sutta » kn » ja » Jātaka

Dukanipāta

Santhavavagga

10. Kakaṇṭakajātaka

“Nāyaṁ pure uṇṇamati,

toraṇagge kakaṇṭako;

Mahosadha vijānāhi,

kena thaddho kakaṇṭako”.

“Aladdhapubbaṁ laddhāna,

aḍḍhamāsaṁ kakaṇṭako;

Atimaññati rājānaṁ,

vedehaṁ mithilaggahan”ti.

Kakaṇṭakajātakaṁ dasamaṁ.

Santhavavaggo dutiyo.

Tassuddānaṁ

Atha indasamāna sapaṇṇakuṭi,

Susimuttama gijjha jalābujako;

Upasāḷaka bhikkhu salāpavaro,

Atha mettavaro dasapuṇṇamatīti.