abhidhamma » dt » dt2 » Dhātukathā

2 Niddesa

2.10. Dasamanaya Vippayuttenavippayuttapadaniddesa

Rūpakkhandhena ye dhammā vippayuttā, tehi dhammehi ye dhammā vippayuttā, te dhammā katihi khandhehi katihāyatanehi katihi dhātūhi vippayuttā?

Te dhammā catūhi khandhehi ekenāyatanena sattahi dhātūhi vippayuttā;

ekenāyatanena ekāya dhātuyā kehici vippayuttā.

Vedanākkhandhena ye dhammā …

saññākkhandhena ye dhammā …

saṅkhārakkhandhena ye dhammā …

viññāṇakkhandhena ye dhammā …

manāyatanena ye dhammā vippayuttā, tehi dhammehi ye dhammā vippayuttā …pe…

te dhammā ekena khandhena dasahāyatanehi dasahi dhātūhi vippayuttā;

ekenāyatanena ekāya dhātuyā kehici vippayuttā.

Cakkhāyatanena ye dhammā …pe…

phoṭṭhabbāyatanena ye dhammā …

cakkhudhātuyā ye dhammā …pe…

phoṭṭhabbadhātuyā ye dhammā vippayuttā, tehi dhammehi ye dhammā vippayuttā …

te dhammā catūhi khandhehi ekenāyatanena sattahi dhātūhi vippayuttā;

ekenāyatanena ekāya dhātuyā kehici vippayuttā.

Cakkhuviññāṇadhātuyā ye dhammā …pe…

manoviññāṇadhātuyā ye dhammā …

samudayasaccena ye dhammā …

maggasaccena ye dhammā vippayuttā, tehi dhammehi ye dhammā vippayuttā …

te dhammā ekena khandhena dasahāyatanehi soḷasahi dhātūhi vippayuttā;

ekenāyatanena ekāya dhātuyā kehici vippayuttā.

Nirodhasaccena ye dhammā …

cakkhundriyena ye dhammā …pe…

kāyindriyena ye dhammā …

itthindriyena ye dhammā …

purisindriyena ye dhammā vippayuttā, tehi dhammehi ye dhammā vippayuttā …

te dhammā catūhi khandhehi ekenāyatanena sattahi dhātūhi vippayuttā;

ekenāyatanena ekāya dhātuyā kehici vippayuttā.

Manindriyena ye dhammā vippayuttā, tehi dhammehi ye dhammā vippayuttā …

te dhammā ekena khandhena dasahāyatanehi dasahi dhātūhi vippayuttā;

ekenāyatanena ekāya dhātuyā kehici vippayuttā.

Sukhindriyena ye dhammā …

dukkhindriyena ye dhammā …

somanassindriyena ye dhammā …

domanassindriyena ye dhammā vippayuttā, tehi dhammehi ye dhammā vippayuttā …

te dhammā ekena khandhena dasahāyatanehi soḷasahi dhātūhi vippayuttā;

ekenāyatanena ekāya dhātuyā kehici vippayuttā.

Upekkhindriyena ye dhammā vippayuttā, tehi dhammehi ye dhammā vippayuttā …

te dhammā ekena khandhena dasahāyatanehi ekādasahi dhātūhi vippayuttā;

ekenāyatanena ekāya dhātuyā kehici vippayuttā.

Saddhindriyena ye dhammā …

vīriyindriyena ye dhammā …

satindriyena ye dhammā …

samādhindriyena ye dhammā …

paññindriyena ye dhammā …

anaññātaññassāmītindriyena ye dhammā …

aññindriyena ye dhammā …

aññātāvindriyena ye dhammā …

avijjāya ye dhammā …

avijjāpaccayā saṅkhārehi ye dhammā vippayuttā, tehi dhammehi ye dhammā vippayuttā …

te dhammā ekena khandhena dasahāyatanehi soḷasahi dhātūhi vippayuttā;

ekenāyatanena ekāya dhātuyā kehici vippayuttā.

Saṅkhārapaccayā viññāṇena ye dhammā …

saḷāyatanapaccayā phassena ye dhammā …

phassapaccayā vedanāya ye dhammā vippayuttā, tehi dhammehi ye dhammā vippayuttā …

te dhammā ekena khandhena dasahāyatanehi dasahi dhātūhi vippayuttā;

ekenāyatanena ekāya dhātuyā kehici vippayuttā.

Vedanāpaccayā taṇhāya ye dhammā …

taṇhāpaccayā upādānena ye dhammā …

kammabhavena ye dhammā vippayuttā, tehi dhammehi ye dhammā vippayuttā …

te dhammā ekena khandhena dasahāyatanehi soḷasahi dhātūhi vippayuttā;

ekenāyatanena ekāya dhātuyā kehici vippayuttā.

Rūpabhavena ye dhammā vippayuttā, tehi dhammehi ye dhammā vippayuttā …

te dhammā na kehici khandhehi na kehici āyatanehi tīhi dhātūhi vippayuttā.

Asaññābhavena ye dhammā …

ekavokārabhavena ye dhammā …

paridevena ye dhammā vippayuttā, tehi dhammehi ye dhammā vippayuttā …

te dhammā catūhi khandhehi ekenāyatanena sattahi dhātūhi vippayuttā;

ekenāyatanena ekāya dhātuyā kehici vippayuttā.

Arūpabhavena ye dhammā …

nevasaññānāsaññābhavena ye dhammā …

catuvokārabhavena ye dhammā …

sokena ye dhammā …

dukkhena ye dhammā …

domanassena ye dhammā …

upāyāsena ye dhammā …

satipaṭṭhānena ye dhammā …

sammappadhānena ye dhammā …

iddhipādena ye dhammā …

jhānena ye dhammā …

appamaññāya ye dhammā …

pañcahi indriyehi ye dhammā …

pañcahi balehi ye dhammā …

sattahi bojjhaṅgehi ye dhammā …

ariyena aṭṭhaṅgikena maggena ye dhammā vippayuttā, tehi dhammehi ye dhammā vippayuttā …

te dhammā ekena khandhena dasahāyatanehi soḷasahi dhātūhi vippayuttā;

ekenāyatanena ekāya dhātuyā kehici vippayuttā.

Phassena ye dhammā …

vedanāya ye dhammā …

saññāya ye dhammā …

cetanāya ye dhammā …

cittena ye dhammā …

manasikārena ye dhammā vippayuttā, tehi dhammehi ye dhammā vippayuttā …

te dhammā ekena khandhena dasahāyatanehi dasahi dhātūhi vippayuttā;

ekenāyatanena ekāya dhātuyā kehici vippayuttā.

Adhimokkhena ye dhammā vippayuttā, tehi dhammehi ye dhammā vippayuttā …

te dhammā ekena khandhena dasahāyatanehi pannarasahi dhātūhi vippayuttā;

ekenāyatanena ekāya dhātuyā kehici vippayuttā.

2.10.1. Tika

Kusalehi dhammehi ye dhammā …

akusalehi dhammehi ye dhammā vippayuttā, tehi dhammehi ye dhammā vippayuttā …

te dhammā ekena khandhena dasahāyatanehi soḷasahi dhātūhi vippayuttā;

ekenāyatanena ekāya dhātuyā kehici vippayuttā.

Sukhāya vedanāya sampayuttehi dhammehi ye dhammā …

dukkhāya vedanāya sampayuttehi dhammehi ye dhammā vippayuttā, tehi dhammehi ye dhammā vippayuttā …

te dhammā ekena khandhena dasahāyatanehi pannarasahi dhātūhi vippayuttā;

ekenāyatanena ekāya dhātuyā kehici vippayuttā.

Adukkhamasukhāya vedanāya sampayuttehi dhammehi ye dhammā vippayuttā, tehi dhammehi ye dhammā vippayuttā …

te dhammā ekena khandhena dasahāyatanehi ekādasahi dhātūhi vippayuttā;

ekenāyatanena ekāya dhātuyā kehici vippayuttā.

Vipākehi dhammehi ye dhammā vippayuttā, tehi dhammehi ye dhammā vippayuttā …

te dhammā ekena khandhena dasahāyatanehi dasahi dhātūhi vippayuttā;

ekenāyatanena ekāya dhātuyā kehici vippayuttā.

Vipākadhammadhammehi ye dhammā …

saṅkiliṭṭhasaṅkilesikehi dhammehi ye dhammā vippayuttā, tehi dhammehi ye dhammā vippayuttā …

te dhammā ekena khandhena dasahāyatanehi soḷasahi dhātūhi vippayuttā;

ekenāyatanena ekāya dhātuyā kehici vippayuttā.

Nevavipākanavipākadhammadhammehi ye dhammā …

anupādinnupādāniyehi dhammehi ye dhammā vippayuttā, tehi dhammehi ye dhammā vippayuttā …

te dhammā na kehici khandhehi na kehici āyatanehi pañcahi dhātūhi vippayuttā.

Anupādinnaanupādāniyehi dhammehi ye dhammā …

asaṅkiliṭṭhaasaṅkilesikehi dhammehi ye dhammā vippayuttā, tehi dhammehi ye dhammā vippayuttā …

te dhammā na kehici khandhehi na kehici āyatanehi chahi dhātūhi vippayuttā.

Savitakkasavicārehi dhammehi ye dhammā vippayuttā, tehi dhammehi ye dhammā vippayuttā …

te dhammā ekena khandhena dasahāyatanehi pannarasahi dhātūhi vippayuttā;

ekenāyatanena ekāya dhātuyā kehici vippayuttā.

Avitakkavicāramattehi dhammehi ye dhammā …

pītisahagatehi dhammehi ye dhammā vippayuttā, tehi dhammehi ye dhammā vippayuttā …

te dhammā ekena khandhena dasahāyatanehi soḷasahi dhātūhi vippayuttā;

ekenāyatanena ekāya dhātuyā kehici vippayuttā.

Avitakkaavicārehi dhammehi ye dhammā vippayuttā, tehi dhammehi ye dhammā vippayuttā …

te dhammā na kehici khandhehi na kehici āyatanehi ekāya dhātuyā vippayuttā.

Sukhasahagatehi dhammehi ye dhammā vippayuttā, tehi dhammehi ye dhammā vippayuttā …

te dhammā ekena khandhena dasahāyatanehi pannarasahi dhātūhi vippayuttā;

ekenāyatanena ekāya dhātuyā kehici vippayuttā.

Upekkhāsahagatehi dhammehi ye dhammā vippayuttā, tehi dhammehi ye dhammā vippayuttā …

te dhammā ekena khandhena dasahāyatanehi ekādasahi dhātūhi vippayuttā;

ekenāyatanena ekāya dhātuyā kehici vippayuttā.

Dassanena pahātabbehi dhammehi ye dhammā …

bhāvanāya pahātabbehi dhammehi ye dhammā …

dassanena pahātabbahetukehi dhammehi ye dhammā …

bhāvanāya pahātabbahetukehi dhammehi ye dhammā …

ācayagāmīhi dhammehi ye dhammā …

apacayagāmīhi dhammehi ye dhammā …

sekkhehi dhammehi ye dhammā …

asekkhehi dhammehi ye dhammā …

mahaggatehi dhammehi ye dhammā vippayuttā, tehi dhammehi ye dhammā vippayuttā …

te dhammā ekena khandhena dasahāyatanehi soḷasahi dhātūhi vippayuttā;

ekenāyatanena ekāya dhātuyā kehici vippayuttā.

Appamāṇehi dhammehi ye dhammā …

paṇītehi dhammehi ye dhammā vippayuttā, tehi dhammehi ye dhammā vippayuttā …

te dhammā na kehici khandhehi na kehici āyatanehi chahi dhātūhi vippayuttā. –12

Parittārammaṇehi dhammehi ye dhammā vippayuttā, tehi dhammehi ye dhammā vippayuttā …

te dhammā ekena khandhena dasahāyatanehi dasahi dhātūhi vippayuttā;

ekenāyatanena ekāya dhātuyā kehici vippayuttā.

Mahaggatārammaṇehi dhammehi ye dhammā …

appamāṇārammaṇehi dhammehi ye dhammā …

hīnehi dhammehi ye dhammā …

micchattaniyatehi dhammehi ye dhammā …

sammattaniyatehi dhammehi ye dhammā …

maggārammaṇehi dhammehi ye dhammā …

maggahetukehi dhammehi ye dhammā …

maggādhipatīhi dhammehi ye dhammā vippayuttā, tehi dhammehi ye dhammā vippayuttā …

te dhammā ekena khandhena dasahāyatanehi soḷasahi dhātūhi vippayuttā;

ekenāyatanena ekāya dhātuyā kehici vippayuttā.

Anuppannehi dhammehi ye dhammā vippayuttā, tehi dhammehi ye dhammā vippayuttā …

te dhammā na kehici khandhehi na kehici āyatanehi pañcahi dhātūhi vippayuttā.

Atītārammaṇehi dhammehi ye dhammā …

anāgatārammaṇehi dhammehi ye dhammā vippayuttā, tehi dhammehi ye dhammā vippayuttā …

te dhammā ekena khandhena dasahāyatanehi soḷasahi dhātūhi vippayuttā;

ekenāyatanena ekāya dhātuyā kehici vippayuttā.

Paccuppannārammaṇehi dhammehi ye dhammā …

ajjhattārammaṇehi dhammehi ye dhammā …

bahiddhārammaṇehi dhammehi ye dhammā …

ajjhattabahiddhārammaṇehi dhammehi ye dhammā vippayuttā, tehi dhammehi ye dhammā vippayuttā …

te dhammā ekena khandhena dasahāyatanehi dasahi dhātūhi vippayuttā;

ekenāyatanena ekāya dhātuyā kehici vippayuttā.

Sanidassanasappaṭighehi dhammehi ye dhammā …

anidassanasappaṭighehi dhammehi ye dhammā vippayuttā, tehi dhammehi ye dhammā vippayuttā …

te dhammā catūhi khandhehi ekenāyatanena sattahi dhātūhi vippayuttā;

ekenāyatanena ekāya dhātuyā kehici vippayuttā.

2.10.2. Duka

2.10.2.1. Hetugocchaka

Hetūhi dhammehi ye dhammā …

sahetukehi dhammehi ye dhammā …

hetusampayuttehi dhammehi ye dhammā …

hetūhi ceva sahetukehi ca dhammehi ye dhammā …

sahetukehi ceva na ca hetūhi dhammehi ye dhammā …

hetūhi ceva hetusampayuttehi ca dhammehi ye dhammā …

hetusampayuttehi ceva na ca hetūhi dhammehi ye dhammā …

na hetusahetukehi dhammehi ye dhammā vippayuttā, tehi dhammehi ye dhammā vippayuttā …

te dhammā ekena khandhena dasahāyatanehi soḷasahi dhātūhi vippayuttā;

ekenāyatanena ekāya dhātuyā kehici vippayuttā.

2.10.2.2. Cūḷantaraduka

Appaccayehi dhammehi ye dhammā …

asaṅkhatehi dhammehi ye dhammā …

sanidassanehi dhammehi ye dhammā …

sappaṭighehi dhammehi ye dhammā …

rūpīhi dhammehi ye dhammā vippayuttā, tehi dhammehi ye dhammā vippayuttā …

te dhammā catūhi khandhehi ekenāyatanena sattahi dhātūhi vippayuttā;

ekenāyatanena ekāya dhātuyā kehici vippayuttā.

Lokuttarehi dhammehi ye dhammā vippayuttā, tehi dhammehi ye dhammā vippayuttā …

te dhammā na kehici khandhehi na kehici āyatanehi chahi dhātūhi vippayuttā.

2.10.2.3. Āsavagocchaka

Āsavehi dhammehi ye dhammā …

āsavasampayuttehi dhammehi ye dhammā …

āsavehi ceva sāsavehi ca dhammehi ye dhammā …

āsavehi ceva āsavasampayuttehi ca dhammehi ye dhammā …

āsavasampayuttehi ceva no ca āsavehi dhammehi ye dhammā vippayuttā, tehi dhammehi ye dhammā vippayuttā …

te dhammā ekena khandhena dasahāyatanehi soḷasahi dhātūhi vippayuttā;

ekenāyatanena ekāya dhātuyā kehici vippayuttā.

Anāsavehi dhammehi ye dhammā …

āsavavippayuttehi anāsavehi dhammehi ye dhammā vippayuttā, tehi dhammehi ye dhammā vippayuttā …

te dhammā na kehici khandhehi na kehici āyatanehi chahi dhātūhi vippayuttā.

2.10.2.4–9. Saṁyojanagocchakādi

Saṁyojanehi dhammehi ye dhammā …

ganthehi dhammehi ye dhammā …

oghehi dhammehi ye dhammā …

yogehi dhammehi ye dhammā …

nīvaraṇehi dhammehi ye dhammā …

parāmāsehi dhammehi ye dhammā …

parāmāsasampayuttehi dhammehi ye dhammā …

parāmāsehi ceva parāmaṭṭhehi ca dhammehi ye dhammā vippayuttā, tehi dhammehi ye dhammā vippayuttā …

te dhammā ekena khandhena dasahāyatanehi soḷasahi dhātūhi vippayuttā;

ekenāyatanena ekāya dhātuyā kehici vippayuttā.

Aparāmaṭṭhehi dhammehi ye dhammā …

parāmāsavippayuttehi aparāmaṭṭhehi dhammehi ye dhammā vippayuttā, tehi dhammehi ye dhammā vippayuttā …

te dhammā na kehici khandhehi na kehici āyatanehi chahi dhātūhi vippayuttā.

2.10.2.10. Saṁyojanagocchakādi

Sārammaṇehi dhammehi ye dhammā …

cittehi dhammehi ye dhammā …

cetasikehi dhammehi ye dhammā …

cittasampayuttehi dhammehi ye dhammā …

cittasaṁsaṭṭhehi dhammehi ye dhammā …

cittasaṁsaṭṭhasamuṭṭhānehi dhammehi ye dhammā …

cittasaṁsaṭṭhasamuṭṭhānasahabhūhi dhammehi ye dhammā …

cittasaṁsaṭṭhasamuṭṭhānānuparivattīhi dhammehi ye dhammā vippayuttā, tehi dhammehi ye dhammā vippayuttā …

te dhammā ekena khandhena dasahāyatanehi dasahi dhātūhi vippayuttā;

ekenāyatanena ekāya dhātuyā kehici vippayuttā.

Anārammaṇehi dhammehi ye dhammā …

cittavippayuttehi dhammehi ye dhammā …

cittavisaṁsaṭṭhehi dhammehi ye dhammā …

upādādhammehi ye dhammā vippayuttā, tehi dhammehi ye dhammā vippayuttā …

te dhammā catūhi khandhehi ekenāyatanena sattahi dhātūhi vippayuttā;

ekenāyatanena ekāya dhātuyā kehici vippayuttā.

Anupādinnehi dhammehi ye dhammā vippayuttā, tehi dhammehi ye dhammā vippayuttā …

te dhammā na kehici khandhehi na kehici āyatanehi pañcahi dhātūhi vippayuttā.

2.10.2.11–12. Upādānagocchakādi

Upādānehi dhammehi ye dhammā …

kilesehi dhammehi ye dhammā …

saṅkiliṭṭhehi dhammehi ye dhammā …

kilesasampayuttehi dhammehi ye dhammā …

kilesehi ceva saṅkilesikehi ca dhammehi ye dhammā …

kilesehi ceva saṅkiliṭṭhehi ca dhammehi ye dhammā …

saṅkiliṭṭhehi ceva no ca kilesehi dhammehi ye dhammā …

kilesehi ceva kilesasampayuttehi ca dhammehi ye dhammā …

kilesasampayuttehi ceva no ca kilesehi dhammehi ye dhammā vippayuttā, tehi dhammehi ye dhammā vippayuttā …

te dhammā ekena khandhena dasahāyatanehi soḷasahi dhātūhi vippayuttā;

ekenāyatanena ekāya dhātuyā kehici vippayuttā.

Asaṅkilesikehi dhammehi ye dhammā …

kilesavippayuttehi asaṅkilesikehi dhammehi ye dhammā vippayuttā, tehi dhammehi ye dhammā vippayuttā …

te dhammā na kehici khandhehi na kehici āyatanehi chahi dhātūhi vippayuttā.

2.10.2.13. Piṭṭhiduka

Dassanena pahātabbehi dhammehi ye dhammā …

bhāvanāya pahātabbehi dhammehi ye dhammā …

dassanena pahātabbahetukehi dhammehi ye dhammā …

bhāvanāya pahātabbahetukehi dhammehi ye dhammā vippayuttā, tehi dhammehi ye dhammā vippayuttā …

te dhammā ekena khandhena dasahāyatanehi soḷasahi dhātūhi vippayuttā;

ekenāyatanena ekāya dhātuyā kehici vippayuttā.

Savitakkehi dhammehi ye dhammā …

savicārehi dhammehi ye dhammā vippayuttā, tehi dhammehi ye dhammā vippayuttā …

te dhammā ekena khandhena dasahāyatanehi pannarasahi dhātūhi vippayuttā;

ekenāyatanena ekāya dhātuyā kehici vippayuttā.

Avitakkehi dhammehi ye dhammā …

avicārehi dhammehi ye dhammā vippayuttā, tehi dhammehi ye dhammā vippayuttā …

te dhammā na kehici khandhehi na kehici āyatanehi ekāya dhātuyā vippayuttā.

Sappītikehi dhammehi ye dhammā …

pītisahagatehi dhammehi ye dhammā vippayuttā, tehi dhammehi ye dhammā vippayuttā …

te dhammā ekena khandhena dasahāyatanehi soḷasahi dhātūhi vippayuttā;

ekenāyatanena ekāya dhātuyā kehici vippayuttā.

Sukhasahagatehi dhammehi ye dhammā vippayuttā, tehi dhammehi ye dhammā vippayuttā …

te dhammā ekena khandhena dasahāyatanehi pannarasahi dhātūhi vippayuttā;

ekenāyatanena ekāya dhātuyā kehici vippayuttā.

Upekkhāsahagatehi dhammehi ye dhammā vippayuttā, tehi dhammehi ye dhammā vippayuttā …

te dhammā ekena khandhena dasahāyatanehi ekādasahi dhātūhi vippayuttā;

ekenāyatanena ekāya dhātuyā kehici vippayuttā.

Na kāmāvacarehi dhammehi ye dhammā …

apariyāpannehi dhammehi ye dhammā …

anuttarehi dhammehi ye dhammā vippayuttā, tehi dhammehi ye dhammā vippayuttā …

te dhammā na kehici khandhehi na kehici āyatanehi chahi dhātūhi vippayuttā.

Rūpāvacarehi dhammehi ye dhammā …

arūpāvacarehi dhammehi ye dhammā …

niyyānikehi dhammehi ye dhammā …

niyatehi dhammehi ye dhammā …

saraṇehi dhammehi ye dhammā vippayuttā, tehi dhammehi ye dhammā vippayuttā, te dhammā katihi khandhehi katihāyatanehi katihi dhātūhi vippayuttā?

Te dhammā ekena khandhena dasahāyatanehi soḷasahi dhātūhi vippayuttā;

ekenāyatanena ekāya dhātuyā kehici vippayuttā.

Dhammāyatanaṁ dhammadhātu,

Dukkhasaccañca jīvitaṁ;

Saḷāyatanaṁ nāmarūpaṁ,

Cattāro ca mahābhavā.

Jāti jarā ca maraṇaṁ,

tikesvekūnavīsati;

Gocchakesu ca paññāsa,

aṭṭha cūḷantare padā.

Mahantare pannarasa,

aṭṭhārasa tato pare;

Tevīsa padasataṁ etaṁ,

sampayoge na labbhatīti. [123]

Vippayuttena vippayuttapadaniddeso dasamo.