abhidhamma » ds » ds2 » Dhammasaṅgaṇī

2 Niddesa

2.1 Cittuppādakaṇḍa

2.1.10. Ahetukakiriyāabyākata

2.1.10.1. Kiriyāmanodhātu

Katame dhammā abyākatā?

Yasmiṁ samaye manodhātu uppannā hoti kiriyā neva kusalā nākusalā na ca kammavipākā upekkhāsahagatā rūpārammaṇā vā …pe…

phoṭṭhabbārammaṇā vā yaṁ yaṁ vā panārabbha, tasmiṁ samaye phasso hoti, vedanā hoti, saññā hoti, cetanā hoti, cittaṁ hoti, vitakko hoti, vicāro hoti, upekkhā hoti, cittassekaggatā hoti, manindriyaṁ hoti, upekkhindriyaṁ hoti, jīvitindriyaṁ hoti;

ye vā pana tasmiṁ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā—

ime dhammā abyākatā …pe….

Tasmiṁ kho pana samaye cattāro khandhā honti, dvāyatanāni honti, dve dhātuyo honti, tayo āhārā honti, tīṇindriyāni honti, eko phasso hoti …pe… ekā manodhātu hoti, ekaṁ dhammāyatanaṁ hoti, ekā dhammadhātu hoti;

ye vā pana tasmiṁ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā—

ime dhammā abyākatā …pe….

Katamo tasmiṁ samaye saṅkhārakkhandho hoti?

Phasso cetanā vitakko vicāro cittassekaggatā jīvitindriyaṁ;

ye vā pana tasmiṁ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā ṭhapetvā vedanākkhandhaṁ ṭhapetvā saññākkhandhaṁ ṭhapetvā viññāṇakkhandhaṁ—

ayaṁ tasmiṁ samaye saṅkhārakkhandho hoti …pe…

ime dhammā abyākatā.

Kiriyā manodhātu.

2.1.10.2. Kiriyāmanoviññāṇadhātusomanassasahagata

Katame dhammā abyākatā?

Yasmiṁ samaye manoviññāṇadhātu uppannā hoti kiriyā neva kusalā nākusalā na ca kammavipākā somanassasahagatā rūpārammaṇā vā …pe…

dhammārammaṇā vā yaṁ yaṁ vā panārabbha, tasmiṁ samaye phasso hoti, vedanā hoti, saññā hoti, cetanā hoti, cittaṁ hoti, vitakko hoti, vicāro hoti, pīti hoti, sukhaṁ hoti, cittassekaggatā hoti, vīriyindriyaṁ hoti, samādhindriyaṁ hoti, manindriyaṁ hoti, somanassindriyaṁ hoti, jīvitindriyaṁ hoti;

ye vā pana tasmiṁ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā—

ime dhammā abyākatā.

Katamo tasmiṁ samaye phasso hoti?

Yo tasmiṁ samaye phasso phusanā samphusanā samphusitattaṁ—

ayaṁ tasmiṁ samaye phasso hoti …pe….

Katamā tasmiṁ samaye cittassekaggatā hoti?

Yā tasmiṁ samaye cittassa ṭhiti saṇṭhiti avaṭṭhiti avisāhāro avikkhepo avisāhaṭamānasatā samatho samādhindriyaṁ samādhibalaṁ—

ayaṁ tasmiṁ samaye cittassekaggatā hoti.

Katamaṁ tasmiṁ samaye vīriyindriyaṁ hoti?

Yo tasmiṁ samaye cetasiko vīriyārambho nikkamo parakkamo uyyāmo vāyāmo ussāho ussoḷhī thāmo dhiti asithilaparakkamatā anikkhittachandatā anikkhittadhuratā dhurasampaggāho vīriyaṁ vīriyindriyaṁ vīriyabalaṁ—

idaṁ tasmiṁ samaye vīriyindriyaṁ hoti.

Katamaṁ tasmiṁ samaye samādhindriyaṁ hoti?

Yā tasmiṁ samaye cittassa ṭhiti saṇṭhiti avaṭṭhiti avisāhāro avikkhepo avisāhaṭamānasatā samatho samādhindriyaṁ samādhibalaṁ—

idaṁ tasmiṁ samaye samādhindriyaṁ hoti …pe…

ye vā pana tasmiṁ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā—

ime dhammā abyākatā.

Tasmiṁ kho pana samaye cattāro khandhā honti, dvāyatanāni honti, dve dhātuyo honti, tayo āhārā honti, pañcindriyāni honti, eko phasso hoti …pe… ekā manoviññāṇadhātu hoti, ekaṁ dhammāyatanaṁ hoti, ekā dhammadhātu hoti;

ye vā pana tasmiṁ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā—

ime dhammā abyākatā …pe….

Katamo tasmiṁ samaye saṅkhārakkhandho hoti?

Phasso cetanā vitakko vicāro pīti cittassekaggatā vīriyindriyaṁ samādhindriyaṁ jīvitindriyaṁ;

ye vā pana tasmiṁ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā ṭhapetvā vedanākkhandhaṁ ṭhapetvā saññākkhandhaṁ ṭhapetvā viññāṇakkhandhaṁ—

ayaṁ tasmiṁ samaye saṅkhārakkhandho hoti …pe…

ime dhammā abyākatā.

Kiriyā manoviññāṇadhātu somanassasahagatā.

2.1.10.3. Kiriyāmanoviññāṇadhātuupekkhāsahagata

Katame dhammā abyākatā?

Yasmiṁ samaye manoviññāṇadhātu uppannā hoti kiriyā neva kusalā nākusalā na ca kammavipākā upekkhāsahagatā rūpārammaṇā vā …pe…

dhammārammaṇā vā yaṁ yaṁ vā panārabbha, tasmiṁ samaye phasso hoti, vedanā hoti, saññā hoti, cetanā hoti, cittaṁ hoti, vitakko hoti, vicāro hoti, upekkhā hoti, cittassekaggatā hoti, vīriyindriyaṁ hoti, samādhindriyaṁ hoti manindriyaṁ hoti, upekkhindriyaṁ hoti, jīvitindriyaṁ hoti;

ye vā pana tasmiṁ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā—

ime dhammā abyākatā …pe….

Tasmiṁ kho pana samaye cattāro khandhā honti, dvāyatanāni honti, dve dhātuyo honti, tayo āhārā honti, pañcindriyāni honti, eko phasso hoti …pe… ekā manoviññāṇadhātu hoti, ekaṁ dhammāyatanaṁ hoti, ekā dhammadhātu hoti;

ye vā pana tasmiṁ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā—

ime dhammā abyākatā …pe….

Katamo tasmiṁ samaye saṅkhārakkhandho hoti?

Phasso cetanā vitakko vicāro cittassekaggatā vīriyindriyaṁ samādhindriyaṁ jīvitindriyaṁ;

ye vā pana tasmiṁ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā ṭhapetvā vedanākkhandhaṁ ṭhapetvā saññākkhandhaṁ ṭhapetvā viññāṇakkhandhaṁ—

ayaṁ tasmiṁ samaye saṅkhārakkhandho hoti …pe…

ime dhammā abyākatā.

Kiriyā manoviññāṇadhātu upekkhāsahagatā.

Ahetukā kiriyā abyākatā.

2.1.10.4. Sahetukakāmāvacarakiriyā

Katame dhammā abyākatā?

Yasmiṁ samaye manoviññāṇadhātu uppannā hoti kiriyā neva kusalā nākusalā na ca kammavipākā somanassasahagatā ñāṇasampayuttā …pe…

somanassasahagatā ñāṇasampayuttā sasaṅkhārena …pe…

somanassasahagatā ñāṇavippayuttā …pe…

somanassasahagatā ñāṇavippayuttā sasaṅkhārena …pe…

upekkhāsahagatā ñāṇasampayuttā …pe…

upekkhāsahagatā ñāṇasampayuttā sasaṅkhārena …pe…

upekkhāsahagatā ñāṇavippayuttā …pe…

upekkhāsahagatā ñāṇavippayuttā sasaṅkhārena rūpārammaṇā vā …pe…

dhammārammaṇā vā yaṁ yaṁ vā panārabbha, tasmiṁ samaye phasso hoti …pe… avikkhepo hoti …pe…

ime dhammā abyākatā …pe…

alobho abyākatamūlaṁ …pe…

adoso abyākatamūlaṁ …pe…

ime dhammā abyākatā.

Sahetukā kāmāvacarakiriyā.

2.1.10.5. Rūpāvacarakiriyā

Katame dhammā abyākatā?

Yasmiṁ samaye rūpāvacaraṁ jhānaṁ bhāveti kiriyaṁ neva kusalaṁ nākusalaṁ na ca kammavipākaṁ diṭṭhadhammasukhavihāraṁ vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ upasampajja viharati pathavīkasiṇaṁ, tasmiṁ samaye phasso hoti …pe… avikkhepo hoti …pe…

ime dhammā abyākatā.

Katame dhammā abyākatā?

Yasmiṁ samaye rūpāvacaraṁ jhānaṁ bhāveti kiriyaṁ neva kusalaṁ nākusalaṁ na ca kammavipākaṁ diṭṭhadhammasukhavihāraṁ vitakkavicārānaṁ vūpasamā …pe… dutiyaṁ jhānaṁ …pe…

tatiyaṁ jhānaṁ …pe…

catutthaṁ jhānaṁ …pe…

paṭhamaṁ jhānaṁ …pe…

pañcamaṁ jhānaṁ upasampajja viharati pathavīkasiṇaṁ, tasmiṁ samaye phasso hoti …pe… avikkhepo hoti …pe…

ime dhammā abyākatā.

Rūpāvacarakiriyā.

2.1.10.6. Arūpāvacarakiriyā

Katame dhammā abyākatā?

Yasmiṁ samaye arūpāvacaraṁ jhānaṁ bhāveti kiriyaṁ neva kusalaṁ nākusalaṁ na ca kammavipākaṁ diṭṭhadhammasukhavihāraṁ sabbaso rūpasaññānaṁ samatikkamā paṭighasaññānaṁ atthaṅgamā nānattasaññānaṁ amanasikārā ākāsānañcāyatanasaññāsahagataṁ sukhassa ca pahānā …pe… catutthaṁ jhānaṁ upasampajja viharati tasmiṁ samaye phasso hoti …pe… avikkhepo hoti …pe…

ime dhammā abyākatā.

Katame dhammā abyākatā?

Yasmiṁ samaye arūpāvacaraṁ jhānaṁ bhāveti kiriyaṁ neva kusalaṁ nākusalaṁ na ca kammavipākaṁ diṭṭhadhammasukhavihāraṁ sabbaso ākāsānañcāyatanaṁ samatikkamma viññāṇañcāyatanasaññāsahagataṁ sukhassa ca pahānā …pe… catutthaṁ jhānaṁ upasampajja viharati, tasmiṁ samaye phasso hoti …pe… avikkhepo hoti …pe…

ime dhammā abyākatā.

Katame dhammā abyākatā?

Yasmiṁ samaye arūpāvacaraṁ jhānaṁ bhāveti kiriyaṁ neva kusalaṁ nākusalaṁ na ca kammavipākaṁ diṭṭhadhammasukhavihāraṁ sabbaso viññāṇañcāyatanaṁ samatikkamma ākiñcaññāyatanasaññāsahagataṁ sukhassa ca pahānā …pe… catutthaṁ jhānaṁ upasampajja viharati, tasmiṁ samaye phasso hoti …pe… avikkhepo hoti …pe…

ime dhammā abyākatā.

Katame dhammā abyākatā?

Yasmiṁ samaye arūpāvacaraṁ jhānaṁ bhāveti kiriyaṁ neva kusalaṁ nākusalaṁ na ca kammavipākaṁ diṭṭhadhammasukhavihāraṁ sabbaso ākiñcaññāyatanaṁ samatikkamma nevasaññānāsaññāyatanasaññāsahagataṁ sukhassa ca pahānā …pe… catutthaṁ jhānaṁ upasampajja viharati, tasmiṁ samaye phasso hoti …pe… avikkhepo hoti …pe…

ime dhammā abyākatā …pe…

alobho abyākatamūlaṁ …pe…

adoso abyākatamūlaṁ …pe…

amoho abyākatamūlaṁ …pe…

ime dhammā abyākatā.

Arūpāvacarakiriyā.

Kiriyā abyākatā.

Cittuppādakaṇḍaṁ niṭṭhitaṁ.