abhidhamma » dt » dt2 » Dhātukathā

2 Niddesa

2.8. Aṭṭhamanaya Vippayuttenasampayuttapadaniddesa

Rūpakkhandhena ye dhammā vippayuttā, te dhammā katihi khandhehi katihāyatanehi katihi dhātūhi sampayuttāti?

Natthi.

Vedanākkhandhena ye dhammā …

saññākkhandhena ye dhammā …

saṅkhārakkhandhena ye dhammā …

viññāṇakkhandhena ye dhammā …pe…

saraṇehi dhammehi ye dhammā …

araṇehi dhammehi ye dhammā vippayuttā, te dhammā katihi khandhehi katihāyatanehi katihi dhātūhi sampayuttāti?

Natthi.

Dhammāyatanaṁ dhammadhātu,

Atha jīvitaṁ nāmarūpaṁ;

Saḷāyatanaṁ jātijarāmataṁ,

Dve ca tike na labbhare.

Paṭhamantare satta ca,

Gocchake dasa aparante;

Cuddasa cha ca matthake,

Iccete sattacattālīsa dhammā;

Samucchede na labbhanti,

Moghapucchakena cāti. [47]

Vippayuttena sampayuttapadaniddeso aṭṭhamo.