abhidhamma » ds » ds2 » Dhammasaṅgaṇī

2 Niddesa

2.4 Aṭṭhakathākaṇḍa

2.4.1. Tikaatthuddhāra

2.4.1.1. Kusalattika

Katame dhammā kusalā?

Catūsu bhūmīsu kusalaṁ—

ime dhammā kusalā.

Katame dhammā akusalā?

Dvādasa akusalacittuppādā—

ime dhammā akusalā.

Katame dhammā abyākatā?

Catūsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṁ, rūpañca, nibbānañca—

ime dhammā abyākatā.

2.4.1.2. Vedanāttika

Katame dhammā sukhāya vedanāya sampayuttā?

Kāmāvacarakusalato cattāro somanassasahagatacittuppādā, akusalato cattāro kāmāvacarakusalassa vipākato ca kiriyato ca pañca, rūpāvacaratikacatukkajjhānā kusalato ca vipākato ca kiriyato ca, lokuttaratikacatukkajjhānā kusalato ca vipākato ca, etthuppannaṁ sukhaṁ vedanaṁ ṭhapetvā—

ime dhammā sukhāya vedanāya sampayuttā.

Katame dhammā dukkhāya vedanāya sampayuttā?

Dve domanassasahagatacittuppādā, dukkhasahagataṁ kāyaviññāṇaṁ, etthuppannaṁ dukkhaṁ vedanaṁ ṭhapetvā—

ime dhammā dukkhāya vedanāya sampayuttā.

Katame dhammā adukkhamasukhāya vedanāya sampayuttā?

Kāmāvacarakusalato cattāro upekkhāsahagatacittuppādā, akusalato cha, kāmāvacarakusalassa vipākato dasa, akusalassa vipākato cha, kiriyato cha, rūpāvacaraṁ catutthaṁ jhānaṁ kusalato ca vipākato ca kiriyato ca, cattāro arūpāvacarā kusalato ca vipākato ca kiriyato ca, lokuttaraṁ catutthaṁ jhānaṁ kusalato ca vipākato ca, etthuppannaṁ adukkhamasukhaṁ vedanaṁ ṭhapetvā—

ime dhammā adukkhamasukhāya vedanāya sampayuttā.

Tisso ca vedanā, rūpañca, nibbānañca—

ime dhammā na vattabbā sukhāya vedanāya sampayuttātipi, dukkhāya vedanāya sampayuttātipi, adukkhamasukhāya vedanāya sampayuttātipi.

2.4.1.3. Vipākattika

Katame dhammā vipākā?

Catūsu bhūmīsu vipāko—

ime dhammā vipākā.

Katame dhammā vipākadhammadhammā?

Catūsu bhūmīsu kusalaṁ akusalaṁ—

ime dhammā vipākadhammadhammā.

Katame dhammā nevavipākanavipākadhammadhammā?

Tīsu bhūmīsu kiriyābyākataṁ, rūpañca, nibbānañca—

ime dhammā nevavipākanavipākadhammadhammā.

2.4.1.4. Upādinnattika

Katame dhammā upādinnupādāniyā?

Tīsu bhūmīsu vipāko, yañca rūpaṁ kammassa katattā—

ime dhammā upādinnupādāniyā.

Katame dhammā anupādinnupādāniyā?

Tīsu bhūmīsu kusalaṁ, akusalaṁ, tīsu bhūmīsu kiriyābyākataṁ, yañca rūpaṁ na kammassa katattā—

ime dhammā anupādinnupādāniyā.

Katame dhammā anupādinnaanupādāniyā?

Cattāro maggā apariyāpannā, cattāri ca sāmaññaphalāni, nibbānañca—

ime dhammā anupādinnaanupādāniyā.

2.4.1.5. Saṅkiliṭṭhattika

Katame dhammā saṅkiliṭṭhasaṅkilesikā?

Dvādasākusalacittuppādā—

ime dhammā saṅkiliṭṭhasaṅkilesikā.

Katame dhammā asaṅkiliṭṭhasaṅkilesikā?

Tīsu bhūmīsu kusalaṁ, tīsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṁ, sabbañca rūpaṁ—

ime dhammā asaṅkiliṭṭhasaṅkilesikā.

Katame dhammā asaṅkiliṭṭhaasaṅkilesikā?

Cattāro maggā apariyāpannā, cattāri ca sāmaññaphalāni, nibbānañca—

ime dhammā asaṅkiliṭṭhaasaṅkilesikā.

2.4.1.6. Vitakkattika

Katame dhammā savitakkasavicārā?

Kāmāvacaraṁ kusalaṁ, akusalaṁ, kāmāvacarakusalassa vipākato ekādasa cittuppādā, akusalassa vipākato dve, kiriyato ekādasa, rūpāvacaraṁ paṭhamaṁ jhānaṁ kusalato ca vipākato ca kiriyato ca, lokuttaraṁ paṭhamaṁ jhānaṁ kusalato ca vipākato ca, etthuppanne vitakkavicāre ṭhapetvā—

ime dhammā savitakkasavicārā.

Katame dhammā avitakkavicāramattā?

Rūpāvacarapañcakanaye dutiyaṁ jhānaṁ kusalato ca vipākato ca kiriyato ca, lokuttarapañcakanaye dutiyaṁ jhānaṁ kusalato ca vipākato ca, etthuppannaṁ vicāraṁ ṭhapetvā, vitakko ca—

ime dhammā avitakkavicāramattā.

Katame dhammā avitakkaavicārā?

Dvepañcaviññāṇāni, rūpāvacaratikatikajjhānā kusalato ca vipākato ca kiriyato ca, cattāro āruppā kusalato ca vipākato ca kiriyato ca lokuttaratikatikajjhānā kusalato ca vipākato ca pañcakanaye dutiye jhāne, uppanno ca vicāro rūpañca nibbānañca—

ime dhammā avitakkaavicārā.

Vitakkasahajāto vicāro na vattabbo savitakkasavicārotipi, avitakkavicāramattotipi, avitakkaavicārotipi.

2.4.1.7. Pītittika

Katame dhammā pītisahagatā?

Kāmāvacarakusalato cattāro somanassasahagatacittuppādā, akusalato cattāro, kāmāvacarakusalassa vipākato pañca, kiriyato pañca, rūpāvacaradukatikajjhānā kusalato ca vipākato ca kiriyato ca, lokuttaradukatikajjhānā kusalato ca vipākato ca, etthuppannaṁ pītiṁ ṭhapetvā—

ime dhammā pītisahagatā.

Katame dhammā sukhasahagatā?

Kāmāvacarakusalato cattāro somanassasahagatacittuppādā, akusalato cattāro, kāmāvacarakusalassa vipākato cha, kiriyato pañca, rūpāvacaratikacatukkajjhānā kusalato ca vipākato ca kiriyato ca, lokuttaratikacatukkajjhānā kusalato ca vipākato ca, etthuppannaṁ sukhaṁ ṭhapetvā—

ime dhammā sukhasahagatā.

Katame dhammā upekkhāsahagatā?

Kāmāvacarakusalato cattāro upekkhāsahagatacittuppādā, akusalato cha, kāmāvacarakusalassa vipākato dasa, akusalassa vipākato cha, kiriyato cha, rūpāvacaraṁ catutthaṁ jhānaṁ kusalato ca vipākato ca kiriyato ca, cattāro āruppā kusalato ca vipākato ca kiriyato ca, lokuttaraṁ catutthaṁ jhānaṁ kusalato ca vipākato ca, etthuppannaṁ upekkhaṁ ṭhapetvā—

ime dhammā upekkhāsahagatā.

Pīti na pītisahagatā, sukhasahagatā, na upekkhāsahagatā.

Sukhaṁ na sukhasahagataṁ, siyā pītisahagataṁ, na upekkhāsahagataṁ, siyā na vattabbaṁ pītisahagatanti.

Dve domanassasahagatacittuppādā, dukkhasahagatakāyaviññāṇaṁ, yā ca vedanā upekkhā, rūpañca nibbānañca—

ime dhammā na vattabbā pītisahagatātipi, sukhasahagatātipi, upekkhāsahagatātipi.

2.4.1.8. Dassanenapahātabbattika

Katame dhammā dassanena pahātabbā?

Cattāro diṭṭhigatasampayuttacittuppādā, vicikicchāsahagato cittuppādo—

ime dhammā dassanena pahātabbā.

Katame dhammā bhāvanāya pahātabbā?

Uddhaccasahagato cittuppādo—

ime dhammā bhāvanāya pahātabbā.

Cattāro diṭṭhigatavippayuttā lobhasahagatacittuppādā, dve domanassasahagatacittuppādā—

ime dhammā siyā dassanena pahātabbā siyā bhāvanāya pahātabbā.

Katame dhammā neva dassanena na bhāvanāya pahātabbā?

Catūsu bhūmīsu kusalaṁ, catūsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṁ, rūpañca, nibbānañca—

ime dhammā neva dassanena na bhāvanāya pahātabbā.

2.4.1.9. Dassanenapahātabbahetukattika

Katame dhammā dassanena pahātabbahetukā?

Cattāro diṭṭhigatasampayuttacittuppādā, vicikicchāsahagato cittuppādo, etthuppannaṁ mohaṁ ṭhapetvā—

ime dhammā dassanena pahātabbahetukā.

Katame dhammā bhāvanāya pahātabbahetukā?

Uddhaccasahagato cittuppādo, etthuppannaṁ mohaṁ ṭhapetvā—

ime dhammā bhāvanāya pahātabbahetukā.

Cattāro diṭṭhigatavippayuttā lobhasahagatacittuppādā, dve domanassasahagatacittuppādā—

ime dhammā siyā dassanena pahātabbahetukā, siyā bhāvanāya pahātabbahetukā.

Katame dhammā neva dassanena na bhāvanāya pahātabbahetukā?

Vicikicchāsahagato moho, uddhaccasahagato moho, catūsu bhūmīsu kusalaṁ, catūsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṁ, rūpañca, nibbānañca—

ime dhammā neva dassanena na bhāvanāya pahātabbahetukā.

2.4.1.10. Ācayagāmittika

Katame dhammā ācayagāmino?

Tīsu bhūmīsu kusalaṁ, akusalaṁ—

ime dhammā ācayagāmino.

Katame dhammā apacayagāmino?

Cattāro maggā apariyāpannā—

ime dhammā apacayagāmino.

Katame dhammā nevācayagāmināpacayagāmino?

Catūsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṁ, rūpañca, nibbānañca—

ime dhammā nevācayagāmināpacayagāmino.

2.4.1.11. Sekkhattika

Katame dhammā sekkhā?

Cattāro maggā apariyāpannā, heṭṭhimāni ca tīṇi sāmaññaphalāni—

ime dhammā sekkhā.

Katame dhammā asekkhā?

Upariṭṭhimaṁ arahattaphalaṁ—

ime dhammā asekkhā.

Katame dhammā nevasekkhanāsekkhā?

Tīsu bhūmīsu kusalaṁ, akusalaṁ, tīsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṁ, rūpañca, nibbānañca—

ime dhammā nevasekkhanāsekkhā.

2.4.1.12. Parittattika

Katame dhammā parittā?

Kāmāvacarakusalaṁ, akusalaṁ, sabbo kāmāvacarassa vipāko, kāmāvacarakiriyābyākataṁ, sabbañca rūpaṁ—

ime dhammā parittā.

Katame dhammā mahaggatā?

Rūpāvacarā, arūpāvacarā, kusalābyākatā—

ime dhammā mahaggatā.

Katame dhammā appamāṇā?

Cattāro maggā apariyāpannā, cattāri ca sāmaññaphalāni, nibbānañca—

ime dhammā appamāṇā.

2.4.1.13. Parittārammaṇattika

Katame dhammā parittārammaṇā?

Sabbo kāmāvacarassa vipāko, kiriyāmanodhātu, kiriyāhetukamanoviññāṇadhātu somanassasahagatā—

ime dhammā parittārammaṇā.

Katame dhammā mahaggatārammaṇā?

Viññāṇañcāyatanaṁ, nevasaññānāsaññāyatanaṁ—

ime dhammā mahaggatārammaṇā.

Katame dhammā appamāṇārammaṇā?

Cattāro maggā apariyāpannā, cattāri ca sāmaññaphalāni—

ime dhammā appamāṇārammaṇā.

Kāmāvacarakusalato cattāro ñāṇavippayuttacittuppādā, kiriyato cattāro ñāṇavippayuttacittuppādā, sabbaṁ akusalaṁ—

ime dhammā siyā parittārammaṇā, siyā mahaggatārammaṇā, na appamāṇārammaṇā, siyā na vattabbā parittārammaṇātipi, mahaggatārammaṇātipi.

Kāmāvacarakusalato cattāro ñāṇasampayuttacittuppādā, kiriyato cattāro ñāṇasampayuttacittuppādā, rūpāvacaraṁ catutthaṁ jhānaṁ kusalato ca kiriyato ca, kiriyāhetukamanoviññāṇadhātu upekkhāsahagatā—

ime dhammā siyā parittārammaṇā, siyā mahaggatārammaṇā, siyā appamāṇārammaṇā, siyā na vattabbā parittārammaṇātipi, mahaggatārammaṇātipi, appamāṇārammaṇātipi.

Rūpāvacaratikacatukkajjhānā kusalato ca vipākato ca kiriyato ca, catutthassa jhānassa vipāko, ākāsānañcāyatanaṁ, ākiñcaññāyatanaṁ—

ime dhammā na vattabbā parittārammaṇātipi, mahaggatārammaṇātipi, appamāṇārammaṇātipi.

Rūpañca nibbānañca anārammaṇā.

2.4.1.14. Hīnattika

Katame dhammā hīnā?

Dvādasa akusalacittuppādā—

ime dhammā hīnā.

Katame dhammā majjhimā?

Tīsu bhūmīsu kusalaṁ, tīsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṁ, sabbañca rūpaṁ—

ime dhammā majjhimā.

Katame dhammā paṇītā?

Cattāro maggā apariyāpannā, cattāri ca sāmaññaphalāni, nibbānañca—

ime dhammā paṇītā.

2.4.1.15. Micchattaniyatattika

Katame dhammā micchattaniyatā?

Cattāro diṭṭhigatasampayuttacittuppādā, dve domanassasahagatacittuppādā—

ime dhammā siyā micchattaniyatā, siyā aniyatā.

Katame dhammā sammattaniyatā?

Cattāro maggā apariyāpannā—

ime dhammā sammattaniyatā.

Katame dhammā aniyatā?

Cattāro diṭṭhigatavippayuttalobhasahagatacittuppādā, vicikicchāsahagato cittuppādo, uddhaccasahagato cittuppādo, tīsu bhūmīsu kusalaṁ, catūsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṁ, rūpañca, nibbānañca—

ime dhammā aniyatā.

2.4.1.16. Maggārammaṇattika

Katame dhammā maggārammaṇā?

Kāmāvacarakusalato cattāro ñāṇasampayuttacittuppādā, kiriyato cattāro ñāṇasampayuttacittuppādā—

ime dhammā siyā maggārammaṇā, na maggahetukā;

siyā maggādhipatino, siyā na vattabbā maggārammaṇātipi, maggādhipatinotipi.

Cattāro ariyamaggā na maggārammaṇā, maggahetukā;

siyā maggādhipatino, siyā na vattabbā maggādhipatinoti.

Rūpāvacaracatutthaṁ jhānaṁ kusalato ca kiriyato ca, kiriyāhetukamanoviññāṇadhātu upekkhāsahagatā—

ime dhammā siyā maggārammaṇā;

na maggahetukā, na maggādhipatino;

siyā na vattabbā maggārammaṇāti.

Kāmāvacarakusalato cattāro ñāṇavippayuttacittuppādā, sabbaṁ akusalaṁ, sabbo kāmāvacarassa vipāko, kiriyato cha cittuppādā, rūpāvacaratikacatukkajjhānā kusalato ca vipākato ca kiriyato ca, catutthassa jhānassa vipāko, cattāro āruppā kusalato ca vipākato ca kiriyato ca, cattāri ca sāmaññaphalāni—

ime dhammā na vattabbā maggārammaṇātipi, maggahetukātipi, maggādhipatinotipi.

Rūpañca nibbānañca anārammaṇā.

2.4.1.17. Uppannattika

Katame dhammā uppannā?

Catūsu bhūmīsu vipāko, yañca rūpaṁ kammassa katattā—

ime dhammā siyā uppannā, siyā uppādino;

na vattabbā anuppannāti.

Catūsu bhūmīsu kusalaṁ, akusalaṁ, tīsu bhūmīsu kiriyābyākataṁ, yañca rūpaṁ na kammassa katattā—

ime dhammā siyā uppannā, siyā anuppannā, na vattabbā uppādinoti.

Nibbānaṁ na vattabbaṁ uppannantipi, anuppannantipi, uppādinotipi.

2.4.1.18. Atītattika

(…) Nibbānaṁ ṭhapetvā sabbe dhammā siyā atītā, siyā anāgatā, siyā paccuppannā.

Nibbānaṁ na vattabbaṁ atītantipi, anāgatantipi, paccuppannantipi.

2.4.1.19. Atītārammaṇattika

Katame dhammā atītārammaṇā?

Viññāṇañcāyatanaṁ, nevasaññānāsaññāyatanaṁ—

ime dhammā atītārammaṇā.

Niyogā anāgatārammaṇā natthi.

Katame dhammā paccuppannārammaṇā?

Dvepañcaviññāṇāni, tisso ca manodhātuyo—

ime dhammā paccuppannārammaṇā.

Kāmāvacarakusalassa vipākato dasa cittuppādā, akusalassa vipākato manoviññāṇadhātu upekkhāsahagatā, kiriyāhetukamanoviññāṇadhātu somanassasahagatā—

ime dhammā siyā atītārammaṇā, siyā anāgatārammaṇā, siyā paccuppannārammaṇā.

Kāmāvacarakusalaṁ, akusalaṁ, kiriyato nava cittuppādā, rūpāvacaraṁ catutthaṁ jhānaṁ kusalato ca kiriyato ca—

ime dhammā siyā atītārammaṇā, siyā anāgatārammaṇā, siyā paccuppannārammaṇā;

siyā na vattabbā atītārammaṇātipi, anāgatārammaṇātipi, paccuppannārammaṇātipi.

Rūpāvacaratikacatukkajjhānā kusalato ca vipākato ca kiriyato ca, catutthassa jhānassa vipāko, ākāsānañcāyatanaṁ, ākiñcaññāyatanaṁ, cattāro maggā apariyāpannā, cattāri ca sāmaññaphalāni—

ime dhammā na vattabbā atītārammaṇātipi, anāgatārammaṇātipi, paccuppannārammaṇātipi.

Rūpañca nibbānañca anārammaṇā.

2.4.1.20. Ajjhattattika

Anindriyabaddharūpañca nibbānañca ṭhapetvā, sabbe dhammā siyā ajjhattā, siyā bahiddhā, siyā ajjhattabahiddhā.

Anindriyabaddharūpañca nibbānañca bahiddhā.

2.4.1.21. Ajjhattārammaṇattika

Katame dhammā ajjhattārammaṇā?

Viññāṇañcāyatanaṁ, nevasaññānāsaññāyatanaṁ—

ime dhammā ajjhattārammaṇā.

Katame dhammā bahiddhārammaṇā?

Rūpāvacaratikacatukkajjhānā kusalato ca vipākato ca kiriyato ca, catutthassa jhānassa vipāko, ākāsānañcāyatanaṁ, cattāro maggā apariyāpannā cattāri ca sāmaññaphalāni—

ime dhammā bahiddhārammaṇā.

Rūpaṁ ṭhapetvā, sabbeva kāmāvacarā kusalākusalābyākatā dhammā, rūpāvacaraṁ catutthaṁ jhānaṁ kusalato ca kiriyato ca—

ime dhammā siyā ajjhattārammaṇā, siyā bahiddhārammaṇā, siyā ajjhattabahiddhārammaṇā.

Ākiñcaññāyatanaṁ na vattabbaṁ ajjhattārammaṇantipi, bahiddhārammaṇantipi, ajjhattabahiddhārammaṇantipi.

Rūpañca nibbānañca anārammaṇā.

2.4.1.22. Sanidassanattika

Katame dhammā sanidassanasappaṭighā?

Rūpāyatanaṁ—

ime dhammā sanidassanasappaṭighā.

Katame dhammā anidassanasappaṭighā?

Cakkhāyatanaṁ …pe… phoṭṭhabbāyatanaṁ—

ime dhammā anidassanasappaṭighā.

Katame dhammā anidassanaappaṭighā?

Catūsu bhūmīsu kusalaṁ, akusalaṁ, catūsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṁ, yañca rūpaṁ anidassanaṁ appaṭighaṁ dhammāyatanapariyāpannaṁ, nibbānañca—

ime dhammā anidassanaappaṭighā.

Tikaṁ.