sutta » kn » ja » Jātaka

Dukanipāta

Daḷhavagga

7. Guṇajātaka

“Yena kāmaṁ paṇāmeti,

dhammo balavataṁ migī;

Unnadantī vijānāhi,

jātaṁ saraṇato bhayaṁ”.

“Api cepi dubbalo mitto,

mittadhammesu tiṭṭhati;

So ñātako ca bandhu ca,

so mitto so ca me sakhā;

Dāṭhini mātimaññittho,

siṅgālo mama pāṇado”ti.

Guṇajātakaṁ sattamaṁ.