sutta » kn » iti » vagga8 » Itivuttaka 71

Translators: sujato

So It Was Said 71

Tikanipāta
The Book of the Threes

Tatiyavagga
Chapter Three

Sammādiṭṭhikasutta

Having Right View

Vuttañhetaṁ bhagavatā vuttamarahatāti me sutaṁ:
This was said by the Buddha, the Perfected One: that is what I heard.

“Diṭṭhā mayā, bhikkhave, sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṁ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā.
“Mendicants, I’ve seen beings who engaged in good conduct of body, speech, and mind, who did not abuse the noble ones, who held right view and acted accordingly.

Te kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapannā.
At the breaking up of the body, after death, they were reborn in a good destination, a heavenly realm.

Taṁ kho panāhaṁ, bhikkhave, nāññassa samaṇassa vā brāhmaṇassa vā sutvā vadāmi.
Now, I don’t say this because I’ve heard it from some other ascetic or brahmin.

Diṭṭhā mayā, bhikkhave, sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṁ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā.

Te kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapannā.

Api ca, bhikkhave, yadeva sāmaṁ ñātaṁ sāmaṁ diṭṭhaṁ sāmaṁ viditaṁ tadevāhaṁ vadāmi.
I only say it because I’ve known, seen, and realized it for myself.”

Diṭṭhā mayā, bhikkhave, sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṁ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā.

Te kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapannā”ti.

Etamatthaṁ bhagavā avoca.
The Buddha spoke this matter.

Tatthetaṁ iti vuccati:
On this it is said:

“Sammā manaṁ paṇidhāya,
“When the mind has been directed right,

sammā vācañca bhāsiya;
and words rightly spoken,

Sammā kammāni katvāna,
and right bodily deeds have been done,

kāyena idha puggalo.
a person here

Bahussuto puññakaro,
learned, doer of good deeds,

appasmiṁ idha jīvite;
though their life may be short,

Kāyassa bhedā sappañño,
when their body breaks up, that wise person

saggaṁ so upapajjatī”ti.
is reborn in heaven.”

Ayampi attho vutto bhagavatā, iti me sutanti.
This too is a matter that was spoken by the Blessed One: that is what I heard.

Dutiyaṁ.