abhidhamma » dt » dt2 » Dhātukathā

2 Niddesa

2.1. Paṭhamanaya saṅgahāsaṅgahapadaniddesa

2.1.1. Khandha

Rūpakkhandho katihi khandhehi katihāyatanehi katihi dhātūhi saṅgahito?

Rūpakkhandho ekena khandhena ekādasahāyatanehi ekādasahi dhātūhi saṅgahito.

Katihi asaṅgahito?

Catūhi khandhehi ekenāyatanena sattahi dhātūhi asaṅgahito.

Vedanākkhandho katihi khandhehi katihāyatanehi katihi dhātūhi saṅgahito?

Vedanākkhandho ekena khandhena ekenāyatanena ekāya dhātuyā saṅgahito.

Katihi asaṅgahito?

Catūhi khandhehi ekādasahāyatanehi sattarasahi dhātūhi asaṅgahito.

Saññākkhandho katihi khandhehi katihāyatanehi katihi dhātūhi saṅgahito?

Saññākkhandho ekena khandhena ekenāyatanena ekāya dhātuyā saṅgahito.

Katihi asaṅgahito?

Catūhi khandhehi ekādasahāyatanehi sattarasahi dhātūhi asaṅgahito.

Saṅkhārakkhandho katihi khandhehi katihāyatanehi katihi dhātūhi saṅgahito?

Saṅkhārakkhandho ekena khandhena ekenāyatanena ekāya dhātuyā saṅgahito.

Katihi asaṅgahito?

Catūhi khandhehi ekādasahāyatanehi sattarasahi dhātūhi asaṅgahito.

Viññāṇakkhandho katihi khandhehi katihāyatanehi katihi dhātūhi saṅgahito?

Viññāṇakkhandho ekena khandhena ekenāyatanena sattahi dhātūhi saṅgahito.

Katihi asaṅgahito?

Catūhi khandhehi ekādasahāyatanehi ekādasahi dhātūhi asaṅgahito.

(Ekamūlakaṁ.)

Rūpakkhandho ca vedanākkhandho ca katihi khandhehi katihāyatanehi katihi dhātūhi saṅgahitā?

Rūpakkhandho ca vedanākkhandho ca dvīhi khandhehi ekādasahāyatanehi ekādasahi dhātūhi saṅgahitā.

Katihi asaṅgahitā?

Tīhi khandhehi ekenāyatanena sattahi dhātūhi asaṅgahitā.

Rūpakkhandho ca saññākkhandho ca …pe…

dvīhi khandhehi ekādasahāyatanehi ekādasahi dhātūhi saṅgahitā.

Katihi asaṅgahitā?

Tīhi khandhehi ekenāyatanena sattahi dhātūhi asaṅgahitā.

Rūpakkhandho ca saṅkhārakkhandho ca …pe…

dvīhi khandhehi ekādasahāyatanehi ekādasahi dhātūhi saṅgahitā.

Katihi asaṅgahitā?

Tīhi khandhehi ekenāyatanena sattahi dhātūhi asaṅgahitā.

Rūpakkhandho ca viññāṇakkhandho ca …pe…

dvīhi khandhehi dvādasahāyatanehi aṭṭhārasahi dhātūhi saṅgahitā.

Katihi asaṅgahitā?

Tīhi khandhehi, na kehici āyatanehi na kāhici dhātūhi asaṅgahitā.

(Dukamūlakaṁ.)

Rūpakkhandho ca vedanākkhandho ca saññākkhandho ca katihi khandhehi katihāyatanehi katihi dhātūhi saṅgahitā?

Rūpakkhandho ca vedanākkhandho ca saññākkhandho ca tīhi khandhehi ekādasahāyatanehi ekādasahi dhātūhi saṅgahitā.

Katihi asaṅgahitā?

Dvīhi khandhehi ekenāyatanena sattahi dhātūhi asaṅgahitā.

Rūpakkhandho ca vedanākkhandho ca saṅkhārakkhandho ca …pe…

tīhi khandhehi ekādasahāyatanehi ekādasahi dhātūhi saṅgahitā.

Katihi asaṅgahitā?

Dvīhi khandhehi ekenāyatanena sattahi dhātūhi asaṅgahitā.

Rūpakkhandho ca vedanākkhandho ca viññāṇakkhandho ca …pe…

tīhi khandhehi dvādasahāyatanehi aṭṭhārasahi dhātūhi saṅgahitā.

Katihi asaṅgahitā?

Dvīhi khandhehi, na kehici āyatanehi na kāhici dhātūhi asaṅgahitā.

(Tikamūlakaṁ.)

Rūpakkhandho ca vedanākkhandho ca saññākkhandho ca saṅkhārakkhandho ca katihi khandhehi katihāyatanehi katihi dhātūhi saṅgahitā?

Rūpakkhandho ca vedanākkhandho ca saññākkhandho ca saṅkhārakkhandho ca catūhi khandhehi ekādasahāyatanehi ekādasahi dhātūhi saṅgahitā.

Katihi asaṅgahitā?

Ekena khandhena ekenāyatanena sattahi dhātūhi asaṅgahitā.

Rūpakkhandho ca vedanākkhandho ca saññākkhandho ca viññāṇakkhandho ca …pe…

catūhi khandhehi dvādasahāyatanehi aṭṭhārasahi dhātūhi saṅgahitā.

Katihi asaṅgahitā?

Ekena khandhena, na kehici āyatanehi na kāhici dhātūhi asaṅgahitā.

(Catukkamūlakaṁ.)

Rūpakkhandho ca vedanākkhandho ca saññākkhandho ca saṅkhārakkhandho ca viññāṇakkhandho ca katihi khandhehi katihāyatanehi katihi dhātūhi saṅgahitā?

Rūpakkhandho ca vedanākkhandho ca saññākkhandho ca saṅkhārakkhandho ca viññāṇakkhandho ca pañcahi khandhehi dvādasāyatanehi aṭṭhārasahi dhātūhi saṅgahitā.

Katihi asaṅgahitā?

Na kehici khandhehi na kehici āyatanehi na kāhici dhātūhi asaṅgahitā.

Pañcakkhandhā katihi khandhehi katihāyatanehi katihi dhātūhi saṅgahitā?

Pañcakkhandhā pañcahi khandhehi dvādasahāyatanehi aṭṭhārasahi dhātūhi saṅgahitā.

Katihi asaṅgahitā?

Na kehici khandhehi na kehici āyatanehi na kāhici dhātūhi asaṅgahitā.

(Pañcakaṁ.)

2.1.2. Āyatana

Cakkhāyatanaṁ katihi khandhehi katihāyatanehi katihi dhātūhi saṅgahitaṁ?

Cakkhāyatanaṁ ekena khandhena ekenāyatanena ekāya dhātuyā saṅgahitaṁ.

Katihi asaṅgahitaṁ?

Catūhi khandhehi ekādasahāyatanehi sattarasahi dhātūhi asaṅgahitaṁ.

Sotāyatanaṁ … ghānāyatanaṁ … jivhāyatanaṁ … kāyāyatanaṁ … rūpāyatanaṁ … saddāyatanaṁ … gandhāyatanaṁ … rasāyatanaṁ …

phoṭṭhabbāyatanaṁ …pe…

ekena khandhena ekenāyatanena ekāya dhātuyā saṅgahitaṁ.

Katihi asaṅgahitaṁ?

Catūhi khandhehi ekādasahāyatanehi sattarasahi dhātūhi asaṅgahitaṁ.

Manāyatanaṁ ekena khandhena ekenāyatanena sattahi dhātūhi saṅgahitaṁ.

Katihi asaṅgahitaṁ?

Catūhi khandhehi ekādasahāyatanehi ekādasahi dhātūhi asaṅgahitaṁ.

Dhammāyatanaṁ asaṅkhataṁ khandhato ṭhapetvā catūhi khandhehi ekenāyatanena ekāya dhātuyā saṅgahitaṁ.

Katihi asaṅgahitaṁ?

Ekena khandhena ekādasahāyatanehi sattarasahi dhātūhi asaṅgahitaṁ.

(Ekamūlakaṁ.)

Cakkhāyatanañca sotāyatanañca ekena khandhena dvīhāyatanehi dvīhi dhātūhi saṅgahitā.

Katihi asaṅgahitā?

Catūhi khandhehi dasahāyatanehi soḷasahi dhātūhi asaṅgahitā.

Cakkhāyatanañca ghānāyatanañca … cakkhāyatanañca jivhāyatanañca … cakkhāyatanañca kāyāyatanañca … cakkhāyatanañca rūpāyatanañca … cakkhāyatanañca saddāyatanañca … cakkhāyatanañca gandhāyatanañca … cakkhāyatanañca rasāyatanañca … cakkhāyatanañca phoṭṭhabbāyatanañca ekena khandhena dvīhāyatanehi dvīhi dhātūhi saṅgahitā.

Katihi asaṅgahitā?

Catūhi khandhehi dasahāyatanehi soḷasahi dhātūhi asaṅgahitā.

Cakkhāyatanañca manāyatanañca dvīhi khandhehi dvīhāyatanehi aṭṭhahi dhātūhi saṅgahitā.

Katihi asaṅgahitā?

Tīhi khandhehi dasahāyatanehi dasahi dhātūhi asaṅgahitā.

Cakkhāyatanañca dhammāyatanañca asaṅkhataṁ khandhato ṭhapetvā catūhi khandhehi dvīhāyatanehi dvīhi dhātūhi saṅgahitā.

Katihi asaṅgahitā?

Ekena khandhena dasahāyatanehi soḷasahi dhātūhi asaṅgahitā.

(Dukamūlakaṁ.)

Dvādasāyatanāni katihi khandhehi katihāyatanehi katihi dhātūhi saṅgahitā?

Dvādasāyatanāni asaṅkhataṁ khandhato ṭhapetvā pañcahi khandhehi dvādasahāyatanehi aṭṭhārasahi dhātūhi saṅgahitā.

Katihi asaṅgahitā?

Na kehici khandhehi na kehici āyatanehi na kāhici dhātūhi asaṅgahitā.

(Dvādasakaṁ.)

2.1.3. Dhātu

Cakkhudhātu katihi khandhehi katihāyatanehi katihi dhātūhi saṅgahitā?

Cakkhudhātu ekena khandhena ekenāyatanena ekāya dhātuyā saṅgahitā.

Katihi asaṅgahitā?

Catūhi khandhehi ekādasahāyatanehi sattarasahi dhātūhi asaṅgahitā.

Sotadhātu … ghānadhātu … jivhādhātu … kāyadhātu … rūpadhātu … saddadhātu … gandhadhātu … rasadhātu … phoṭṭhabbadhātu … cakkhuviññāṇadhātu … sotaviññāṇadhātu … ghānaviññāṇadhātu … jivhāviññāṇadhātu … kāyaviññāṇadhātu … manodhātu … manoviññāṇadhātu ekena khandhena ekenāyatanena ekāya dhātuyā saṅgahitā.

Katihi asaṅgahitā?

Catūhi khandhehi ekādasahāyatanehi sattarasahi dhātūhi asaṅgahitā.

Dhammadhātu asaṅkhataṁ khandhato ṭhapetvā catūhi khandhehi ekenāyatanena ekāya dhātuyā saṅgahitā.

Katihi asaṅgahitā?

Ekena khandhena ekādasahāyatanehi sattarasahi dhātūhi asaṅgahitā.

(Ekamūlakaṁ.)

Cakkhudhātu ca sotadhātu ca ekena khandhena dvīhāyatanehi dvīhi dhātūhi saṅgahitā.

Katihi asaṅgahitā?

Catūhi khandhehi dasahāyatanehi soḷasahi dhātūhi asaṅgahitā.

Cakkhudhātu ca ghānadhātu ca … cakkhudhātu ca jivhādhātu ca … cakkhudhātu ca kāyadhātu ca … cakkhudhātu ca rūpadhātu ca … cakkhudhātu ca saddadhātu ca … cakkhudhātu ca gandhadhātu ca … cakkhudhātu ca rasadhātu ca … cakkhudhātu ca phoṭṭhabbadhātu ca ekena khandhena dvīhāyatanehi dvīhi dhātūhi saṅgahitā.

Katihi asaṅgahitā?

Catūhi khandhehi dasahāyatanehi soḷasahi dhātūhi asaṅgahitā.

Cakkhudhātu ca cakkhuviññāṇadhātu ca dvīhi khandhehi dvīhāyatanehi dvīhi dhātūhi saṅgahitā.

Katihi asaṅgahitā?

Tīhi khandhehi dasahāyatanehi soḷasahi dhātūhi asaṅgahitā.

Cakkhudhātu ca sotaviññāṇadhātu ca … cakkhudhātu ca ghānaviññāṇadhātu ca … cakkhudhātu ca jivhāviññāṇadhātu ca … cakkhudhātu ca kāyaviññāṇadhātu ca … cakkhudhātu ca manodhātu ca … cakkhudhātu ca manoviññāṇadhātu ca dvīhi khandhehi dvīhāyatanehi dvīhi dhātūhi saṅgahitā.

Katihi asaṅgahitā?

Tīhi khandhehi dasahāyatanehi soḷasahi dhātūhi asaṅgahitā.

Cakkhudhātu ca dhammadhātu ca asaṅkhataṁ khandhato ṭhapetvā catūhi khandhehi dvīhāyatanehi dvīhi dhātūhi saṅgahitā.

Katihi asaṅgahitā?

Ekena khandhena dasahāyatanehi soḷasahi dhātūhi asaṅgahitā.

(Dukamūlakaṁ.)

Aṭṭhārasa dhātuyo katihi khandhehi katihāyatanehi katihi dhātūhi saṅgahitā?

Aṭṭhārasa dhātuyo asaṅkhataṁ khandhato ṭhapetvā pañcahi khandhehi dvādasahāyatanehi aṭṭhārasahi dhātūhi saṅgahitā.

Katihi asaṅgahitā?

Na kehici khandhehi na kehici āyatanehi na kāhici dhātūhi asaṅgahitā.

(Aṭṭhārasakaṁ.)

2.1.4. Sacca

Dukkhasaccaṁ katihi khandhehi katihāyatanehi katihi dhātūhi saṅgahitaṁ?

Dukkhasaccaṁ pañcahi khandhehi dvādasahāyatanehi aṭṭhārasahi dhātūhi saṅgahitaṁ.

Katihi asaṅgahitaṁ?

Na kehici khandhehi na kehici āyatanehi na kāhici dhātūhi asaṅgahitaṁ.

Samudayasaccaṁ … maggasaccaṁ ekena khandhena ekenāyatanena ekāya dhātuyā saṅgahitaṁ.

Katihi asaṅgahitaṁ?

Catūhi khandhehi ekādasahāyatanehi sattarasahi dhātūhi asaṅgahitaṁ.

Nirodhasaccaṁ na kehici khandhehi ekenāyatanena ekāya dhātuyā saṅgahitaṁ.

Katihi asaṅgahitaṁ?

Pañcahi khandhehi ekādasahāyatanehi sattarasahi dhātūhi asaṅgahitaṁ.

(Ekamūlakaṁ.)

Dukkhasaccañca samudayasaccañca pañcahi khandhehi dvādasahāyatanehi aṭṭhārasahi dhātūhi saṅgahitā.

Katihi asaṅgahitā?

Na kehici khandhehi na kehici āyatanehi na kāhici dhātūhi asaṅgahitā.

Dukkhasaccañca maggasaccañca pañcahi khandhehi dvādasahāyatanehi aṭṭhārasahi dhātūhi saṅgahitā.

Katihi asaṅgahitā?

Na kehici khandhehi na kehici āyatanehi na kāhici dhātūhi asaṅgahitā.

Dukkhasaccañca nirodhasaccañca asaṅkhataṁ khandhato ṭhapetvā pañcahi khandhehi dvādasahāyatanehi aṭṭhārasahi dhātūhi saṅgahitā.

Katihi asaṅgahitā?

Na kehici khandhehi na kehici āyatanehi na kāhici dhātūhi asaṅgahitā.

(Dukamūlakaṁ.)

Dukkhasaccañca samudayasaccañca maggasaccañca pañcahi khandhehi dvādasahāyatanehi aṭṭhārasahi dhātūhi saṅgahitā.

Katihi asaṅgahitā?

Na kehici khandhehi na kehici āyatanehi na kāhici dhātūhi asaṅgahitā.

Dukkhasaccañca samudayasaccañca nirodhasaccañca asaṅkhataṁ khandhato ṭhapetvā pañcahi khandhehi dvādasahāyatanehi aṭṭhārasahi dhātūhi saṅgahitā.

Katihi asaṅgahitā?

Na kehici khandhehi na kehici āyatanehi na kāhici dhātūhi asaṅgahitā.

(Tikamūlakaṁ.)

Dukkhasaccañca samudayasaccañca maggasaccañca nirodhasaccañca asaṅkhataṁ khandhato ṭhapetvā pañcahi khandhehi dvādasahāyatanehi aṭṭhārasahi dhātūhi saṅgahitā.

Katihi asaṅgahitā?

Na kehici khandhehi na kehici āyatanehi na kāhici dhātūhi asaṅgahitā.

Cattāri saccāni katihi khandhehi katihāyatanehi katihi dhātūhi saṅgahitāni?

Cattāri saccāni asaṅkhataṁ khandhato ṭhapetvā pañcahi khandhehi dvādasahāyatanehi aṭṭhārasahi dhātūhi saṅgahitāni.

Katihi asaṅgahitāni?

Na kehici khandhehi na kehici āyatanehi na kāhici dhātūhi asaṅgahitāni.

(Catukkaṁ.)

2.1.5. Indriya

Cakkhundriyaṁ katihi khandhehi katihāyatanehi katihi dhātūhi saṅgahitaṁ?

Cakkhundriyaṁ ekena khandhena ekenāyatanena ekāya dhātuyā saṅgahitaṁ.

Katihi asaṅgahitaṁ?

Catūhi khandhehi ekādasahāyatanehi sattarasahi dhātūhi asaṅgahitaṁ.

Sotindriyaṁ … ghānindriyaṁ … jivhindriyaṁ … kāyindriyaṁ … itthindriyaṁ … purisindriyaṁ ekena khandhena ekenāyatanena ekāya dhātuyā saṅgahitaṁ.

Katihi asaṅgahitaṁ?

Catūhi khandhehi ekādasahāyatanehi sattarasahi dhātūhi asaṅgahitaṁ.

Manindriyaṁ ekena khandhena ekenāyatanena sattahi dhātūhi saṅgahitaṁ.

Katihi asaṅgahitaṁ?

Catūhi khandhehi ekādasahāyatanehi ekādasahi dhātūhi asaṅgahitaṁ.

Jīvitindriyaṁ dvīhi khandhehi ekenāyatanena ekāya dhātuyā saṅgahitaṁ.

Katihi asaṅgahitaṁ?

Tīhi khandhehi ekādasahāyatanehi sattarasahi dhātūhi asaṅgahitaṁ.

Sukhindriyaṁ … dukkhindriyaṁ … somanassindriyaṁ … domanassindriyaṁ … upekkhindriyaṁ … saddhindriyaṁ … vīriyindriyaṁ … satindriyaṁ … samādhindriyaṁ … paññindriyaṁ … anaññātaññassāmītindriyaṁ … aññindriyaṁ … aññātāvindriyaṁ ekena khandhena ekenāyatanena ekāya dhātuyā saṅgahitaṁ.

Katihi asaṅgahitaṁ?

Catūhi khandhehi ekādasahāyatanehi sattarasahi dhātūhi asaṅgahitaṁ.

(Ekamūlakaṁ.)

Cakkhundriyañca sotindriyañca ekena khandhena dvīhāyatanehi dvīhi dhātūhi saṅgahitā.

Katihi asaṅgahitā?

Catūhi khandhehi dasahāyatanehi soḷasahi dhātūhi asaṅgahitā.

Cakkhundriyañca ghānindriyañca … cakkhundriyañca jivhindriyañca … cakkhundriyañca kāyindriyañca … cakkhundriyañca itthindriyañca … cakkhundriyañca purisindriyañca ekena khandhena dvīhāyatanehi dvīhi dhātūhi saṅgahitā.

Katihi asaṅgahitā?

Catūhi khandhehi dasahāyatanehi soḷasahi dhātūhi asaṅgahitā.

Cakkhundriyañca manindriyañca dvīhi khandhehi dvīhāyatanehi aṭṭhahi dhātūhi saṅgahitā.

Katihi asaṅgahitā?

Tīhi khandhehi dasahāyatanehi dasahi dhātūhi asaṅgahitā.

Cakkhundriyañca jīvitindriyañca dvīhi khandhehi dvīhāyatanehi dvīhi dhātūhi saṅgahitā.

Katihi asaṅgahitā?

Tīhi khandhehi dasahāyatanehi soḷasahi dhātūhi asaṅgahitā.

Cakkhundriyañca sukhindriyañca … cakkhundriyañca dukkhindriyañca … cakkhundriyañca somanassindriyañca … cakkhundriyañca domanassindriyañca … cakkhundriyañca upekkhindriyañca … cakkhundriyañca saddhindriyañca … cakkhundriyañca vīriyindriyañca … cakkhundriyañca satindriyañca … cakkhundriyañca samādhindriyañca … cakkhundriyañca paññindriyañca … cakkhundriyañca anaññātaññassāmītindriyañca … cakkhundriyañca aññindriyañca … cakkhundriyañca aññātāvindriyañca dvīhi khandhehi dvīhāyatanehi dvīhi dhātūhi saṅgahitā.

Katihi asaṅgahitā?

Tīhi khandhehi dasahāyatanehi soḷasahi dhātūhi asaṅgahitā.

(Dukamūlakaṁ.)

Bāvīsatindriyāni katihi khandhehi katihāyatanehi katihi dhātūhi saṅgahitāni?

Bāvīsatindriyāni catūhi khandhehi sattahāyatanehi terasahi dhātūhi saṅgahitāni.

Katihi asaṅgahitāni?

Ekena khandhena pañcahāyatanehi pañcahi dhātūhi asaṅgahitāni.

2.1.6. Paṭiccasamuppādādi

Avijjā ekena khandhena ekenāyatanena ekāya dhātuyā saṅgahitā.

Katihi asaṅgahitā?

Catūhi khandhehi ekādasahāyatanehi sattarasahi dhātūhi asaṅgahitā.

Avijjāpaccayā saṅkhārā ekena khandhena ekenāyatanena ekāya dhātuyā saṅgahitā.

Katihi asaṅgahitā?

Catūhi khandhehi ekādasahāyatanehi sattarasahi dhātūhi asaṅgahitā.

Saṅkhārapaccayā viññāṇaṁ ekena khandhena ekenāyatanena sattahi dhātūhi saṅgahitaṁ.

Katihi asaṅgahitaṁ?

Catūhi khandhehi ekādasahāyatanehi ekādasahi dhātūhi asaṅgahitaṁ.

Viññāṇapaccayā nāmarūpaṁ catūhi khandhehi ekādasahāyatanehi ekādasahi dhātūhi saṅgahitaṁ.

Katihi asaṅgahitaṁ?

Ekena khandhena ekenāyatanena sattahi dhātūhi asaṅgahitaṁ.

Nāmarūpapaccayā saḷāyatanaṁ dvīhi khandhehi chahāyatanehi dvādasahi dhātūhi saṅgahitaṁ.

Katihi asaṅgahitaṁ?

Tīhi khandhehi chahāyatanehi chahi dhātūhi asaṅgahitaṁ.

Saḷāyatanapaccayā phasso … phassapaccayā vedanā … vedanāpaccayā taṇhā … taṇhāpaccayā upādānaṁ … kammabhavo ekena khandhena ekenāyatanena ekāya dhātuyā saṅgahito.

Katihi asaṅgahito?

Catūhi khandhehi ekādasahāyatanehi sattarasahi dhātūhi asaṅgahito.

Upapattibhavo … kāmabhavo … saññābhavo … pañcavokārabhavo pañcahi khandhehi ekādasahāyatanehi sattarasahi dhātūhi saṅgahito.

Katihi asaṅgahito?

Na kehici khandhehi ekenāyatanena ekāya dhātuyā asaṅgahito.

Rūpabhavo pañcahi khandhehi pañcahāyatanehi aṭṭhahi dhātūhi saṅgahito.

Katihi asaṅgahito?

Na kehici khandhehi sattahāyatanehi dasahi dhātūhi asaṅgahito.

Arūpabhavo … nevasaññānāsaññābhavo … catuvokārabhavo catūhi khandhehi dvīhāyatanehi dvīhi dhātūhi saṅgahito.

Katihi asaṅgahito?

Ekena khandhena dasahāyatanehi soḷasahi dhātūhi asaṅgahito.

Asaññābhavo … ekavokārabhavo ekena khandhena dvīhāyatanehi dvīhi dhātūhi saṅgahito.

Katihi asaṅgahito?

Catūhi khandhehi dasahāyatanehi soḷasahi dhātūhi asaṅgahito.

Jāti dvīhi khandhehi … jarā dvīhi khandhehi … maraṇaṁ dvīhi khandhehi ekenāyatanena ekāya dhātuyā saṅgahitaṁ.

Katihi asaṅgahitaṁ?

Tīhi khandhehi ekādasahāyatanehi sattarasahi dhātūhi asaṅgahitaṁ.

Soko … paridevo … dukkhaṁ … domanassaṁ … upāyāso … satipaṭṭhānaṁ … sammappadhānaṁ ekena khandhena ekenāyatanena ekāya dhātuyā saṅgahitaṁ.

Katihi asaṅgahitaṁ?

Catūhi khandhehi ekādasahāyatanehi sattarasahi dhātūhi asaṅgahitaṁ.

Iddhipādo dvīhi khandhehi dvīhāyatanehi dvīhi dhātūhi saṅgahito.

Katihi asaṅgahito?

Tīhi khandhehi dasahāyatanehi soḷasahi dhātūhi asaṅgahito.

Jhānaṁ dvīhi khandhehi ekenāyatanena ekāya dhātuyā saṅgahitaṁ.

Katihi asaṅgahitaṁ?

Tīhi khandhehi ekādasahāyatanehi sattarasahi dhātūhi asaṅgahitaṁ.

Appamaññā … pañcindriyāni … pañca balāni … satta bojjhaṅgā … ariyo aṭṭhaṅgiko maggo … phasso … vedanā … saññā … cetanā … adhimokkho … manasikāro ekena khandhena ekenāyatanena ekāya dhātuyā saṅgahito.

Katihi asaṅgahito?

Catūhi khandhehi ekādasahāyatanehi sattarasahi dhātūhi asaṅgahito.

Cittaṁ ekena khandhena ekenāyatanena sattahi dhātūhi saṅgahitaṁ.

Katihi asaṅgahitaṁ?

Catūhi khandhehi ekādasahāyatanehi ekādasahi dhātūhi asaṅgahitaṁ.

2.1.7. Tika

2.1.7.1. Kusalattika

Kusalā dhammā … akusalā dhammā katihi khandhehi katihāyatanehi katihi dhātūhi saṅgahitā?

Kusalā dhammā … akusalā dhammā catūhi khandhehi dvīhāyatanehi dvīhi dhātūhi saṅgahitā.

Katihi asaṅgahitā?

Ekena khandhena dasahāyatanehi soḷasahi dhātūhi asaṅgahitā.

Abyākatā dhammā asaṅkhataṁ khandhato ṭhapetvā pañcahi khandhehi dvādasahāyatanehi aṭṭhārasahi dhātūhi saṅgahitā.

Katihi asaṅgahitā?

Na kehici khandhehi na kehici āyatanehi na kāhici dhātūhi asaṅgahitā.

2.1.7.2. Vedanāttika

Sukhāya vedanāya sampayuttā dhammā … dukkhāya vedanāya sampayuttā dhammā tīhi khandhehi dvīhāyatanehi tīhi dhātūhi saṅgahitā.

Katihi asaṅgahitā?

Dvīhi khandhehi dasahāyatanehi pannarasahi dhātūhi asaṅgahitā.

Adukkhamasukhāya vedanāya sampayuttā dhammā tīhi khandhehi dvīhāyatanehi sattahi dhātūhi saṅgahitā.

Katihi asaṅgahitā?

Dvīhi khandhehi dasahāyatanehi ekādasahi dhātūhi asaṅgahitā.

2.1.7.3. Vipākattika

Vipākā dhammā catūhi khandhehi dvīhāyatanehi aṭṭhahi dhātūhi saṅgahitā.

Katihi asaṅgahitā?

Ekena khandhena dasahāyatanehi dasahi dhātūhi asaṅgahitā.

Vipākadhammadhammā … saṅkiliṭṭhasaṅkilesikā dhammā catūhi khandhehi dvīhāyatanehi dvīhi dhātūhi saṅgahitā.

Katihi asaṅgahitā?

Ekena khandhena dasahāyatanehi soḷasahi dhātūhi asaṅgahitā.

Nevavipākanavipākadhammadhammā asaṅkhataṁ khandhato ṭhapetvā pañcahi khandhehi dvādasahāyatanehi terasahi dhātūhi saṅgahitā.

Katihi asaṅgahitā?

Na kehici khandhehi na kehici āyatanehi pañcahi dhātūhi asaṅgahitā.

2.1.7.4. Upādinnattika

Upādinnupādāniyā dhammā pañcahi khandhehi ekādasahāyatanehi sattarasahi dhātūhi saṅgahitā.

Katihi asaṅgahitā?

Na kehici khandhehi ekenāyatanena ekāya dhātuyā asaṅgahitā.

Anupādinnupādāniyā dhammā pañcahi khandhehi sattahāyatanehi aṭṭhahi dhātūhi saṅgahitā.

Katihi asaṅgahitā?

Na kehici khandhehi pañcahāyatanehi dasahi dhātūhi asaṅgahitā.

Anupādinnaanupādāniyā dhammā … asaṅkiliṭṭhaasaṅkilesikā dhammā asaṅkhataṁ khandhato ṭhapetvā catūhi khandhehi dvīhāyatanehi dvīhi dhātūhi saṅgahitā.

Katihi asaṅgahitā?

Ekena khandhena dasahāyatanehi soḷasahi dhātūhi asaṅgahitā.

2.1.7.5. Saṅkiliṭṭhattika

Asaṅkiliṭṭhasaṅkilesikā dhammā pañcahi khandhehi dvādasahāyatanehi aṭṭhārasahi dhātūhi saṅgahitā.

Katihi asaṅgahitā?

Na kehici khandhehi na kehici āyatanehi na kāhici dhātūhi asaṅgahitā.

2.1.7.6. Vitakkattika

Savitakkasavicārā dhammā catūhi khandhehi dvīhāyatanehi tīhi dhātūhi saṅgahitā.

Katihi asaṅgahitā?

Ekena khandhena dasahāyatanehi pannarasahi dhātūhi asaṅgahitā.

Avitakkavicāramattā dhammā … pītisahagatā dhammā catūhi khandhehi dvīhāyatanehi dvīhi dhātūhi saṅgahitā.

Katihi asaṅgahitā?

Ekena khandhena dasahāyatanehi soḷasahi dhātūhi asaṅgahitā.

Avitakkaavicārā dhammā asaṅkhataṁ khandhato ṭhapetvā pañcahi khandhehi dvādasahāyatanehi sattarasahi dhātūhi saṅgahitā.

Katihi asaṅgahitā?

Na kehici khandhehi na kehici āyatanehi ekāya dhātuyā asaṅgahitā.

2.1.7.7. Pītittika

Sukhasahagatā dhammā tīhi khandhehi dvīhāyatanehi tīhi dhātūhi saṅgahitā.

Katihi asaṅgahitā?

Dvīhi khandhehi dasahāyatanehi pannarasahi dhātūhi asaṅgahitā.

Upekkhāsahagatā dhammā tīhi khandhehi dvīhāyatanehi sattahi dhātūhi saṅgahitā.

Katihi asaṅgahitā?

Dvīhi khandhehi dasahāyatanehi ekādasahi dhātūhi asaṅgahitā.

2.1.7.8. Dassanenapahātabbattika

Dassanena pahātabbā dhammā … bhāvanāya pahātabbā dhammā … dassanena pahātabbahetukā dhammā … bhāvanāya pahātabbahetukā dhammā … ācayagāmino dhammā … apacayagāmino dhammā … sekkhā dhammā … asekkhā dhammā … mahaggatā dhammā catūhi khandhehi dvīhāyatanehi dvīhi dhātūhi saṅgahitā.

Katihi asaṅgahitā?

Ekena khandhena dasahāyatanehi soḷasahi dhātūhi asaṅgahitā.

2.1.7.9–11. Dassanenapahātabbahetukattikādi

Neva dassanena na bhāvanāya pahātabbā dhammā … neva dassanena na bhāvanāya pahātabbahetukā dhammā … nevācayagāmināpacayagāmino dhammā … nevasekkhanāsekkhā dhammā asaṅkhataṁ khandhato ṭhapetvā pañcahi khandhehi dvādasahāyatanehi aṭṭhārasahi dhātūhi saṅgahitā.

Katihi asaṅgahitā?

Na kehici khandhehi na kehici āyatanehi na kāhici dhātūhi asaṅgahitā.

2.1.7.12. Parittattika

Parittā dhammā pañcahi khandhehi dvādasahāyatanehi aṭṭhārasahi dhātūhi saṅgahitā.

Katihi asaṅgahitā?

Na kehici khandhehi na kehici āyatanehi na kāhici dhātūhi asaṅgahitā.

Appamāṇā dhammā … paṇītā dhammā asaṅkhataṁ khandhato ṭhapetvā catūhi khandhehi dvīhāyatanehi dvīhi dhātūhi saṅgahitā.

Katihi asaṅgahitā?

Ekena khandhena dasahāyatanehi soḷasahi dhātūhi asaṅgahitā.

2.1.7.13. Parittārammaṇattika

Parittārammaṇā dhammā catūhi khandhehi dvīhāyatanehi aṭṭhahi dhātūhi saṅgahitā.

Katihi asaṅgahitā?

Ekena khandhena dasahāyatanehi dasahi dhātūhi asaṅgahitā.

Mahaggatārammaṇā dhammā … appamāṇārammaṇā dhammā … hīnā dhammā … micchattaniyatā dhammā … sammattaniyatā dhammā … maggārammaṇā dhammā … maggahetukā dhammā … maggādhipatino dhammā catūhi khandhehi dvīhāyatanehi dvīhi dhātūhi saṅgahitā.

Katihi asaṅgahitā?

Ekena khandhena dasahāyatanehi soḷasahi dhātūhi asaṅgahitā.

2.1.7.14. Hīnattika

Majjhimā dhammā pañcahi khandhehi dvādasahāyatanehi aṭṭhārasahi dhātūhi saṅgahitā.

Katihi asaṅgahitā?

Na kehici khandhehi na kehici āyatanehi na kāhici dhātūhi asaṅgahitā.

2.1.7.15. Micchattaniyatattika

Aniyatā dhammā asaṅkhataṁ khandhato ṭhapetvā pañcahi khandhehi dvādasahāyatanehi aṭṭhārasahi dhātūhi saṅgahitā.

Katihi asaṅgahitā?

Na kehici khandhehi na kehici āyatanehi na kāhici dhātūhi asaṅgahitā.

2.1.7.17. Uppannattika

Uppannā dhammā pañcahi khandhehi dvādasahāyatanehi aṭṭhārasahi dhātūhi saṅgahitā.

Katihi asaṅgahitā?

Na kehici khandhehi na kehici āyatanehi na kāhici dhātūhi asaṅgahitā.

Anuppannā dhammā pañcahi khandhehi sattahāyatanehi aṭṭhahi dhātūhi saṅgahitā.

Katihi asaṅgahitā?

Na kehici khandhehi pañcahāyatanehi dasahi dhātūhi asaṅgahitā.

Uppādino dhammā pañcahi khandhehi ekādasahāyatanehi sattarasahi dhātūhi saṅgahitā.

Katihi asaṅgahitā?

Na kehici khandhehi ekenāyatanena ekāya dhātuyā asaṅgahitā.

2.1.7.18. Atītattika

Atītā dhammā … anāgatā dhammā … paccuppannā dhammā … ajjhattā dhammā … ajjhattabahiddhā dhammā pañcahi khandhehi dvādasahāyatanehi aṭṭhārasahi dhātūhi saṅgahitā.

Katihi asaṅgahitā?

Na kehici khandhehi na kehici āyatanehi na kāhici dhātūhi asaṅgahitā.

Bahiddhā dhammā asaṅkhataṁ khandhato ṭhapetvā pañcahi khandhehi dvādasahāyatanehi aṭṭhārasahi dhātūhi saṅgahitā.

Katihi asaṅgahitā?

Na kehici khandhehi na kehici āyatanehi na kāhici dhātūhi asaṅgahitā.

2.1.7.19–21. Atītārammaṇattikādi

Atītārammaṇā dhammā … anāgatārammaṇā dhammā catūhi khandhehi dvīhāyatanehi dvīhi dhātūhi saṅgahitā.

Katihi asaṅgahitā?

Ekena khandhena dasahāyatanehi soḷasahi dhātūhi asaṅgahitā.

Paccuppannārammaṇā dhammā … ajjhattārammaṇā dhammā … bahiddhārammaṇā dhammā … ajjhattabahiddhārammaṇā dhammā catūhi khandhehi dvīhāyatanehi aṭṭhahi dhātūhi saṅgahitā.

Katihi asaṅgahitā?

Ekena khandhena dasahāyatanehi dasahi dhātūhi asaṅgahitā.

7.22. Sanidassanattika

Sanidassanasappaṭighā dhammā ekena khandhena ekenāyatanena ekāya dhātuyā saṅgahitā.

Katihi asaṅgahitā?

Catūhi khandhehi ekādasahāyatanehi sattarasahi dhātūhi asaṅgahitā.

Anidassanasappaṭighā dhammā ekena khandhena navahāyatanehi navahi dhātūhi saṅgahitā.

Katihi asaṅgahitā?

Catūhi khandhehi tīhāyatanehi navahi dhātūhi asaṅgahitā.

Anidassanaappaṭighā dhammā asaṅkhataṁ khandhato ṭhapetvā pañcahi khandhehi dvīhāyatanehi aṭṭhahi dhātūhi saṅgahitā.

Katihi asaṅgahitā?

Na kehici khandhehi, dasahāyatanehi dasahi dhātūhi asaṅgahitā.

2.1.8. Duka

2.1.8.1. Hetugocchaka

Hetū dhammā … hetū ceva sahetukā ca dhammā … hetū ceva hetusampayuttā ca dhammā ekena khandhena ekenāyatanena ekāya dhātuyā saṅgahitā.

Katihi asaṅgahitā?

Catūhi khandhehi ekādasahāyatanehi sattarasahi dhātūhi asaṅgahitā.

Na hetū dhammā … ahetukā dhammā … hetuvippayuttā dhammā … na hetu ahetukā dhammā asaṅkhataṁ khandhato ṭhapetvā pañcahi khandhehi dvādasahāyatanehi aṭṭhārasahi dhātūhi saṅgahitā.

Katihi asaṅgahitā?

Na kehici khandhehi na kehici āyatanehi na kāhici dhātūhi asaṅgahitā.

Sahetukā dhammā … hetusampayuttā dhammā … sahetukā ceva na ca hetu dhammā … hetusampayuttā ceva na ca hetū dhammā … na hetū sahetukā dhammā catūhi khandhehi dvīhāyatanehi dvīhi dhātūhi saṅgahitā.

Katihi asaṅgahitā?

Ekena khandhena dasahāyatanehi soḷasahi dhātūhi asaṅgahitā.

2.1.8.2. Cūḷantaraduka

Sappaccayā dhammā … saṅkhatā dhammā pañcahi khandhehi dvādasahāyatanehi aṭṭhārasahi dhātūhi saṅgahitā.

Katihi asaṅgahitā?

Na kehici khandhehi na kehici āyatanehi na kāhici dhātūhi asaṅgahitā.

Appaccayā dhammā … asaṅkhatā dhammā na kehici khandhehi ekenāyatanena ekāya dhātuyā saṅgahitā.

Katihi asaṅgahitā?

Pañcahi khandhehi ekādasahāyatanehi sattarasahi dhātūhi asaṅgahitā.

Sanidassanā dhammā ekena khandhena ekenāyatanena ekāya dhātuyā saṅgahitā.

Katihi asaṅgahitā?

Catūhi khandhehi ekādasahāyatanehi sattarasahi dhātūhi asaṅgahitā.

Anidassanā dhammā asaṅkhataṁ khandhato ṭhapetvā pañcahi khandhehi ekādasahāyatanehi sattarasahi dhātūhi saṅgahitā.

Katihi asaṅgahitā?

Na kehici khandhehi, ekenāyatanena ekāya dhātuyā asaṅgahitā.

Sappaṭighā dhammā ekena khandhena dasahāyatanehi dasahi dhātūhi saṅgahitā.

Katihi asaṅgahitā?

Catūhi khandhehi dvīhāyatanehi aṭṭhahi dhātūhi asaṅgahitā.

Appaṭighā dhammā asaṅkhataṁ khandhato ṭhapetvā pañcahi khandhehi dvīhāyatanehi aṭṭhahi dhātūhi saṅgahitā.

Katihi asaṅgahitā?

Na kehici khandhehi, dasahāyatanehi dasahi dhātūhi asaṅgahitā.

Rūpino dhammā ekena khandhena ekādasahāyatanehi ekādasahi dhātūhi saṅgahitā.

Katihi asaṅgahitā?

Catūhi khandhehi ekenāyatanena sattahi dhātūhi asaṅgahitā.

Arūpino dhammā asaṅkhataṁ khandhato ṭhapetvā catūhi khandhehi dvīhāyatanehi aṭṭhahi dhātūhi saṅgahitā.

Katihi asaṅgahitā?

Ekena khandhena dasahāyatanehi dasahi dhātūhi asaṅgahitā.

Lokiyā dhammā pañcahi khandhehi dvādasahāyatanehi aṭṭhārasahi dhātūhi saṅgahitā.

Katihi asaṅgahitā?

Na kehici khandhehi na kehici āyatanehi na kāhici dhātūhi asaṅgahitā.

Lokuttarā dhammā asaṅkhataṁ khandhato ṭhapetvā catūhi khandhehi dvīhāyatanehi dvīhi dhātūhi saṅgahitā.

Katihi asaṅgahitā?

Ekena khandhena dasahāyatanehi soḷasahi dhātūhi asaṅgahitā.

Kenaci viññeyyā dhammā … kenaci na viññeyyā dhammā asaṅkhataṁ khandhato ṭhapetvā pañcahi khandhehi dvādasahāyatanehi aṭṭhārasahi dhātūhi saṅgahitā.

Katihi asaṅgahitā?

Na kehici khandhehi na kehici āyatanehi na kāhici dhātūhi asaṅgahitā.

2.1.8.3. Āsavagocchaka

Āsavā dhammā … āsavā ceva sāsavā ca dhammā … āsavā ceva āsavasampayuttā ca dhammā ekena khandhena ekenāyatanena ekāya dhātuyā saṅgahitā.

Katihi asaṅgahitā?

Catūhi khandhehi ekādasahāyatanehi sattarasahi dhātūhi asaṅgahitā.

No āsavā dhammā … āsavavippayuttā dhammā asaṅkhataṁ khandhato ṭhapetvā pañcahi khandhehi dvādasahāyatanehi aṭṭhārasahi dhātūhi saṅgahitā.

Katihi asaṅgahitā?

Na kehici khandhehi na kehici āyatanehi na kāhici dhātūhi asaṅgahitā.

Sāsavā dhammā … sāsavā ceva no ca āsavā dhammā … āsavavippayuttā sāsavā dhammā pañcahi khandhehi dvādasahāyatanehi aṭṭhārasahi dhātūhi saṅgahitā.

Katihi asaṅgahitā?

Na kehici khandhehi na kehici āyatanehi na kāhici dhātūhi asaṅgahitā.

Anāsavā dhammā … āsavavippayuttā anāsavā dhammā asaṅkhataṁ khandhato ṭhapetvā catūhi khandhehi dvīhāyatanehi dvīhi dhātūhi saṅgahitā.

Katihi asaṅgahitā?

Ekena khandhena dasahāyatanehi soḷasahi dhātūhi asaṅgahitā.

Āsavasampayuttā dhammā … āsavasampayuttā ceva no ca āsavā dhammā catūhi khandhehi dvīhāyatanehi dvīhi dhātūhi saṅgahitā.

Katihi asaṅgahitā?

Ekena khandhena dasahāyatanehi soḷasahi dhātūhi asaṅgahitā.

2.1.8.4–9. Saṁyojanagocchakādi

Saṁyojanā dhammā … ganthā dhammā … oghā dhammā … yogā dhammā … nīvaraṇā dhammā … parāmāsā dhammā … parāmāsā ceva parāmaṭṭhā ca dhammā ekena khandhena ekenāyatanena ekāya dhātuyā saṅgahitā.

Katihi asaṅgahitā?

Catūhi khandhehi ekādasahāyatanehi sattarasahi dhātūhi asaṅgahitā.

No parāmāsā dhammā … parāmāsavippayuttā dhammā asaṅkhataṁ khandhato ṭhapetvā pañcahi khandhehi dvādasahāyatanehi aṭṭhārasahi dhātūhi saṅgahitā.

Katihi asaṅgahitā?

Na kehici khandhehi na kehici āyatanehi na kāhici dhātūhi asaṅgahitā.

Parāmaṭṭhā dhammā … parāmaṭṭhā ceva no ca parāmāsā dhammā … parāmāsavippayuttā parāmaṭṭhā dhammā pañcahi khandhehi dvādasahāyatanehi aṭṭhārasahi dhātūhi saṅgahitā.

Katihi asaṅgahitā?

Na kehici khandhehi na kehici āyatanehi na kāhici dhātūhi asaṅgahitā.

Aparāmaṭṭhā dhammā … parāmāsavippayuttā aparāmaṭṭhā dhammā asaṅkhataṁ khandhato ṭhapetvā catūhi khandhehi dvīhāyatanehi dvīhi dhātūhi saṅgahitā.

Katihi asaṅgahitā?

Ekena khandhena dasahāyatanehi soḷasahi dhātūhi asaṅgahitā.

Parāmāsasampayuttā dhammā catūhi khandhehi dvīhāyatanehi dvīhi dhātūhi saṅgahitā.

Katihi asaṅgahitā?

Ekena khandhena dasahāyatanehi soḷasahi dhātūhi asaṅgahitā.

2.1.8.10. Mahantaraduka

Sārammaṇā dhammā catūhi khandhehi dvīhāyatanehi aṭṭhahi dhātūhi saṅgahitā.

Katihi asaṅgahitā?

Ekena khandhena dasahāyatanehi dasahi dhātūhi asaṅgahitā.

Anārammaṇā dhammā asaṅkhataṁ khandhato ṭhapetvā ekena khandhena ekādasahāyatanehi ekādasahi dhātūhi saṅgahitā.

Katihi asaṅgahitā?

Catūhi khandhehi ekenāyatanena sattahi dhātūhi asaṅgahitā.

Cittā dhammā ekena khandhena ekenāyatanena sattahi dhātūhi saṅgahitā.

Katihi asaṅgahitā?

Catūhi khandhehi ekādasahāyatanehi ekādasahi dhātūhi asaṅgahitā.

No cittā dhammā asaṅkhataṁ khandhato ṭhapetvā catūhi khandhehi ekādasahāyatanehi ekādasahi dhātūhi saṅgahitā.

Katihi asaṅgahitā?

Ekena khandhena ekenāyatanena sattahi dhātūhi asaṅgahitā.

Cetasikā dhammā … cittasampayuttā dhammā … cittasaṁsaṭṭhā dhammā tīhi khandhehi ekenāyatanena ekāya dhātuyā saṅgahitā.

Katihi asaṅgahitā?

Dvīhi khandhehi ekādasahāyatanehi sattarasahi dhātūhi asaṅgahitā.

Acetasikā dhammā asaṅkhataṁ khandhato ṭhapetvā dvīhi khandhehi dvādasahāyatanehi aṭṭhārasahi dhātūhi saṅgahitā.

Katihi asaṅgahitā?

Tīhi khandhehi na kehici āyatanehi na kāhici dhātūhi asaṅgahitā.

Cittavippayuttā dhammā … cittavisaṁsaṭṭhā dhammā asaṅkhataṁ khandhato ṭhapetvā ekena khandhena ekādasahāyatanehi ekādasahi dhātūhi saṅgahitā.

Katihi asaṅgahitā?

Catūhi khandhehi ekenāyatanena sattahi dhātūhi asaṅgahitā.

Cittasamuṭṭhānā dhammā catūhi khandhehi chahāyatanehi chahi dhātūhi saṅgahitā.

Katihi asaṅgahitā?

Ekena khandhena chahāyatanehi dvādasahi dhātūhi asaṅgahitā.

No cittasamuṭṭhānā dhammā … no cittasahabhuno dhammā … no cittānuparivattino dhammā asaṅkhataṁ khandhato ṭhapetvā dvīhi khandhehi dvādasahāyatanehi aṭṭhārasahi dhātūhi saṅgahitā.

Katihi asaṅgahitā?

Tīhi khandhehi na kehici āyatanehi na kāhici dhātūhi asaṅgahitā.

Cittasahabhuno dhammā … cittānuparivattino dhammā catūhi khandhehi ekenāyatanena ekāya dhātuyā saṅgahitā.

Katihi asaṅgahitā?

Ekena khandhena ekādasahāyatanehi sattarasahi dhātūhi asaṅgahitā.

Cittasaṁsaṭṭhasamuṭṭhānā dhammā … cittasaṁsaṭṭhasamuṭṭhānasahabhuno dhammā … cittasaṁsaṭṭhasamuṭṭhānānuparivattino dhammā tīhi khandhehi ekenāyatanena ekāya dhātuyā saṅgahitā.

Katihi asaṅgahitā?

Dvīhi khandhehi ekādasahāyatanehi sattarasahi dhātūhi asaṅgahitā.

No cittasaṁsaṭṭhasamuṭṭhānā dhammā … no cittasaṁsaṭṭhasamuṭṭhānasahabhuno dhammā … no cittasaṁsaṭṭhasamuṭṭhānānuparivattino dhammā asaṅkhataṁ khandhato ṭhapetvā dvīhi khandhehi dvādasahāyatanehi aṭṭhārasahi dhātūhi saṅgahitā.

Katihi asaṅgahitā?

Tīhi khandhehi na kehici āyatanehi na kāhici dhātūhi asaṅgahitā.

Ajjhattikā dhammā dvīhi khandhehi chahāyatanehi dvādasahi dhātūhi saṅgahitā.

Katihi asaṅgahitā?

Tīhi khandhehi chahāyatanehi chahi dhātūhi asaṅgahitā.

Bāhirā dhammā asaṅkhataṁ khandhato ṭhapetvā catūhi khandhehi chahāyatanehi chahi dhātūhi saṅgahitā.

Katihi asaṅgahitā?

Ekena khandhena chahāyatanehi dvādasahi dhātūhi asaṅgahitā.

Upādā dhammā ekena khandhena dasahāyatanehi dasahi dhātūhi saṅgahitā.

Katihi asaṅgahitā?

Catūhi khandhehi dvīhāyatanehi aṭṭhahi dhātūhi asaṅgahitā.

No upādā dhammā asaṅkhataṁ khandhato ṭhapetvā pañcahi khandhehi tīhāyatanehi navahi dhātūhi saṅgahitā.

Katihi asaṅgahitā?

Na kehici khandhehi navahāyatanehi navahi dhātūhi asaṅgahitā.

Upādinnā dhammā pañcahi khandhehi ekādasahāyatanehi sattarasahi dhātūhi saṅgahitā.

Katihi asaṅgahitā?

Na kehici khandhehi ekenāyatanena ekāya dhātuyā asaṅgahitā.

Anupādinnā dhammā asaṅkhataṁ khandhato ṭhapetvā pañcahi khandhehi sattahāyatanehi aṭṭhahi dhātūhi saṅgahitā.

Katihi asaṅgahitā?

Na kehici khandhehi pañcahāyatanehi dasahi dhātūhi asaṅgahitā.

2.1.8.11–12. Upādānagocchakādi

Upādānā dhammā … kilesā dhammā … kilesā ceva saṅkilesikā ca dhammā … kilesā ceva saṅkiliṭṭhā ca dhammā … kilesā ceva kilesasampayuttā ca dhammā ekena khandhena ekenāyatanena ekāya dhātuyā saṅgahitā.

Katihi asaṅgahitā?

Catūhi khandhehi ekādasahāyatanehi sattarasahi dhātūhi asaṅgahitā.

No kilesā dhammā … asaṅkiliṭṭhā dhammā … kilesavippayuttā dhammā asaṅkhataṁ khandhato ṭhapetvā pañcahi khandhehi dvādasahāyatanehi aṭṭhārasahi dhātūhi saṅgahitā.

Katihi asaṅgahitā?

Na kehici khandhehi na kehici āyatanehi na kāhici dhātūhi asaṅgahitā.

Saṅkilesikā dhammā … saṅkilesikā ceva no ca kilesā dhammā … kilesavippayuttā saṅkilesikā dhammā pañcahi khandhehi dvādasahāyatanehi aṭṭhārasahi dhātūhi saṅgahitā.

Katihi asaṅgahitā?

Na kehici khandhehi na kehici āyatanehi na kāhici dhātūhi asaṅgahitā.

Asaṅkilesikā dhammā … kilesavippayuttā asaṅkilesikā dhammā asaṅkhataṁ khandhato ṭhapetvā catūhi khandhehi dvīhāyatanehi dvīhi dhātūhi saṅgahitā.

Katihi asaṅgahitā?

Ekena khandhena dasahāyatanehi soḷasahi dhātūhi asaṅgahitā.

Saṅkiliṭṭhā dhammā … kilesasampayuttā dhammā … saṅkiliṭṭhā ceva no ca kilesā dhammā … kilesasampayuttā ceva no ca kilesā dhammā catūhi khandhehi dvīhāyatanehi dvīhi dhātūhi saṅgahitā.

Katihi asaṅgahitā?

Ekena khandhena dasahāyatanehi soḷasahi dhātūhi asaṅgahitā.

2.1.8.13. Piṭṭhiduka

Dassanena pahātabbā dhammā … bhāvanāya pahātabbā dhammā … dassanena pahātabbahetukā dhammā … bhāvanāya pahātabbahetukā dhammā catūhi khandhehi dvīhāyatanehi dvīhi dhātūhi saṅgahitā.

Katihi asaṅgahitā?

Ekena khandhena dasahāyatanehi soḷasahi dhātūhi asaṅgahitā.

Na dassanena pahātabbā dhammā … na bhāvanāya pahātabbā dhammā … na dassanena pahātabbahetukā dhammā … na bhāvanāya pahātabbahetukā dhammā asaṅkhataṁ khandhato ṭhapetvā pañcahi khandhehi dvādasahāyatanehi aṭṭhārasahi dhātūhi saṅgahitā.

Katihi asaṅgahitā?

Na kehici khandhehi na kehici āyatanehi na kāhici dhātūhi asaṅgahitā.

Savitakkā dhammā … savicārā dhammā catūhi khandhehi dvīhāyatanehi tīhi dhātūhi saṅgahitā.

Katihi asaṅgahitā?

Ekena khandhena dasahāyatanehi pannarasahi dhātūhi asaṅgahitā.

Avitakkā dhammā … avicārā dhammā asaṅkhataṁ khandhato ṭhapetvā pañcahi khandhehi dvādasahāyatanehi sattarasahi dhātūhi saṅgahitā.

Katihi asaṅgahitā?

Na kehici khandhehi na kehici āyatanehi ekāya dhātuyā asaṅgahitā.

Sappītikā dhammā … pītisahagatā dhammā catūhi khandhehi dvīhāyatanehi dvīhi dhātūhi saṅgahitā.

Katihi asaṅgahitā?

Ekena khandhena dasahāyatanehi soḷasahi dhātūhi asaṅgahitā.

Appītikā dhammā … na pītisahagatā dhammā … na sukhasahagatā dhammā asaṅkhataṁ khandhato ṭhapetvā pañcahi khandhehi dvādasahāyatanehi aṭṭhārasahi dhātūhi saṅgahitā.

Katihi asaṅgahitā?

Na kehici khandhehi na kehici āyatanehi na kāhici dhātūhi asaṅgahitā.

Sukhasahagatā dhammā tīhi khandhehi dvīhāyatanehi tīhi dhātūhi saṅgahitā.

Katihi asaṅgahitā?

Dvīhi khandhehi dasahāyatanehi pannarasahi dhātūhi asaṅgahitā.

Upekkhāsahagatā dhammā tīhi khandhehi dvīhāyatanehi sattahi dhātūhi saṅgahitā.

Katihi asaṅgahitā?

Dvīhi khandhehi dasahāyatanehi ekādasahi dhātūhi asaṅgahitā.

Na upekkhāsahagatā dhammā asaṅkhataṁ khandhato ṭhapetvā pañcahi khandhehi dvādasahāyatanehi terasahi dhātūhi saṅgahitā.

Katihi asaṅgahitā?

Na kehici khandhehi na kehici āyatanehi pañcahi dhātūhi asaṅgahitā.

Kāmāvacarā dhammā … pariyāpannā dhammā … sauttarā dhammā pañcahi khandhehi dvādasahāyatanehi aṭṭhārasahi dhātūhi saṅgahitā.

Katihi asaṅgahitā?

Na kehici khandhehi na kehici āyatanehi na kāhici dhātūhi asaṅgahitā.

Na kāmāvacarā dhammā … apariyāpannā dhammā … anuttarā dhammā asaṅkhataṁ khandhato ṭhapetvā catūhi khandhehi dvīhāyatanehi dvīhi dhātūhi saṅgahitā.

Katihi asaṅgahitā?

Ekena khandhena dasahāyatanehi soḷasahi dhātūhi asaṅgahitā.

Rūpāvacarā dhammā … arūpāvacarā dhammā … niyyānikā dhammā … niyatā dhammā … saraṇā dhammā catūhi khandhehi dvīhāyatanehi dvīhi dhātūhi saṅgahitā.

Katihi asaṅgahitā?

Ekena khandhena dasahāyatanehi soḷasahi dhātūhi asaṅgahitā.

Na rūpāvacarā dhammā … na arūpāvacarā dhammā … aniyyānikā dhammā … aniyatā dhammā … araṇā dhammā katihi khandhehi katihāyatanehi katihi dhātūhi saṅgahitā?

Araṇā dhammā asaṅkhataṁ khandhato ṭhapetvā pañcahi khandhehi dvādasahāyatanehi aṭṭhārasahi dhātūhi saṅgahitā.

Katihi asaṅgahitā?

Na kehici khandhehi na kehici āyatanehi na kāhici dhātūhi asaṅgahitā.

Saṅgahāsaṅgahapadaniddeso paṭhamo.