sutta » kn » ja » Jātaka

Ekakanipāta

Kuruṅgavagga

10. Munikajātaka

“Mā munikassa pihayi,

āturannāni bhuñjati;

Appossukko bhusaṁ khāda,

etaṁ dīghāyulakkhaṇan”ti.

Munikajātakaṁ dasamaṁ.

Kuruṅgavaggo tatiyo.

Tassuddānaṁ

Kuruṅgassa kukkuragojavaro,

Puna vāḷavassasirivhayano;

Mahiḷāmukhanāmanuññavaro,

Vahate dhura munikena dasāti.