sutta » kn » ja » Jātaka

Ekakanipāta

Kusanāḷivagga

10. Kosiyajātaka

“Yathā vācā ca bhuñjassu,

yathā bhuttañca byāhara;

Ubhayaṁ te na sameti,

vācā bhuttañca kosiye”ti.

Kosiyajātakaṁ dasamaṁ.

Kusanāḷivaggo terasamo.

Tassuddānaṁ

Kusanāḷisirivhayano ca yasaṁ,

Dadhi mamba kaṭāhakapañcamako;

Atha pāpaka khīra biḷāravataṁ,

Sikhi kosiyasavhayanena dasāti.