abhidhamma » dt » dt2 » Dhātukathā

2 Niddesa

2.13. Terasamanaya Asaṅgahitenasampayuttavippayuttapadaniddesa

Rūpakkhandhena ye dhammā khandhasaṅgahena asaṅgahitā āyatanasaṅgahena asaṅgahitā dhātusaṅgahena asaṅgahitā, te dhammā katihi khandhehi katihāyatanehi katihi dhātūhi sampayuttā?

Te dhammā tīhi khandhehi sampayuttā;

ekenāyatanena ekāya dhātuyā kehici sampayuttā.

Katihi vippayuttā?

Ekena khandhena dasahāyatanehi dasahi dhātūhi vippayuttā;

ekenāyatanena ekāya dhātuyā kehici vippayuttā.

Dhammāyatanena ye dhammā …

dhammadhātuyā ye dhammā …

itthindriyena ye dhammā …

purisindriyena ye dhammā …

jīvitindriyena ye dhammā …

viññāṇapaccayā nāmarūpena ye dhammā …

asaññābhavena ye dhammā …

ekavokārabhavena ye dhammā …

jātiyā ye dhammā …

jarāya ye dhammā …

maraṇena ye dhammā khandhasaṅgahena asaṅgahitā āyatanasaṅgahena asaṅgahitā dhātusaṅgahena asaṅgahitā …pe…

te dhammā tīhi khandhehi sampayuttā;

ekenāyatanena ekāya dhātuyā kehici sampayuttā.

Katihi vippayuttā?

Ekena khandhena dasahāyatanehi dasahi dhātūhi vippayuttā;

ekenāyatanena ekāya dhātuyā kehici vippayuttā.

Arūpabhavena ye dhammā …

nevasaññānāsaññābhavena ye dhammā …

catuvokārabhavena ye dhammā …

iddhipādena ye dhammā khandhasaṅgahena asaṅgahitā āyatanasaṅgahena asaṅgahitā dhātusaṅgahena asaṅgahitā, te dhammā katihi khandhehi katihāyatanehi katihi dhātūhi sampayuttāti?

Natthi?

Katihi vippayuttā?

Catūhi khandhehi ekenāyatanena sattahi dhātūhi vippayuttā;

ekenāyatanena ekāya dhātuyā kehici vippayuttā.

13.1. Tika

Kusalehi dhammehi ye dhammā …

akusalehi dhammehi ye dhammā ….

Sukhāya vedanāya sampayuttehi dhammehi ye dhammā …

dukkhāya vedanāya sampayuttehi dhammehi ye dhammā …

adukkhamasukhāya vedanāya sampayuttehi dhammehi ye dhammā ….

Vipākehi dhammehi ye dhammā …

vipākadhammadhammehi ye dhammā ….

Anupādinnaanupādāniyehi dhammehi ye dhammā ….

Saṅkiliṭṭhasaṅkilesikehi dhammehi ye dhammā …

asaṅkiliṭṭhaasaṅkilesikehi dhammehi ye dhammā ….

Savitakkasavicārehi dhammehi ye dhammā …

avitakkavicāramattehi dhammehi ye dhammā ….

Pītisahagatehi dhammehi ye dhammā …

sukhasahagatehi dhammehi ye dhammā …

upekkhāsahagatehi dhammehi ye dhammā ….

Dassanena pahātabbehi dhammehi ye dhammā …

bhāvanāya pahātabbehi dhammehi ye dhammā ….

Dassanena pahātabbahetukehi dhammehi ye dhammā …

bhāvanāya pahātabbahetukehi dhammehi ye dhammā ….

Ācayagāmīhi dhammehi ye dhammā …

apacayagāmīhi dhammehi ye dhammā ….

Sekkhehi dhammehi ye dhammā …

asekkhehi dhammehi ye dhammā ….

Mahaggatehi dhammehi ye dhammā …

appamāṇehi dhammehi ye dhammā ….

Parittārammaṇehi dhammehi ye dhammā …

mahaggatārammaṇehi dhammehi ye dhammā …

appamāṇārammaṇehi dhammehi ye dhammā ….

Hīnehi dhammehi ye dhammā …

paṇītehi dhammehi ye dhammā ….

Micchattaniyatehi dhammehi ye dhammā …

sammattaniyatehi dhammehi ye dhammā ….

Maggārammaṇehi dhammehi ye dhammā …

maggahetukehi dhammehi ye dhammā …

maggādhipatīhi dhammehi ye dhammā ….

Atītārammaṇehi dhammehi ye dhammā …

anāgatārammaṇehi dhammehi ye dhammā …

paccuppannārammaṇehi dhammehi ye dhammā ….

Ajjhattārammaṇehi dhammehi ye dhammā …

bahiddhārammaṇehi dhammehi ye dhammā …

ajjhattabahiddhārammaṇehi dhammehi ye dhammā ….

2.13.2. Duka

2.13.2.1. Hetugocchaka

Sahetukehi dhammehi ye dhammā …

hetusampayuttehi dhammehi ye dhammā …

sahetukehi ceva na ca hetūhi dhammehi ye dhammā …

hetusampayuttehi ceva na ca hetūhi dhammehi ye dhammā …

na hetusahetukehi dhammehi ye dhammā khandhasaṅgahena asaṅgahitā āyatanasaṅgahena asaṅgahitā dhātusaṅgahena asaṅgahitā, te dhammā katihi khandhehi katihāyatanehi katihi dhātūhi sampayuttāti?

Natthi.

Katihi vippayuttā?

Catūhi khandhehi ekenāyatanena sattahi dhātūhi vippayuttā;

ekenāyatanena ekāya dhātuyā kehici vippayuttā.

2.13.2.2–9. Cūḷantaradukādi

Rūpīhi dhammehi ye dhammā khandhasaṅgahena asaṅgahitā āyatanasaṅgahena asaṅgahitā dhātusaṅgahena asaṅgahitā …

te dhammā tīhi khandhehi sampayuttā;

ekenāyatanena ekāya dhātuyā kehici sampayuttā.

Katihi vippayuttā?

Ekena khandhena dasahāyatanehi dasahi dhātūhi vippayuttā;

ekenāyatanena ekāya dhātuyā kehici vippayuttā.

Arūpīhi dhammehi ye dhammā …

lokuttarehi dhammehi ye dhammā …

anāsavehi dhammehi ye dhammā …

āsavasampayuttehi dhammehi ye dhammā …

āsavasampayuttehi ceva no ca āsavehi dhammehi ye dhammā …

āsavavippayuttehi anāsavehi dhammehi ye dhammā …

asaṁyojaniyehi dhammehi ye dhammā …

aganthaniyehi dhammehi ye dhammā …

anoghaniyehi dhammehi ye dhammā …

ayoganiyehi dhammehi ye dhammā …

anīvaraṇiyehi dhammehi ye dhammā …

aparāmaṭṭhehi dhammehi ye dhammā …

parāmāsasampayuttehi dhammehi ye dhammā …

parāmāsavippayuttehi aparāmaṭṭhehi dhammehi ye dhammā …

sārammaṇehi dhammehi ye dhammā khandhasaṅgahena asaṅgahitā āyatanasaṅgahena asaṅgahitā dhātusaṅgahena asaṅgahitā, te dhammā katihi khandhehi katihāyatanehi katihi dhātūhi sampayuttāti?

Natthi.

Katihi vippayuttā?

Catūhi khandhehi ekenāyatanena sattahi dhātūhi vippayuttā;

ekenāyatanena ekāya dhātuyā kehici vippayuttā.

2.13.2.10. Mahantaraduka

Anārammaṇehi dhammehi ye dhammā …

no cittehi dhammehi ye dhammā …

cittavippayuttehi dhammehi ye dhammā …

cittavisaṁsaṭṭhehi dhammehi ye dhammā …

cittasamuṭṭhānehi dhammehi ye dhammā …

cittasahabhūhi dhammehi ye dhammā …

cittānuparivattīhi dhammehi ye dhammā …

bāhirehi dhammehi ye dhammā …

upādādhammehi ye dhammā khandhasaṅgahena asaṅgahitā āyatanasaṅgahena asaṅgahitā dhātusaṅgahena asaṅgahitā, te dhammā katihi khandhehi katihāyatanehi katihi dhātūhi sampayuttā?

Te dhammā tīhi khandhehi sampayuttā;

ekenāyatanena ekāya dhātuyā kehici sampayuttā.

Katihi vippayuttā?

Ekena khandhena dasahāyatanehi dasahi dhātūhi vippayuttā;

ekenāyatanena ekāya dhātuyā kehici vippayuttā.

2.13.2.11–13. Upādānagocchakādi

Anupādāniyehi dhammehi ye dhammā …

upādānasampayuttehi dhammehi ye dhammā …

upādānasampayuttehi ceva no ca upādānehi dhammehi ye dhammā …

upādānavippayuttehi anupādāniyehi dhammehi ye dhammā …

asaṅkilesikehi dhammehi ye dhammā …

asaṅkiliṭṭhehi dhammehi ye dhammā …

kilesasampayuttehi dhammehi ye dhammā …

saṅkiliṭṭhehi ceva no ca kilesehi dhammehi ye dhammā …

kilesasampayuttehi ceva no ca kilesehi dhammehi ye dhammā …

kilesavippayuttehi asaṅkilesikehi dhammehi ye dhammā …

dassanena pahātabbehi dhammehi ye dhammā …

bhāvanāya pahātabbehi dhammehi ye dhammā …

dassanena pahātabbahetukehi dhammehi ye dhammā …

bhāvanāya pahātabbahetukehi dhammehi ye dhammā …

savitakkehi dhammehi ye dhammā …

savicārehi dhammehi ye dhammā …

sappītikehi dhammehi ye dhammā …

pītisahagatehi dhammehi ye dhammā …

sukhasahagatehi dhammehi ye dhammā …

upekkhāsahagatehi dhammehi ye dhammā …

na kāmāvacarehi dhammehi ye dhammā …

rūpāvacarehi dhammehi ye dhammā …

arūpāvacarehi dhammehi ye dhammā …

apariyāpannehi dhammehi ye dhammā …

niyyānikehi dhammehi ye dhammā …

niyatehi dhammehi ye dhammā …

anuttarehi dhammehi ye dhammā …

saraṇehi dhammehi ye dhammā khandhasaṅgahena asaṅgahitā āyatanasaṅgahena asaṅgahitā dhātusaṅgahena asaṅgahitā, te dhammā katihi khandhehi katihāyatanehi katihi dhātūhi sampayuttāti?

Natthi.

Katihi vippayuttā?

Catūhi khandhehi ekenāyatanena sattahi dhātūhi vippayuttā;

ekenāyatanena ekāya dhātuyā kehici vippayuttā.

Rūpañca dhammāyatanaṁ dhammadhātu,

Itthipumaṁ jīvitaṁ nāmarūpaṁ;

Dve bhavā jātijarā maccurūpaṁ,

Anārammaṇaṁ no cittaṁ cittena vippayuttaṁ.

Visaṁsaṭṭhaṁ samuṭṭhānasahabhu,

Anuparivatti bāhiraṁ upādā;

Dve visayo esanayo subuddhoti. [22]

Asaṅgahitena sampayuttavippayuttapadaniddeso terasamo.