abhidhamma » ds » ds2 » Dhammasaṅgaṇī

2 Niddesa

2.1 Cittuppādakaṇḍa

2.1.8. Lokuttaravipāka-paṭhamamaggavipāka

2.1.8.1. Suddhikapaṭipadā

Katame dhammā abyākatā?

Yasmiṁ samaye lokuttaraṁ jhānaṁ bhāveti niyyānikaṁ apacayagāmiṁ diṭṭhigatānaṁ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ upasampajja viharati dukkhapaṭipadaṁ dandhābhiññaṁ, tasmiṁ samaye phasso hoti …pe… avikkhepo hoti …pe…

ime dhammā kusalā.

Tasseva lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṁ vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ upasampajja viharati dukkhapaṭipadaṁ dandhābhiññaṁ suññataṁ, tasmiṁ samaye phasso hoti …pe… aññindriyaṁ hoti …pe… avikkhepo hoti …pe…

ime dhammā abyākatā.

Katame dhammā abyākatā?

Yasmiṁ samaye lokuttaraṁ jhānaṁ bhāveti niyyānikaṁ apacayagāmiṁ diṭṭhigatānaṁ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ upasampajja viharati dukkhapaṭipadaṁ dandhābhiññaṁ, tasmiṁ samaye phasso hoti …pe… avikkhepo hoti …pe…

ime dhammā kusalā.

Tasseva lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṁ vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ upasampajja viharati dukkhapaṭipadaṁ dandhābhiññaṁ animittaṁ, tasmiṁ samaye phasso hoti …pe… aññindriyaṁ hoti …pe… avikkhepo hoti …pe…

ime dhammā abyākatā.

Katame dhammā abyākatā?

Yasmiṁ samaye lokuttaraṁ jhānaṁ bhāveti niyyānikaṁ apacayagāmiṁ diṭṭhigatānaṁ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ upasampajja viharati dukkhapaṭipadaṁ dandhābhiññaṁ, tasmiṁ samaye phasso hoti …pe… avikkhepo hoti …pe…

ime dhammā kusalā.

Tasseva lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṁ vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ upasampajja viharati dukkhapaṭipadaṁ dandhābhiññaṁ appaṇihitaṁ, tasmiṁ samaye phasso hoti …pe… aññindriyaṁ hoti …pe… avikkhepo hoti …pe…

ime dhammā abyākatā.

Katame dhammā abyākatā?

Yasmiṁ samaye lokuttaraṁ jhānaṁ bhāveti niyyānikaṁ apacayagāmiṁ diṭṭhigatānaṁ pahānāya paṭhamāya bhūmiyā pattiyā vitakkavicārānaṁ vūpasamā …pe… dutiyaṁ jhānaṁ …pe…

tatiyaṁ jhānaṁ …pe…

catutthaṁ jhānaṁ …pe…

paṭhamaṁ jhānaṁ …pe…

pañcamaṁ jhānaṁ upasampajja viharati dukkhapaṭipadaṁ dandhābhiññanti kusalaṁ …pe…

dukkhapaṭipadaṁ dandhābhiññaṁ suññatanti vipāko …pe…

dukkhapaṭipadaṁ dandhābhiññanti kusalaṁ …pe…

dukkhapaṭipadaṁ dandhābhiññaṁ animittanti vipāko …pe…

dukkhapaṭipadaṁ dandhābhiññanti kusalaṁ …pe…

dukkhapaṭipadaṁ dandhābhiññaṁ appaṇihitanti vipāko, tasmiṁ samaye phasso hoti …pe… avikkhepo hoti …pe…

ime dhammā abyākatā.

Katame dhammā abyākatā?

Yasmiṁ samaye lokuttaraṁ jhānaṁ bhāveti niyyānikaṁ apacayagāmiṁ diṭṭhigatānaṁ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ upasampajja viharati dukkhapaṭipadaṁ khippābhiññaṁ …pe…

sukhapaṭipadaṁ dandhābhiññaṁ …pe…

sukhapaṭipadaṁ khippābhiññaṁ …pe…

dutiyaṁ jhānaṁ …pe…

tatiyaṁ jhānaṁ …pe…

catutthaṁ jhānaṁ …pe…

paṭhamaṁ jhānaṁ …pe…

pañcamaṁ jhānaṁ upasampajja viharati sukhapaṭipadaṁ khippābhiññanti kusalaṁ …pe…

sukhapaṭipadaṁ khippābhiññaṁ suññatanti vipāko …pe…

sukhapaṭipadaṁ khippābhiññanti kusalaṁ …pe…

sukhapaṭipadaṁ khippābhiññaṁ animittanti vipāko …pe…

sukhapaṭipadaṁ khippābhiññanti kusalaṁ …pe…

sukhapaṭipadaṁ khippābhiññaṁ appaṇihitanti vipāko, tasmiṁ samaye phasso hoti …pe… avikkhepo hoti …pe…

ime dhammā abyākatā.

Suddhikapaṭipadā.

2.1.8.2. Suddhikasuññata

Katame dhammā abyākatā?

Yasmiṁ samaye lokuttaraṁ jhānaṁ bhāveti niyyānikaṁ apacayagāmiṁ diṭṭhigatānaṁ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ upasampajja viharati suññataṁ, tasmiṁ samaye phasso hoti …pe… avikkhepo hoti …pe…

ime dhammā kusalā.

Tasseva lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṁ vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ upasampajja viharati suññataṁ, tasmiṁ samaye phasso hoti …pe… avikkhepo hoti …pe…

ime dhammā abyākatā.

Katame dhammā abyākatā?

Yasmiṁ samaye lokuttaraṁ jhānaṁ bhāveti niyyānikaṁ apacayagāmiṁ diṭṭhigatānaṁ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ upasampajja viharati suññataṁ, tasmiṁ samaye phasso hoti …pe… avikkhepo hoti …pe…

ime dhammā kusalā.

Tasseva lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṁ vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ upasampajja viharati animittaṁ, tasmiṁ samaye phasso hoti …pe… avikkhepo hoti …pe…

ime dhammā abyākatā.

Katame dhammā abyākatā?

Yasmiṁ samaye lokuttaraṁ jhānaṁ bhāveti niyyānikaṁ apacayagāmiṁ diṭṭhigatānaṁ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ upasampajja viharati suññataṁ, tasmiṁ samaye phasso hoti …pe… avikkhepo hoti …pe…

ime dhammā kusalā.

Tasseva lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṁ vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ upasampajja viharati appaṇihitaṁ, tasmiṁ samaye phasso hoti …pe… avikkhepo hoti …pe…

ime dhammā abyākatā.

Katame dhammā abyākatā?

Yasmiṁ samaye lokuttaraṁ jhānaṁ bhāveti niyyānikaṁ apacayagāmiṁ diṭṭhigatānaṁ pahānāya paṭhamāya bhūmiyā pattiyā vitakkavicārānaṁ vūpasamā …pe… dutiyaṁ jhānaṁ …pe…

tatiyaṁ jhānaṁ …pe…

catutthaṁ jhānaṁ …pe…

paṭhamaṁ jhānaṁ …pe…

pañcamaṁ jhānaṁ upasampajja viharati suññatanti kusalaṁ …pe…

suññatanti vipāko …pe…

suññatanti kusalaṁ …pe…

animittanti vipāko …pe…

suññatanti kusalaṁ …pe…

appaṇihitanti vipāko, tasmiṁ samaye phasso hoti …pe… avikkhepo hoti …pe…

ime dhammā abyākatā.

Suddhikasuññataṁ.

2.1.8.3. Suññatapaṭipadā

Katame dhammā abyākatā?

Yasmiṁ samaye lokuttaraṁ jhānaṁ bhāveti niyyānikaṁ apacayagāmiṁ diṭṭhigatānaṁ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ upasampajja viharati dukkhapaṭipadaṁ dandhābhiññaṁ suññataṁ, tasmiṁ samaye phasso hoti …pe… avikkhepo hoti …pe…

ime dhammā kusalā.

Tasseva lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṁ vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ upasampajja viharati dukkhapaṭipadaṁ dandhābhiññaṁ suññataṁ, tasmiṁ samaye phasso hoti …pe… avikkhepo hoti …pe…

ime dhammā abyākatā.

Katame dhammā abyākatā?

Yasmiṁ samaye lokuttaraṁ jhānaṁ bhāveti niyyānikaṁ apacayagāmiṁ diṭṭhigatānaṁ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ upasampajja viharati dukkhapaṭipadaṁ dandhābhiññaṁ suññataṁ, tasmiṁ samaye phasso hoti …pe… avikkhepo hoti …pe…

ime dhammā kusalā.

Tasseva lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṁ vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ upasampajja viharati dukkhapaṭipadaṁ dandhābhiññaṁ animittaṁ, tasmiṁ samaye phasso hoti …pe… avikkhepo hoti …pe…

ime dhammā abyākatā.

Katame dhammā abyākatā?

Yasmiṁ samaye lokuttaraṁ jhānaṁ bhāveti niyyānikaṁ apacayagāmiṁ diṭṭhigatānaṁ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ upasampajja viharati dukkhapaṭipadaṁ dandhābhiññaṁ suññataṁ, tasmiṁ samaye phasso hoti …pe… avikkhepo hoti …pe…

ime dhammā kusalā.

Tasseva lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṁ vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ upasampajja viharati dukkhapaṭipadaṁ dandhābhiññaṁ appaṇihitaṁ, tasmiṁ samaye phasso hoti …pe… avikkhepo hoti …pe…

ime dhammā abyākatā.

Katame dhammā abyākatā?

Yasmiṁ samaye lokuttaraṁ jhānaṁ bhāveti niyyānikaṁ apacayagāmiṁ diṭṭhigatānaṁ pahānāya paṭhamāya bhūmiyā pattiyā vitakkavicārānaṁ vūpasamā …pe… dutiyaṁ jhānaṁ …pe…

tatiyaṁ jhānaṁ …pe…

catutthaṁ jhānaṁ …pe…

paṭhamaṁ jhānaṁ …pe…

pañcamaṁ jhānaṁ upasampajja viharati dukkhapaṭipadaṁ dandhābhiññaṁ suññatanti kusalaṁ …pe…

dukkhapaṭipadaṁ dandhābhiññaṁ suññatanti vipāko …pe…

dukkhapaṭipadaṁ dandhābhiññaṁ suññatanti kusalaṁ …pe…

dukkhapaṭipadaṁ dandhābhiññaṁ animittanti vipāko …pe…

dukkhapaṭipadaṁ dandhābhiññaṁ suññatanti kusalaṁ …pe…

dukkhapaṭipadaṁ dandhābhiññaṁ appaṇihitanti vipāko, tasmiṁ samaye phasso hoti …pe… avikkhepo hoti …pe…

ime dhammā abyākatā.

Katame dhammā abyākatā?

Yasmiṁ samaye lokuttaraṁ jhānaṁ bhāveti niyyānikaṁ apacayagāmiṁ diṭṭhigatānaṁ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ upasampajja viharati dukkhapaṭipadaṁ khippābhiññaṁ suññataṁ …pe…

sukhapaṭipadaṁ dandhābhiññaṁ suññataṁ …pe…

sukhapaṭipadaṁ khippābhiññaṁ suññataṁ …pe…

dutiyaṁ jhānaṁ …pe…

tatiyaṁ jhānaṁ …pe…

catutthaṁ jhānaṁ …pe…

paṭhamaṁ jhānaṁ …pe…

pañcamaṁ jhānaṁ upasampajja viharati sukhapaṭipadaṁ khippābhiññaṁ suññatanti kusalaṁ …pe…

sukhapaṭipadaṁ khippābhiññaṁ suññatanti vipāko …pe…

sukhapaṭipadaṁ khippābhiññaṁ suññatanti kusalaṁ …pe…

sukhapaṭipadaṁ khippābhiññaṁ animittanti vipāko …pe…

sukhapaṭipadaṁ khippābhiññaṁ suññatanti kusalaṁ …pe…

sukhapaṭipadaṁ khippābhiññaṁ appaṇihitanti vipāko, tasmiṁ samaye phasso hoti …pe… avikkhepo hoti …pe…

ime dhammā abyākatā.

Suññatapaṭipadā.

2.1.8.4. Suddhikaappaṇihita

Katame dhammā abyākatā?

Yasmiṁ samaye lokuttaraṁ jhānaṁ bhāveti niyyānikaṁ apacayagāmiṁ diṭṭhigatānaṁ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ upasampajja viharati appaṇihitaṁ, tasmiṁ samaye phasso hoti …pe… avikkhepo hoti …pe…

ime dhammā kusalā.

Tasseva lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṁ vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ upasampajja viharati appaṇihitaṁ, tasmiṁ samaye phasso hoti …pe… avikkhepo hoti …pe…

ime dhammā abyākatā.

Katame dhammā abyākatā?

Yasmiṁ samaye lokuttaraṁ jhānaṁ bhāveti niyyānikaṁ apacayagāmiṁ diṭṭhigatānaṁ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ upasampajja viharati appaṇihitaṁ, tasmiṁ samaye phasso hoti …pe… avikkhepo hoti …pe…

ime dhammā kusalā.

Tasseva lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṁ vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ upasampajja viharati animittaṁ, tasmiṁ samaye phasso hoti …pe… avikkhepo hoti …pe…

ime dhammā abyākatā.

Katame dhammā abyākatā?

Yasmiṁ samaye lokuttaraṁ jhānaṁ bhāveti niyyānikaṁ apacayagāmiṁ diṭṭhigatānaṁ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ upasampajja viharati appaṇihitaṁ, tasmiṁ samaye phasso hoti …pe… avikkhepo hoti …pe…

ime dhammā kusalā.

Tasseva lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṁ vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ upasampajja viharati suññataṁ, tasmiṁ samaye phasso hoti …pe… avikkhepo hoti …pe…

ime dhammā abyākatā.

Katame dhammā abyākatā?

Yasmiṁ samaye lokuttaraṁ jhānaṁ bhāveti niyyānikaṁ apacayagāmiṁ diṭṭhigatānaṁ pahānāya paṭhamāya bhūmiyā pattiyā vitakkavicārānaṁ vūpasamā …pe… dutiyaṁ jhānaṁ …pe…

tatiyaṁ jhānaṁ …pe…

catutthaṁ jhānaṁ …pe…

paṭhamaṁ jhānaṁ …pe…

pañcamaṁ jhānaṁ upasampajja viharati appaṇihitanti kusalaṁ …pe…

appaṇihitanti vipāko …pe…

appaṇihitanti kusalaṁ …pe…

animittanti vipāko …pe…

appaṇihitanti kusalaṁ …pe…

suññatanti vipāko, tasmiṁ samaye phasso hoti …pe… avikkhepo hoti …pe…

ime dhammā abyākatā.

Suddhikaappaṇihitaṁ.

2.1.8.5. Appaṇihitapaṭipadā

Katame dhammā abyākatā?

Yasmiṁ samaye lokuttaraṁ jhānaṁ bhāveti niyyānikaṁ apacayagāmiṁ diṭṭhigatānaṁ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ upasampajja viharati dukkhapaṭipadaṁ dandhābhiññaṁ appaṇihitaṁ, tasmiṁ samaye phasso hoti …pe… avikkhepo hoti …pe…

ime dhammā kusalā.

Tasseva lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṁ vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ upasampajja viharati dukkhapaṭipadaṁ dandhābhiññaṁ appaṇihitaṁ, tasmiṁ samaye phasso hoti …pe… avikkhepo hoti …pe…

ime dhammā abyākatā.

Katame dhammā abyākatā?

Yasmiṁ samaye lokuttaraṁ jhānaṁ bhāveti niyyānikaṁ apacayagāmiṁ diṭṭhigatānaṁ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ upasampajja viharati dukkhapaṭipadaṁ dandhābhiññaṁ appaṇihitaṁ, tasmiṁ samaye phasso hoti …pe… avikkhepo hoti …pe…

ime dhammā kusalā.

Tasseva lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṁ vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ upasampajja viharati dukkhapaṭipadaṁ dandhābhiññaṁ animittaṁ, tasmiṁ samaye phasso hoti …pe… avikkhepo hoti …pe…

ime dhammā abyākatā.

Katame dhammā abyākatā?

Yasmiṁ samaye lokuttaraṁ jhānaṁ bhāveti niyyānikaṁ apacayagāmiṁ diṭṭhigatānaṁ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ upasampajja viharati dukkhapaṭipadaṁ dandhābhiññaṁ appaṇihitaṁ, tasmiṁ samaye phasso hoti …pe… avikkhepo hoti …pe…

ime dhammā kusalā.

Tasseva lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṁ vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ upasampajja viharati dukkhapaṭipadaṁ dandhābhiññaṁ suññataṁ, tasmiṁ samaye phasso hoti …pe… avikkhepo hoti …pe…

ime dhammā abyākatā.

Katame dhammā abyākatā?

Yasmiṁ samaye lokuttaraṁ jhānaṁ bhāveti niyyānikaṁ apacayagāmiṁ diṭṭhigatānaṁ pahānāya paṭhamāya bhūmiyā pattiyā vitakkavicārānaṁ vūpasamā …pe… dutiyaṁ jhānaṁ …pe…

tatiyaṁ jhānaṁ …pe…

catutthaṁ jhānaṁ …pe…

paṭhamaṁ jhānaṁ …pe…

pañcamaṁ jhānaṁ upasampajja viharati dukkhapaṭipadaṁ dandhābhiññaṁ appaṇihitanti kusalaṁ …pe…

dukkhapaṭipadaṁ dandhābhiññaṁ appaṇihitanti vipāko …pe…

dukkhapaṭipadaṁ dandhābhiññaṁ appaṇihitanti kusalaṁ …pe…

dukkhapaṭipadaṁ dandhābhiññaṁ animittanti vipāko …pe…

dukkhapaṭipadaṁ dandhābhiññaṁ appaṇihitanti kusalaṁ …pe…

dukkhapaṭipadaṁ dandhābhiññaṁ suññatanti vipāko, tasmiṁ samaye phasso hoti …pe… avikkhepo hoti …pe…

ime dhammā abyākatā.

Katame dhammā abyākatā?

Yasmiṁ samaye lokuttaraṁ jhānaṁ bhāveti niyyānikaṁ apacayagāmiṁ diṭṭhigatānaṁ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ upasampajja viharati dukkhapaṭipadaṁ khippābhiññaṁ appaṇihitaṁ …pe…

sukhapaṭipadaṁ dandhābhiññaṁ appaṇihitaṁ …pe…

sukhapaṭipadaṁ khippābhiññaṁ appaṇihitaṁ …pe…

dutiyaṁ jhānaṁ …pe…

tatiyaṁ jhānaṁ …pe…

catutthaṁ jhānaṁ …pe…

paṭhamaṁ jhānaṁ …pe…

pañcamaṁ jhānaṁ upasampajja viharati sukhapaṭipadaṁ khippābhiññaṁ appaṇihitanti kusalaṁ …pe…

sukhapaṭipadaṁ khippābhiññaṁ appaṇihitanti vipāko …pe…

sukhapaṭipadaṁ khippābhiññaṁ appaṇihitanti kusalaṁ …pe…

sukhapaṭipadaṁ khippābhiññaṁ animittanti vipāko …pe…

sukhapaṭipadaṁ khippābhiññaṁ appaṇihitanti kusalaṁ …pe…

sukhapaṭipadaṁ khippābhiññaṁ suññatanti vipāko, tasmiṁ samaye phasso hoti …pe… avikkhepo hoti …pe…

ime dhammā abyākatā.

Appaṇihitapaṭipadā.

2.1.8.6. Vīsati mahānaya

Katame dhammā abyākatā?

Yasmiṁ samaye lokuttaraṁ maggaṁ bhāveti …pe…

lokuttaraṁ satipaṭṭhānaṁ bhāveti …pe…

lokuttaraṁ sammappadhānaṁ bhāveti …pe…

lokuttaraṁ iddhipādaṁ bhāveti …pe…

lokuttaraṁ indriyaṁ bhāveti …pe…

lokuttaraṁ balaṁ bhāveti …pe…

lokuttaraṁ bojjhaṅgaṁ bhāveti …pe…

lokuttaraṁ saccaṁ bhāveti …pe…

lokuttaraṁ samathaṁ bhāveti …pe…

lokuttaraṁ dhammaṁ bhāveti …pe…

lokuttaraṁ khandhaṁ bhāveti …pe…

lokuttaraṁ āyatanaṁ bhāveti …pe…

lokuttaraṁ dhātuṁ bhāveti …pe…

lokuttaraṁ āhāraṁ bhāveti …pe…

lokuttaraṁ phassaṁ bhāveti …pe…

lokuttaraṁ vedanaṁ bhāveti …pe…

lokuttaraṁ saññaṁ bhāveti …pe…

lokuttaraṁ cetanaṁ bhāveti …pe…

lokuttaraṁ cittaṁ bhāveti niyyānikaṁ apacayagāmiṁ diṭṭhigatānaṁ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ upasampajja viharati dukkhapaṭipadaṁ dandhābhiññaṁ, tasmiṁ samaye phasso hoti …pe… avikkhepo hoti …pe…

ime dhammā kusalā tasseva lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṁ vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ upasampajja viharati dukkhapaṭipadaṁ dandhābhiññaṁ suññataṁ …pe…

animittaṁ …pe…

appaṇihitaṁ, tasmiṁ samaye phasso hoti …pe… avikkhepo hoti …pe…

ime dhammā abyākatā.

Vīsati mahānayā.

2.1.8.7. Chandādhipateyyasuddhikapaṭipadā

Katame dhammā abyākatā?

Yasmiṁ samaye lokuttaraṁ jhānaṁ bhāveti niyyānikaṁ apacayagāmiṁ diṭṭhigatānaṁ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ upasampajja viharati dukkhapaṭipadaṁ dandhābhiññaṁ chandādhipateyyaṁ, tasmiṁ samaye phasso hoti …pe… avikkhepo hoti …pe…

ime dhammā kusalā.

Tasseva lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṁ vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ upasampajja viharati dukkhapaṭipadaṁ dandhābhiññaṁ suññataṁ chandādhipateyyaṁ, tasmiṁ samaye phasso hoti …pe… avikkhepo hoti …pe…

ime dhammā abyākatā.

Katame dhammā abyākatā?

Yasmiṁ samaye lokuttaraṁ jhānaṁ bhāveti niyyānikaṁ apacayagāmiṁ diṭṭhigatānaṁ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ upasampajja viharati dukkhapaṭipadaṁ dandhābhiññaṁ chandādhipateyyaṁ, tasmiṁ samaye phasso hoti …pe… avikkhepo hoti …pe…

ime dhammā kusalā.

Tasseva lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṁ vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ upasampajja viharati dukkhapaṭipadaṁ dandhābhiññaṁ animittaṁ chandādhipateyyaṁ, tasmiṁ samaye phasso hoti …pe… avikkhepo hoti …pe…

ime dhammā abyākatā.

Katame dhammā abyākatā?

Yasmiṁ samaye lokuttaraṁ jhānaṁ bhāveti niyyānikaṁ apacayagāmiṁ diṭṭhigatānaṁ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ upasampajja viharati dukkhapaṭipadaṁ dandhābhiññaṁ chandādhipateyyaṁ, tasmiṁ samaye phasso hoti …pe… avikkhepo hoti …pe…

ime dhammā kusalā.

Tasseva lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṁ vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ upasampajja viharati dukkhapaṭipadaṁ dandhābhiññaṁ appaṇihitaṁ chandādhipateyyaṁ, tasmiṁ samaye phasso hoti …pe… avikkhepo hoti …pe…

ime dhammā abyākatā.

Katame dhammā abyākatā?

Yasmiṁ samaye lokuttaraṁ jhānaṁ bhāveti niyyānikaṁ apacayagāmiṁ diṭṭhigatānaṁ pahānāya paṭhamāya bhūmiyā pattiyā vitakkavicārānaṁ vūpasamā …pe… dutiyaṁ jhānaṁ …pe…

tatiyaṁ jhānaṁ …pe…

catutthaṁ jhānaṁ …pe…

paṭhamaṁ jhānaṁ …pe…

pañcamaṁ jhānaṁ upasampajja viharati dukkhapaṭipadaṁ dandhābhiññaṁ chandādhipateyyanti kusalaṁ …pe…

dukkhapaṭipadaṁ dandhābhiññaṁ suññataṁ chandādhipateyyanti vipāko …pe…

dukkhapaṭipadaṁ dandhābhiññaṁ chandādhipateyyanti kusalaṁ …pe…

dukkhapaṭipadaṁ dandhābhiññaṁ animittaṁ chandādhipateyyanti vipāko …pe…

dukkhapaṭipadaṁ dandhābhiññaṁ chandādhipateyyanti kusalaṁ …pe…

dukkhapaṭipadaṁ dandhābhiññaṁ appaṇihitaṁ chandādhipateyyanti vipāko, tasmiṁ samaye phasso hoti …pe… avikkhepo hoti …pe…

ime dhammā abyākatā.

Katame dhammā abyākatā?

Yasmiṁ samaye lokuttaraṁ jhānaṁ bhāveti niyyānikaṁ apacayagāmiṁ diṭṭhigatānaṁ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ upasampajja viharati dukkhapaṭipadaṁ khippābhiññaṁ chandādhipateyyaṁ …pe…

sukhapaṭipadaṁ dandhābhiññaṁ chandādhipateyyaṁ …pe…

sukhapaṭipadaṁ khippābhiññaṁ chandādhipateyyaṁ …pe…

dutiyaṁ jhānaṁ …pe…

tatiyaṁ jhānaṁ …pe…

catutthaṁ jhānaṁ …pe…

paṭhamaṁ jhānaṁ …pe…

pañcamaṁ jhānaṁ upasampajja viharati sukhapaṭipadaṁ khippābhiññaṁ chandādhipateyyanti kusalaṁ …pe…

sukhapaṭipadaṁ khippābhiññaṁ suññataṁ chandādhipateyyanti vipāko …pe…

sukhapaṭipadaṁ khippābhiññaṁ chandādhipateyyanti kusalaṁ …pe…

sukhapaṭipadaṁ khippābhiññaṁ animittaṁ chandādhipateyyanti vipāko …pe…

sukhapaṭipadaṁ khippābhiññaṁ chandādhipateyyanti kusalaṁ …pe…

sukhapaṭipadaṁ khippābhiññaṁ appaṇihitaṁ chandādhipateyyanti vipāko, tasmiṁ samaye phasso hoti …pe… avikkhepo hoti …pe…

ime dhammā abyākatā.

Chandādhipateyyasuddhikapaṭipadā.

2.1.8.8. Chandādhipateyyasuddhikasuññata

Katame dhammā abyākatā?

Yasmiṁ samaye lokuttaraṁ jhānaṁ bhāveti niyyānikaṁ apacayagāmiṁ diṭṭhigatānaṁ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ upasampajja viharati suññataṁ chandādhipateyyaṁ, tasmiṁ samaye phasso hoti …pe… avikkhepo hoti …pe…

ime dhammā kusalā.

Tasseva lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṁ vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ upasampajja viharati suññataṁ chandādhipateyyaṁ, tasmiṁ samaye phasso hoti …pe… avikkhepo hoti …pe…

ime dhammā abyākatā.

Katame dhammā abyākatā?

Yasmiṁ samaye lokuttaraṁ jhānaṁ bhāveti niyyānikaṁ apacayagāmiṁ diṭṭhigatānaṁ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ upasampajja viharati suññataṁ chandādhipateyyaṁ, tasmiṁ samaye phasso hoti …pe… avikkhepo hoti …pe…

ime dhammā kusalā.

Tasseva lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṁ vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ upasampajja viharati animittaṁ chandādhipateyyaṁ, tasmiṁ samaye phasso hoti …pe… avikkhepo hoti …pe…

ime dhammā abyākatā.

Katame dhammā abyākatā?

Yasmiṁ samaye lokuttaraṁ jhānaṁ bhāveti niyyānikaṁ apacayagāmiṁ diṭṭhigatānaṁ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ upasampajja viharati suññataṁ chandādhipateyyaṁ, tasmiṁ samaye phasso hoti …pe… avikkhepo hoti …pe…

ime dhammā kusalā.

Tasseva lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṁ vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ upasampajja viharati appaṇihitaṁ chandādhipateyyaṁ, tasmiṁ samaye phasso hoti …pe… avikkhepo hoti …pe…

ime dhammā abyākatā.

Katame dhammā abyākatā?

Yasmiṁ samaye lokuttaraṁ jhānaṁ bhāveti niyyānikaṁ apacayagāmiṁ diṭṭhigatānaṁ pahānāya paṭhamāya bhūmiyā pattiyā vitakkavicārānaṁ vūpasamā …pe… dutiyaṁ jhānaṁ …pe…

tatiyaṁ jhānaṁ …pe…

catutthaṁ jhānaṁ …pe…

paṭhamaṁ jhānaṁ …pe…

pañcamaṁ jhānaṁ upasampajja viharati suññataṁ chandādhipateyyanti kusalaṁ …pe…

suññataṁ chandādhipateyyanti vipāko …pe…

suññataṁ chandādhipateyyanti kusalaṁ …pe…

animittaṁ chandādhipateyyanti vipāko …pe…

suññataṁ chandādhipateyyanti kusalaṁ …pe…

appaṇihitaṁ chandādhipateyyanti vipāko, tasmiṁ samaye phasso hoti …pe… avikkhepo hoti …pe…

ime dhammā abyākatā.

Chandādhipateyyasuddhikasuññatā.

Katame dhammā abyākatā?

Yasmiṁ samaye lokuttaraṁ jhānaṁ bhāveti niyyānikaṁ apacayagāmiṁ diṭṭhigatānaṁ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ upasampajja viharati dukkhapaṭipadaṁ dandhābhiññaṁ suññataṁ chandādhipateyyaṁ, tasmiṁ samaye phasso hoti …pe… avikkhepo hoti …pe…

ime dhammā kusalā.

Tasseva lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṁ vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ upasampajja viharati dukkhapaṭipadaṁ dandhābhiññaṁ suññataṁ chandādhipateyyaṁ, tasmiṁ samaye phasso hoti …pe… avikkhepo hoti …pe…

ime dhammā abyākatā.

Katame dhammā abyākatā?

Yasmiṁ samaye lokuttaraṁ jhānaṁ bhāveti niyyānikaṁ apacayagāmiṁ diṭṭhigatānaṁ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ upasampajja viharati dukkhapaṭipadaṁ dandhābhiññaṁ suññataṁ chandādhipateyyaṁ, tasmiṁ samaye phasso hoti …pe… avikkhepo hoti …pe…

ime dhammā kusalā.

Tasseva lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṁ vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ upasampajja viharati dukkhapaṭipadaṁ dandhābhiññaṁ animittaṁ chandādhipateyyaṁ, tasmiṁ samaye phasso hoti …pe… avikkhepo hoti …pe…

ime dhammā abyākatā.

Katame dhammā abyākatā?

Yasmiṁ samaye lokuttaraṁ jhānaṁ bhāveti niyyānikaṁ apacayagāmiṁ diṭṭhigatānaṁ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ upasampajja viharati dukkhapaṭipadaṁ dandhābhiññaṁ suññataṁ chandādhipateyyaṁ, tasmiṁ samaye phasso hoti …pe… avikkhepo hoti …pe…

ime dhammā kusalā.

Tasseva lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṁ vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ upasampajja viharati dukkhapaṭipadaṁ dandhābhiññaṁ appaṇihitaṁ chandādhipateyyaṁ, tasmiṁ samaye phasso hoti …pe… avikkhepo hoti …pe…

ime dhammā abyākatā.

Katame dhammā abyākatā?

Yasmiṁ samaye lokuttaraṁ jhānaṁ bhāveti niyyānikaṁ apacayagāmiṁ diṭṭhigatānaṁ pahānāya paṭhamāya bhūmiyā pattiyā vitakkavicārānaṁ vūpasamā …pe… dutiyaṁ jhānaṁ …pe…

tatiyaṁ jhānaṁ …pe…

catutthaṁ jhānaṁ …pe…

paṭhamaṁ jhānaṁ …pe…

pañcamaṁ jhānaṁ upasampajja viharati dukkhapaṭipadaṁ dandhābhiññaṁ suññataṁ chandādhipateyyanti kusalaṁ …pe…

dukkhapaṭipadaṁ dandhābhiññaṁ suññataṁ chandādhipateyyanti vipāko …pe…

dukkhapaṭipadaṁ dandhābhiññaṁ suññataṁ chandādhipateyyanti kusalaṁ …pe…

dukkhapaṭipadaṁ dandhābhiññaṁ animittaṁ chandādhipateyyanti vipāko …pe…

dukkhapaṭipadaṁ dandhābhiññaṁ suññataṁ chandādhipateyyanti kusalaṁ …pe…

dukkhapaṭipadaṁ dandhābhiññaṁ appaṇihitaṁ chandādhipateyyanti vipāko, tasmiṁ samaye phasso hoti …pe… avikkhepo hoti …pe…

ime dhammā abyākatā.

Katame dhammā abyākatā?

Yasmiṁ samaye lokuttaraṁ jhānaṁ bhāveti niyyānikaṁ apacayagāmiṁ diṭṭhigatānaṁ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ upasampajja viharati dukkhapaṭipadaṁ khippābhiññaṁ suññataṁ chandādhipateyyaṁ …pe…

sukhapaṭipadaṁ dandhābhiññaṁ suññataṁ chandādhipateyyaṁ …pe…

sukhapaṭipadaṁ khippābhiññaṁ suññataṁ chandādhipateyyaṁ …pe…

dutiyaṁ jhānaṁ …pe…

tatiyaṁ jhānaṁ …pe…

catutthaṁ jhānaṁ …pe…

paṭhamaṁ jhānaṁ …pe…

pañcamaṁ jhānaṁ upasampajja viharati sukhapaṭipadaṁ khippābhiññaṁ suññataṁ chandādhipateyyanti kusalaṁ …pe…

sukhapaṭipadaṁ khippābhiññaṁ suññataṁ chandādhipateyyanti vipāko …pe…

sukhapaṭipadaṁ khippābhiññaṁ suññataṁ chandādhipateyyanti kusalaṁ …pe…

sukhapaṭipadaṁ khippābhiññaṁ animittaṁ chandādhipateyyanti vipāko …pe…

sukhapaṭipadaṁ khippābhiññaṁ suññataṁ chandādhipateyyanti kusalaṁ …pe…

sukhapaṭipadaṁ khippābhiññaṁ appaṇihitaṁ chandādhipateyyanti vipāko, tasmiṁ samaye phasso hoti …pe… avikkhepo hoti …pe…

ime dhammā abyākatā.

Katame dhammā abyākatā?

Yasmiṁ samaye lokuttaraṁ jhānaṁ bhāveti niyyānikaṁ apacayagāmiṁ diṭṭhigatānaṁ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ upasampajja viharati appaṇihitaṁ chandādhipateyyaṁ, tasmiṁ samaye phasso hoti …pe… avikkhepo hoti …pe…

ime dhammā kusalā.

Tasseva lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṁ vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ upasampajja viharati appaṇihitaṁ chandādhipateyyaṁ, tasmiṁ samaye phasso hoti …pe… avikkhepo hoti …pe…

ime dhammā abyākatā.

Katame dhammā abyākatā?

Yasmiṁ samaye lokuttaraṁ jhānaṁ bhāveti niyyānikaṁ apacayagāmiṁ diṭṭhigatānaṁ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ upasampajja viharati appaṇihitaṁ chandādhipateyyaṁ, tasmiṁ samaye phasso hoti …pe… avikkhepo hoti …pe…

ime dhammā kusalā.

Tasseva lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṁ vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ upasampajja viharati, animittaṁ chandādhipateyyaṁ, tasmiṁ samaye phasso hoti …pe… avikkhepo hoti …pe…

ime dhammā abyākatā.

Katame dhammā abyākatā?

Yasmiṁ samaye lokuttaraṁ jhānaṁ bhāveti niyyānikaṁ apacayagāmiṁ diṭṭhigatānaṁ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ upasampajja viharati appaṇihitaṁ chandādhipateyyaṁ, tasmiṁ samaye phasso hoti …pe… avikkhepo hoti …pe…

ime dhammā kusalā.

Tasseva lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṁ vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ upasampajja viharati suññataṁ chandādhipateyyaṁ, tasmiṁ samaye phasso hoti …pe… avikkhepo hoti …pe…

ime dhammā abyākatā.

Katame dhammā abyākatā?

Yasmiṁ samaye lokuttaraṁ jhānaṁ bhāveti niyyānikaṁ apacayagāmiṁ diṭṭhigatānaṁ pahānāya paṭhamāya bhūmiyā pattiyā vitakkavicārānaṁ vūpasamā …pe… dutiyaṁ jhānaṁ …pe…

tatiyaṁ jhānaṁ …pe…

catutthaṁ jhānaṁ …pe…

paṭhamaṁ jhānaṁ …pe…

pañcamaṁ jhānaṁ upasampajja viharati appaṇihitaṁ chandādhipateyyanti kusalaṁ …pe…

appaṇihitaṁ chandādhipateyyanti vipāko …pe…

appaṇihitaṁ chandādhipateyyanti kusalaṁ …pe…

animittaṁ chandādhipateyyanti vipāko …pe…

appaṇihitaṁ chandādhipateyyanti kusalaṁ …pe…

suññataṁ chandādhipateyyanti vipāko, tasmiṁ samaye phasso hoti …pe… avikkhepo hoti …pe…

ime dhammā abyākatā.

Katame dhammā abyākatā?

Yasmiṁ samaye lokuttaraṁ jhānaṁ bhāveti niyyānikaṁ apacayagāmiṁ diṭṭhigatānaṁ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ upasampajja viharati dukkhapaṭipadaṁ dandhābhiññaṁ appaṇihitaṁ chandādhipateyyaṁ, tasmiṁ samaye phasso hoti …pe… avikkhepo hoti …pe…

ime dhammā kusalā.

Tasseva lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṁ vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ upasampajja viharati dukkhapaṭipadaṁ dandhābhiññaṁ appaṇihitaṁ chandādhipateyyaṁ, tasmiṁ samaye phasso hoti …pe… avikkhepo hoti …pe…

ime dhammā abyākatā.

Katame dhammā abyākatā?

Yasmiṁ samaye lokuttaraṁ jhānaṁ bhāveti niyyānikaṁ apacayagāmiṁ diṭṭhigatānaṁ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ upasampajja viharati dukkhapaṭipadaṁ dandhābhiññaṁ appaṇihitaṁ chandādhipateyyaṁ, tasmiṁ samaye phasso hoti …pe… avikkhepo hoti …pe…

ime dhammā kusalā.

Tasseva lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṁ vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ upasampajja viharati dukkhapaṭipadaṁ dandhābhiññaṁ animittaṁ chandādhipateyyaṁ, tasmiṁ samaye phasso hoti …pe… avikkhepo hoti …pe…

ime dhammā abyākatā.

Katame dhammā abyākatā?

Yasmiṁ samaye lokuttaraṁ jhānaṁ bhāveti niyyānikaṁ apacayagāmiṁ diṭṭhigatānaṁ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ upasampajja viharati dukkhapaṭipadaṁ dandhābhiññaṁ appaṇihitaṁ chandādhipateyyaṁ, tasmiṁ samaye phasso hoti …pe… avikkhepo hoti …pe…

ime dhammā kusalā.

Tasseva lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṁ vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ upasampajja viharati dukkhapaṭipadaṁ dandhābhiññaṁ suññataṁ chandādhipateyyaṁ, tasmiṁ samaye phasso hoti …pe… avikkhepo hoti …pe…

ime dhammā abyākatā.

Katame dhammā abyākatā?

Yasmiṁ samaye lokuttaraṁ jhānaṁ bhāveti niyyānikaṁ apacayagāmiṁ diṭṭhigatānaṁ pahānāya paṭhamāya bhūmiyā pattiyā vitakkavicārānaṁ vūpasamā …pe… dutiyaṁ jhānaṁ …pe…

tatiyaṁ jhānaṁ …pe…

catutthaṁ jhānaṁ …pe…

paṭhamaṁ jhānaṁ …pe…

pañcamaṁ jhānaṁ upasampajja viharati dukkhapaṭipadaṁ dandhābhiññaṁ appaṇihitaṁ chandādhipateyyanti kusalaṁ …pe…

dukkhapaṭipadaṁ dandhābhiññaṁ appaṇihitaṁ chandādhipateyyanti vipāko …pe…

dukkhapaṭipadaṁ dandhābhiññaṁ appaṇihitaṁ chandādhipateyyanti kusalaṁ …pe…

dukkhapaṭipadaṁ dandhābhiññaṁ animittaṁ chandādhipateyyanti vipāko …pe…

dukkhapaṭipadaṁ dandhābhiññaṁ appaṇihitaṁ chandādhipateyyanti kusalaṁ …pe…

dukkhapaṭipadaṁ dandhābhiññaṁ suññataṁ chandādhipateyyanti vipāko, tasmiṁ samaye phasso hoti …pe… avikkhepo hoti …pe…

ime dhammā abyākatā.

Katame dhammā abyākatā?

Yasmiṁ samaye lokuttaraṁ jhānaṁ bhāveti niyyānikaṁ apacayagāmiṁ diṭṭhigatānaṁ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ upasampajja viharati dukkhapaṭipadaṁ khippābhiññaṁ appaṇihitaṁ chandādhipateyyaṁ …pe…

sukhapaṭipadaṁ dandhābhiññaṁ appaṇihitaṁ chandādhipateyyaṁ …pe…

sukhapaṭipadaṁ khippābhiññaṁ appaṇihitaṁ chandādhipateyyaṁ …pe…

dutiyaṁ jhānaṁ …pe…

tatiyaṁ jhānaṁ …pe…

catutthaṁ jhānaṁ …pe…

paṭhamaṁ jhānaṁ …pe…

pañcamaṁ jhānaṁ upasampajja viharati sukhapaṭipadaṁ khippābhiññaṁ appaṇihitaṁ chandādhipateyyanti kusalaṁ …pe…

sukhapaṭipadaṁ khippābhiññaṁ appaṇihitaṁ chandādhipateyyanti vipāko …pe…

sukhapaṭipadaṁ khippābhiññaṁ appaṇihitaṁ chandādhipateyyanti kusalaṁ …pe…

sukhapaṭipadaṁ khippābhiññaṁ animittaṁ chandādhipateyyanti vipāko …pe…

sukhapaṭipadaṁ khippābhiññaṁ appaṇihitaṁ chandādhipateyyanti kusalaṁ …pe…

sukhapaṭipadaṁ khippābhiññaṁ suññataṁ chandādhipateyyanti vipāko, tasmiṁ samaye phasso hoti …pe… avikkhepo hoti …pe…

ime dhammā abyākatā.

Katame dhammā abyākatā?

Yasmiṁ samaye lokuttaraṁ maggaṁ bhāveti …pe…

lokuttaraṁ satipaṭṭhānaṁ bhāveti …pe…

lokuttaraṁ sammappadhānaṁ bhāveti …pe…

lokuttaraṁ iddhipādaṁ bhāveti …pe…

lokuttaraṁ indriyaṁ bhāveti …pe…

lokuttaraṁ balaṁ bhāveti …pe…

lokuttaraṁ bojjhaṅgaṁ bhāveti …pe…

lokuttaraṁ saccaṁ bhāveti …pe…

lokuttaraṁ samathaṁ bhāveti …pe…

lokuttaraṁ dhammaṁ bhāveti …pe…

lokuttaraṁ khandhaṁ bhāveti …pe…

lokuttaraṁ āyatanaṁ bhāveti …pe…

lokuttaraṁ dhātuṁ bhāveti …pe…

lokuttaraṁ āhāraṁ bhāveti …pe…

lokuttaraṁ phassaṁ bhāveti …pe…

lokuttaraṁ vedanaṁ bhāveti …pe…

lokuttaraṁ saññaṁ bhāveti …pe…

lokuttaraṁ cetanaṁ bhāveti …pe…

lokuttaraṁ cittaṁ bhāveti niyyānikaṁ apacayagāmiṁ diṭṭhigatānaṁ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ upasampajja viharati dukkhapaṭipadaṁ dandhābhiññaṁ chandādhipateyyaṁ, tasmiṁ samaye phasso hoti …pe… avikkhepo hoti …pe…

ime dhammā kusalā.

Tasseva lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṁ vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ upasampajja viharati dukkhapaṭipadaṁ dandhābhiññaṁ suññataṁ …pe…

animittaṁ …pe…

appaṇihitaṁ chandādhipateyyaṁ …pe…

vīriyādhipateyyaṁ …pe…

cittādhipateyyaṁ …pe…

vīmaṁsādhipateyyaṁ, tasmiṁ samaye phasso hoti …pe… avikkhepo hoti …pe…

ime dhammā abyākatā.

Paṭhamamaggavipāko.

2.1.8.9. Dutiyādimaggavipāka

Katame dhammā abyākatā?

Yasmiṁ samaye lokuttaraṁ jhānaṁ bhāveti niyyānikaṁ apacayagāmiṁ kāmarāgabyāpādānaṁ tanubhāvāya dutiyāya bhūmiyā pattiyā …pe…

kāmarāgabyāpādānaṁ anavasesappahānāya tatiyāya bhūmiyā pattiyā …pe…

rūparāgaarūparāgamānauddhaccaavijjāya anavasesappahānāya catutthāya bhūmiyā pattiyā vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ upasampajja viharati dukkhapaṭipadaṁ dandhābhiññaṁ, tasmiṁ samaye phasso hoti …pe… aññindriyaṁ hoti …pe… avikkhepo hoti …pe…

ime dhammā kusalā.

Tasseva lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṁ vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ upasampajja viharati dukkhapaṭipadaṁ dandhābhiññaṁ suññataṁ, tasmiṁ samaye phasso hoti …pe…

aññātāvindriyaṁ hoti …pe… avikkhepo hoti …pe…

ye vā pana tasmiṁ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā—

ime dhammā abyākatā.

Katamo tasmiṁ samaye phasso hoti?

Yo tasmiṁ samaye phasso phusanā samphusanā samphusitattaṁ—

ayaṁ tasmiṁ samaye phasso hoti …pe….

Katamaṁ tasmiṁ samaye aññātāvindriyaṁ hoti?

Yā tesaṁ aññātāvīnaṁ dhammānaṁ aññā paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṁ kosallaṁ nepuññaṁ vebhabyā cintā upaparikkhā bhūrī medhā pariṇāyikā vipassanā sampajaññaṁ patodo paññā paññindriyaṁ paññābalaṁ paññāsatthaṁ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṁ amoho dhammavicayo sammādiṭṭhi dhammavicayasambojjhaṅgo maggaṅgaṁ maggapariyāpannaṁ—

idaṁ tasmiṁ samaye aññātāvindriyaṁ hoti …pe…

ye vā pana tasmiṁ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā—

ime dhammā abyākatā.

Dutiyādimaggavipāko.

Lokuttaravipāko.