁ samaye anottappabalaṁ hoti.

Katamo tasmiṁ samaye lobho hoti?

Yo tasmiṁ samaye lobho lubbhanā lubbhitattaṁ sārāgo sārajjanā sārajjitattaṁ abhijjhā lobho akusalamūlaṁ—

ayaṁ tasmiṁ samaye lobho hoti.

Katamo tasmiṁ samaye moho hoti?

Yaṁ tasmiṁ samaye aññāṇaṁ adassanaṁ anabhisamayo ananubodho asambodho appaṭivedho asaṅgāhanā apariyogāhanā asamapekkhanā apaccavekkhanā apaccakkhakammaṁ dummejjhaṁ bālyaṁ asampajaññaṁ moho pamoho sammoho avijjā avijjogho avijjāyogo avijjānusayo avijjāpariyuṭṭhānaṁ avijjālaṅgī moho akusalamūlaṁ—

ayaṁ tasmiṁ samaye moho hoti.

Katamā tasmiṁ samaye abhijjhā hoti?

Yo tasmiṁ samaye lobho lubbhanā lubbhitattaṁ sārāgo sārajjanā sārajjitattaṁ abhijjhā lobho akusalamūlaṁ—

ayaṁ tasmiṁ samaye abhijjhā hoti.

Katamā tasmiṁ samaye micchādiṭṭhi hoti?

Yā tasmiṁ samaye diṭṭhi diṭṭhigataṁ diṭṭhigahanaṁ diṭṭhikantāro diṭṭhivisūkāyikaṁ diṭṭhivipphanditaṁ diṭṭhisaññojanaṁ gāho patiṭṭhāho abhiniveso parāmāso kummaggo micchāpatho micchattaṁ titthāyatanaṁ vipariyāsaggāho—

ayaṁ tasmiṁ samaye micchādiṭṭhi hoti.

Katamaṁ tasmiṁ samaye ahirikaṁ hoti?

Yaṁ tasmiṁ samaye na hirīyati hiriyitabbena na hirīyati pāpakānaṁ akusalānaṁ dhammānaṁ samāpattiyā—

idaṁ tasmiṁ samaye ahirikaṁ hoti.

Katamaṁ tasmiṁ samaye anottappaṁ hoti?

Yaṁ tasmiṁ samaye na ottappati ottappitabbena na ottappati pāpakānaṁ akusalānaṁ dhammānaṁ samāpattiyā—

idaṁ tasmiṁ samaye anottappaṁ hoti.

Katamo tasmiṁ samaye samatho hoti?

Yā tasmiṁ samaye cittassa ṭhiti saṇṭhiti avaṭṭhiti avisāhāro avikkhepo avisāhaṭamānasatā samatho samādhindriyaṁ samādhibalaṁ micchāsamādhi—

ayaṁ tasmiṁ samaye samatho hoti.

Katamo tasmiṁ samaye paggāho hoti?

Yo tasmiṁ samaye cetasiko vīriyārambho nikkamo parakkamo uyyāmo vāyāmo ussāho ussoḷhī thāmo dhiti asithilaparakkamatā anikkhittachandatā anikkhittadhuratā dhurasampaggāho vīriyaṁ vīriyindriyaṁ vīriyabalaṁ micchāvāyāmo—

ayaṁ tasmiṁ samaye paggāho hoti.

Katamo tasmiṁ samaye avikkhepo hoti?

Yā tasmiṁ samaye cittassa ṭhiti saṇṭhiti avaṭṭhiti avisāhāro avikkhepo avisāhaṭamānasatā samatho samādhindriyaṁ samādhibalaṁ micchāsamādhi—

ayaṁ tasmiṁ samaye avikkhepo hoti;

ye vā pana tasmiṁ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā—

ime dhammā akusalā.

Tasmiṁ kho pana samaye cattāro khandhā honti, dvāyatanāni honti, dve dhātuyo honti, tayo āhārā honti, pañcindriyāni honti, pañcaṅgikaṁ jhānaṁ hoti, caturaṅgiko maggo hoti, cattāri balāni honti, dve hetū honti, eko phasso hoti …pe… ekaṁ dhammāyatanaṁ hoti, ekā dhammadhātu hoti;

ye vā pana tasmiṁ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā—

ime dhammā akusalā …pe….

Katamo tasmiṁ samaye saṅkhārakkhandho hoti?

Phasso cetanā vitakko vicāro pīti cittassekaggatā vīriyindriyaṁ samādhindriyaṁ jīvitindriyaṁ micchādiṭṭhi micchāsaṅkappo micchāvāyāmo micchāsamādhi vīriyabalaṁ samādhibalaṁ ahirikabalaṁ anottappabalaṁ lobho moho abhijjhā micchādiṭṭhi ahirikaṁ anottappaṁ samatho paggāho avikkhepo;

ye vā pana tasmiṁ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā ṭhapetvā vedanākkhandhaṁ ṭhapetvā saññākkhandhaṁ ṭhapetvā viññāṇakkhandhaṁ—

ayaṁ tasmiṁ samaye saṅkhārakkhandho hoti …pe…

ime dhammā akusalā.

Katame dhammā akusalā?

Yasmiṁ samaye akusalaṁ cittaṁ uppannaṁ hoti somanassasahagataṁ diṭṭhigatasampayuttaṁ sasaṅkhārena rūpārammaṇaṁ vā …pe…

dhammārammaṇaṁ vā yaṁ yaṁ vā panārabbha, tasmiṁ samaye phasso hoti …pe… avikkhepo hoti …pe…

ime dhammā akusalā.

Katame dhammā akusalā?

Yasmiṁ samaye akusalaṁ cittaṁ uppannaṁ hoti somanassasahagataṁ diṭṭhigatavippayuttaṁ rūpārammaṇaṁ vā saddārammaṇaṁ vā gandhārammaṇaṁ vā rasārammaṇaṁ vā phoṭṭhabbārammaṇaṁ vā dhammārammaṇaṁ vā yaṁ yaṁ vā panārabbha, tasmiṁ samaye phasso hoti, vedanā hoti, saññā hoti, cetanā hoti, cittaṁ hoti, vitakko hoti, vicāro hoti, pīti hoti, sukhaṁ hoti, cittassekaggatā hoti, vīriyindriyaṁ hoti, samādhindriyaṁ hoti, manindriyaṁ hoti, somanassindriyaṁ hoti, jīvitindriyaṁ hoti, micchāsaṅkappo hoti, micchāvāyāmo hoti, micchāsamādhi hoti, vīriyabalaṁ hoti, samādhibalaṁ hoti, ahirikabalaṁ hoti, anottappabalaṁ hoti, lobho hoti, moho hoti, abhijjhā hoti, ahirikaṁ hoti, anottappaṁ hoti, samatho hoti, paggāho hoti, avikkhepo hoti;

ye vā pana tasmiṁ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā—

ime dhammā akusalā …pe….

Tasmiṁ kho pana samaye cattāro khandhā honti, dvāyatanāni honti, dve dhātuyo honti, tayo āhārā honti, pañcindriyāni honti, pañcaṅgikaṁ jhānaṁ hoti, tivaṅgiko maggo hoti, cattāri balāni honti, dve hetū honti, eko phasso hoti …pe… ekaṁ dhammāyatanaṁ hoti, ekā dhammadhātu hoti;

ye vā pana tasmiṁ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā—

ime dhammā akusalā …pe….

Katamo tasmiṁ samaye saṅkhārakkhandho hoti?

Phasso cetanā vitakko vicāro pīti cittassekaggatā vīriyindriyaṁ samādhindriyaṁ jīvitindriyaṁ micchāsaṅkappo micchāvāyāmo micchāsamādhi vīriyabalaṁ samādhibalaṁ ahirikabalaṁ anottappabalaṁ lobho moho abhijjhā ahirikaṁ anottappaṁ samatho paggāho avikkhepo;

ye vā pana tasmiṁ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā ṭhapetvā vedanākkhandhaṁ ṭhapetvā saññākkhandhaṁ ṭhapetvā viññāṇakkhandhaṁ—

ayaṁ tasmiṁ samaye saṅkhārakkhandho hoti …pe…

ime dhammā akusalā.

Katame dhammā akusalā?

Yasmiṁ samaye akusalaṁ cittaṁ uppannaṁ hoti somanassasahagataṁ diṭṭhigatavippayuttaṁ sasaṅkhārena rūpārammaṇaṁ vā …pe…

dhammārammaṇaṁ vā yaṁ yaṁ vā panārabbha, tasmiṁ samaye phasso hoti …pe… avikkhepo hoti …pe…

ime dhammā akusalā.

Katame dhammā akusalā?

Yasmiṁ samaye akusalaṁ cittaṁ uppannaṁ hoti upekkhāsahagataṁ diṭṭhigatasampayuttaṁ rūpārammaṇaṁ vā saddārammaṇaṁ vā gandhārammaṇaṁ vā rasārammaṇaṁ vā phoṭṭhabbārammaṇaṁ vā dhammārammaṇaṁ vā yaṁ yaṁ vā panārabbha, tasmiṁ samaye phasso hoti, vedanā hoti, saññā hoti, cetanā hoti, cittaṁ hoti, vitakko hoti, vicāro hoti, upekkhā hoti, cittassekaggatā hoti, vīriyindriyaṁ hoti, samādhindriyaṁ hoti, manindriyaṁ hoti, upekkhindriyaṁ hoti, jīvitindriyaṁ hoti, micchādiṭṭhi hoti, micchāsaṅkappo hoti, micchāvāyāmo hoti, micchāsamādhi hoti, vīriyabalaṁ hoti, samādhibalaṁ hoti, ahirikabalaṁ hoti, anottappabalaṁ hoti, lobho hoti, moho hoti, abhijjhā hoti, micchādiṭṭhi hoti, ahirikaṁ hoti, anottappaṁ hoti, samatho hoti, paggāho hoti, avikkhepo hoti;

ye vā pana tasmiṁ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā—

ime dhammā akusalā.

Katamo tasmiṁ samaye phasso hoti?

Yo tasmiṁ samaye phasso phusanā samphusanā samphusitattaṁ—

ayaṁ tasmiṁ samaye phasso hoti.

Katamā tasmiṁ samaye vedanā hoti?

Yaṁ tasmiṁ samaye tajjāmanoviññāṇadhātusamphassajaṁ cetasikaṁ neva sātaṁ nāsātaṁ cetosamphassajaṁ adukkhamasukhaṁ vedayitaṁ cetosamphassajā adukkhamasukhā vedanā—

ayaṁ tasmiṁ samaye vedanā hoti …pe….

Katamā tasmiṁ samaye upekkhā hoti?

Yaṁ tasmiṁ samaye cetasikaṁ neva sātaṁ nāsātaṁ cetosamphassajaṁ adukkhamasukhaṁ vedayitaṁ cetosamphassajā adukkhamasukhā vedanā—

ayaṁ tasmiṁ samaye upekkhā hoti …pe….

Katamaṁ tasmiṁ samaye upekkhindriyaṁ hoti?

Yaṁ tasmiṁ samaye cetasikaṁ neva sātaṁ nāsātaṁ cetosamphassajaṁ adukkhamasukhaṁ vedayitaṁ cetosamphassajā adukkhamasukhā vedanā—

idaṁ tasmiṁ samaye upekkhindriyaṁ hoti …pe…

ye vā pana tasmiṁ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā—

ime dhammā akusalā.

Tasmiṁ kho pana samaye cattāro khandhā honti, dvāyatanāni honti, dve dhātuyo honti, tayo āhārā honti, pañcindriyāni honti, caturaṅgikaṁ jhānaṁ hoti, caturaṅgiko maggo hoti, cattāri balāni honti, dve hetū honti, eko phasso hoti …pe… ekaṁ dhammāyatanaṁ hoti, ekā dhammadhātu hoti;

ye vā pana tasmiṁ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā—

ime dhammā akusalā …pe….

Katamo tasmiṁ samaye saṅkhārakkhandho hoti?

Phasso cetanā vitakko vicāro cittassekaggatā vīriyindriyaṁ samādhindriyaṁ jīvitindriyaṁ micchādiṭṭhi micchāsaṅkappo micchāvāyāmo micchāsamādhi vīriyabalaṁ samādhibalaṁ ahirikabalaṁ anottappabalaṁ lobho moho abhijjhā micchādiṭṭhi ahirikaṁ anottappaṁ samatho paggāho avikkhepo;

ye vā pana tasmiṁ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā ṭhapetvā vedanākkhandhaṁ ṭhapetvā saññākkhandhaṁ ṭhapetvā viññāṇakkhandhaṁ—

ayaṁ tasmiṁ samaye saṅkhārakkhandho hoti …pe…

ime dhammā akusalā.

Katame dhammā akusalā?

Yasmiṁ samaye akusalaṁ cittaṁ uppannaṁ hoti upekkhāsahagataṁ diṭṭhigatasampayuttaṁ sasaṅkhārena rūpārammaṇaṁ vā …pe…

dhammārammaṇaṁ vā yaṁ yaṁ vā panārabbha, tasmiṁ samaye phasso hoti …pe… avikkhepo hoti …pe…

ime dhammā akusalā.

Katame dhammā akusalā?

Yasmiṁ samaye akusalaṁ cittaṁ uppannaṁ hoti upekkhāsahagataṁ diṭṭhigatavippayuttaṁ rūpārammaṇaṁ vā saddārammaṇaṁ vā gandhārammaṇaṁ vā rasārammaṇaṁ vā phoṭṭhabbārammaṇaṁ vā dhammārammaṇaṁ vā yaṁ yaṁ vā panārabbha, tasmiṁ samaye phasso hoti, vedanā hoti, saññā hoti, cetanā hoti, cittaṁ hoti, vitakko hoti, vicāro hoti, upekkhā hoti, cittassekaggatā hoti, vīriyindriyaṁ hoti, samādhindriyaṁ hoti, manindriyaṁ hoti, upekkhindriyaṁ hoti, jīvitindriyaṁ hoti, micchāsaṅkappo hoti, micchāvāyāmo hoti, micchāsamādhi hoti, vīriyabalaṁ hoti, samādhibalaṁ hoti, ahirikabalaṁ hoti, anottappabalaṁ hoti, lobho hoti, moho hoti, abhijjhā hoti, ahirikaṁ hoti, anottappaṁ hoti, samatho hoti, paggāho hoti, avikkhepo hoti;

ye vā pana tasmiṁ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā—

ime dhammā akusalā …pe….

Tasmiṁ kho pana samaye cattāro khandhā honti, dvāyatanāni honti, dve dhātuyo honti, tayo āhārā honti, pañcindriyāni honti, caturaṅgikaṁ jhānaṁ hoti, tivaṅgiko maggo hoti, cattāri balāni honti, dve hetū honti, eko phasso hoti …pe… ekaṁ dhammāyatanaṁ hoti, ekā dhammadhātu hoti;

ye vā pana tasmiṁ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā—

ime dhammā akusalā …pe….

Katamo tasmiṁ samaye saṅkhārakkhandho hoti?

Phasso cetanā vitakko vicāro cittassekaggatā vīriyindriyaṁ samādhindriyaṁ jīvitindriyaṁ micchāsaṅkappo micchāvāyāmo micchāsamādhi vīriyabalaṁ samādhibalaṁ ahirikabalaṁ anottappabalaṁ lobho moho abhijjhā ahirikaṁ anottappaṁ samatho paggāho avikkhepo;

ye vā pana tasmiṁ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā ṭhapetvā vedanākkhandhaṁ ṭhapetvā saññākkhandhaṁ ṭhapetvā viññāṇakkhandhaṁ—

ayaṁ tasmiṁ samaye saṅkhārakkhandho hoti …pe…

ime dhammā akusalā.

Katame dhammā akusalā?

Yasmiṁ samaye akusalaṁ cittaṁ uppannaṁ hoti upekkhāsahagataṁ diṭṭhigatavippayuttaṁ sasaṅkhārena rūpārammaṇaṁ vā …pe…

dhammārammaṇaṁ vā yaṁ yaṁ vā panārabbha, tasmiṁ samaye phasso hoti …pe… avikkhepo hoti …pe…

ime dhammā akusalā.

Katame dhammā akusalā?

Yasmiṁ samaye akusalaṁ cittaṁ uppannaṁ hoti domanassasahagataṁ paṭighasampayuttaṁ rūpārammaṇaṁ vā saddārammaṇaṁ vā gandhārammaṇaṁ vā rasārammaṇaṁ vā phoṭṭhabbārammaṇaṁ vā dhammārammaṇaṁ vā yaṁ yaṁ vā panārabbha, tasmiṁ samaye phasso hoti, vedanā hoti, saññā hoti, cetanā hoti, cittaṁ hoti, vitakko hoti, vicāro hoti, dukkhaṁ hoti, cittassekaggatā hoti, vīriyindriyaṁ hoti, samādhindriyaṁ hoti, manindriyaṁ hoti, domanassindriyaṁ hoti, jīvitindriyaṁ hoti, micchāsaṅkappo hoti, micchāvāyāmo hoti, micchāsamādhi hoti, vīriyabalaṁ hoti, samādhibalaṁ hoti, ahirikabalaṁ hoti, anottappabalaṁ hoti, doso hoti, moho hoti, byāpādo hoti, ahirikaṁ hoti, anottappaṁ hoti, samatho hoti, paggāho hoti, avikkhepo hoti;

ye vā pana tasmiṁ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā—

ime dhammā akusalā.

Katamo tasmiṁ samaye phasso hoti?

Yo tasmiṁ samaye phasso phusanā samphusanā samphusitattaṁ—

ayaṁ tasmiṁ samaye phasso hoti.

Katamā tasmiṁ samaye vedanā hoti?

Yaṁ tasmiṁ samaye tajjāmanoviññāṇadhātusamphassajaṁ cetasikaṁ asātaṁ cetasikaṁ dukkhaṁ cetosamphassajaṁ asātaṁ dukkhaṁ vedayitaṁ cetosamphassajā asātā dukkhā vedanā—

ayaṁ tasmiṁ samaye vedanā hoti …pe….

Katamaṁ tasmiṁ samaye dukkhaṁ hoti?

Yaṁ tasmiṁ samaye cetasikaṁ asātaṁ cetasikaṁ dukkhaṁ cetosamphassajaṁ asātaṁ dukkhaṁ vedayitaṁ cetosamphassajā asātā dukkhā vedanā—

idaṁ tasmiṁ samaye dukkhaṁ hoti …pe….

Katamaṁ tasmiṁ samaye domanassindriyaṁ hoti?

Yaṁ tasmiṁ samaye cetasikaṁ asātaṁ cetasikaṁ dukkhaṁ cetosamphassajaṁ asātaṁ dukkhaṁ vedayitaṁ cetosamphassajā asātā dukkhā vedanā—

idaṁ tasmiṁ samaye domanassindriyaṁ hoti …pe….

Katamo tasmiṁ samaye doso hoti?

Yo tasmiṁ samaye doso dussanā dussitattaṁ byāpatti byāpajjanā byāpajjitattaṁ virodho paṭivirodho caṇḍikkaṁ asuropo anattamanatā cittassa—

ayaṁ tasmiṁ samaye doso hoti …pe….

Katamo tasmiṁ samaye byāpādo hoti?

Yo tasmiṁ samaye doso dussanā dussitattaṁ byāpatti byāpajjanā byāpajjitattaṁ virodho paṭivirodho caṇḍikkaṁ asuropo anattamanatā cittassa—

ayaṁ tasmiṁ samaye byāpādo hoti …pe…

ye vā pana tasmiṁ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā—

ime dhammā akusalā.

Tasmiṁ kho pana samaye cattāro khandhā honti, dvāyatanāni honti, dve dhātuyo honti, tayo āhārā honti, pañcindriyāni honti, caturaṅgikaṁ jhānaṁ hoti, tivaṅgiko maggo hoti, cattāri balāni honti, dve hetū honti, eko phasso hoti …pe… ekaṁ dhammāyatanaṁ hoti, ekā dhammadhātu hoti;

ye vā pana tasmiṁ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā—

ime dhammā akusalā …pe….

Katamo tasmiṁ samaye saṅkhārakkhandho hoti?

Phasso cetanā vitakko vicāro cittassekaggatā vīriyindriyaṁ samādhindriyaṁ jīvitindriyaṁ micchāsaṅkappo micchāvāyāmo micchāsamādhi vīriyabalaṁ samādhibalaṁ ahirikabalaṁ anottappabalaṁ doso moho byāpādo ahirikaṁ anottappaṁ samatho paggāho avikkhepo;

ye vā pana tasmiṁ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā ṭhapetvā vedanākkhandhaṁ ṭhapetvā saññākkhandhaṁ ṭhapetvā viññāṇakkhandhaṁ—

ayaṁ tasmiṁ samaye saṅkhārakkhandho hoti …pe…

ime dhammā akusalā.

Katame dhammā akusalā?

Yasmiṁ samaye akusalaṁ cittaṁ uppannaṁ hoti domanassasahagataṁ paṭighasampayuttaṁ sasaṅkhārena rūpārammaṇaṁ vā …pe…

dhammārammaṇaṁ vā yaṁ yaṁ vā panārabbha, tasmiṁ samaye phasso hoti …pe… avikkhepo hoti …pe…

ime dhammā akusalā.

Katame dhammā akusalā?

Yasmiṁ samaye akusalaṁ cittaṁ uppannaṁ hoti upekkhāsahagataṁ vicikicchāsampayuttaṁ rūpārammaṇaṁ vā saddārammaṇaṁ vā gandhārammaṇaṁ vā rasārammaṇaṁ vā phoṭṭhabbārammaṇaṁ vā dhammārammaṇaṁ vā yaṁ yaṁ vā panārabbha, tasmiṁ samaye phasso hoti, vedanā hoti, saññā hoti, cetanā hoti, cittaṁ hoti, vitakko hoti, vicāro hoti, upekkhā hoti, cittassekaggatā hoti, vīriyindriyaṁ hoti, manindriyaṁ hoti, upekkhindriyaṁ hoti, jīvitindriyaṁ hoti, micchāsaṅkappo hoti, micchāvāyāmo hoti, vīriyabalaṁ hoti, ahirikabalaṁ hoti, anottappabalaṁ hoti, vicikicchā hoti, moho hoti, ahirikaṁ hoti, anottappaṁ hoti, paggāho hoti;

ye vā pana tasmiṁ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā—

ime dhammā akusalā.

Katamo tasmiṁ samaye phasso hoti?

Yo tasmiṁ samaye phasso phusanā samphusanā samphusitattaṁ—

ayaṁ tasmiṁ samaye phasso hoti …pe….

Katamā tasmiṁ samaye cittassekaggatā hoti?

Yā tasmiṁ samaye cittassa ṭhiti—

ayaṁ tasmiṁ samaye cittassekaggatā hoti …pe….

Katamā tasmiṁ samaye vicikicchā hoti?

Yā tasmiṁ samaye kaṅkhā kaṅkhāyanā kaṅkhāyitattaṁ vimati vicikicchā dveḷhakaṁ dvedhāpatho saṁsayo anekaṁsaggāho āsappanā parisappanā apariyogāhanā thambhitattaṁ cittassa manovilekho—

ayaṁ tasmiṁ samaye vicikicchā hoti …pe…

ye vā pana tasmiṁ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā—

ime dhammā akusalā.

Tasmiṁ kho pana samaye cattāro khandhā honti, dvāyatanāni honti, dve dhātuyo honti, tayo āhārā honti, cattāri indriyāni honti, caturaṅgikaṁ jhānaṁ hoti, duvaṅgiko maggo hoti, tīṇi balāni honti, eko hetu hoti, eko phasso hoti …pe… ekaṁ dhammāyatanaṁ hoti, ekā dhammadhātu hoti;

ye vā pana tasmiṁ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā—

ime dhammā akusalā …pe….

Katamo tasmiṁ samaye saṅkhārakkhandho hoti?

Phasso cetanā vitakko vicāro cittassekaggatā vīriyindriyaṁ jīvitindriyaṁ micchāsaṅkappo micchāvāyāmo vīriyabalaṁ ahirikabalaṁ anottappabalaṁ vicikicchā moho ahirikaṁ anottappaṁ paggāho;

ye vā pana tasmiṁ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā ṭhapetvā vedanākkhandhaṁ ṭhapetvā saññākkhandhaṁ ṭhapetvā viññāṇakkhandhaṁ—

ayaṁ tasmiṁ samaye saṅkhārakkhandho hoti …pe…

ime dhammā akusalā.

Katame dhammā akusalā?

Yasmiṁ samaye akusalaṁ cittaṁ uppannaṁ hoti upekkhāsahagataṁ uddhaccasampayuttaṁ rūpārammaṇaṁ vā …pe…

yaṁ yaṁ vā panārabbha, tasmiṁ samaye phasso hoti, vedanā hoti, saññā hoti, cetanā hoti, cittaṁ hoti, vitakko hoti, vicāro hoti, upekkhā hoti, cittassekaggatā hoti, vīriyindriyaṁ hoti, samādhindriyaṁ hoti, manindriyaṁ hoti, upekkhindriyaṁ hoti, jīvitindriyaṁ hoti, micchāsaṅkappo hoti, micchāvāyāmo hoti, micchāsamādhi hoti, vīriyabalaṁ hoti, samādhibalaṁ hoti, ahirikabalaṁ hoti, anottappabalaṁ hoti, uddhaccaṁ hoti, moho hoti, ahirikaṁ hoti, anottappaṁ hoti, samatho hoti, paggāho hoti, avikkhepo hoti;

ye vā pana tasmiṁ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā—

ime dhammā akusalā.

Katamo tasmiṁ samaye phasso hoti?

Yo tasmiṁ samaye phasso phusanā samphusanā samphusitattaṁ—

ayaṁ tasmiṁ samaye phasso hoti …pe….

Katamaṁ tasmiṁ samaye uddhaccaṁ hoti?

Yaṁ tasmiṁ samaye cittassa uddhaccaṁ avūpasamo cetaso vikkhepo bhantattaṁ cittassa—

idaṁ tasmiṁ samaye uddhaccaṁ hoti …pe…

ye vā pana tasmiṁ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā—

ime dhammā akusalā.

Tasmiṁ kho pana samaye cattāro khandhā honti, dvāyatanāni honti, dve dhātuyo honti, tayo āhārā honti, pañcindriyāni honti, caturaṅgikaṁ jhānaṁ hoti, tivaṅgiko maggo hoti, cattāri balāni honti, eko hetu hoti, eko phasso hoti …pe… ekaṁ dhammāyatanaṁ hoti, ekā dhammadhātu hoti;

ye vā pana tasmiṁ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā—

ime dhammā akusalā …pe….

Katamo tasmiṁ samaye saṅkhārakkhandho hoti?

Phasso cetanā vitakko vicāro cittassekaggatā vīriyindriyaṁ samādhindriyaṁ jīvitindriyaṁ micchāsaṅkappo micchāvāyāmo micchāsamādhi vīriyabalaṁ samādhibalaṁ ahirikabalaṁ anottappabalaṁ uddhaccaṁ moho ahirikaṁ anottappaṁ samatho paggāho avikkhepo;

ye vā pana tasmiṁ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā ṭhapetvā vedanākkhandhaṁ ṭhapetvā saññākkhandhaṁ ṭhapetvā viññāṇakkhandhaṁ—

ayaṁ tasmiṁ samaye saṅkhārakkhandho hoti …pe…

ime dhammā akusalā.

Dvādasa akusalacittāni.