sutta » kn » ja » Jātaka

Dukanipāta

Kalyāṇavagga

4. Dubbhiyamakkaṭajātaka

“Adamha te vāri pahūtarūpaṁ,

Ghammābhitattassa pipāsitassa;

So dāni pitvāna kiriṅkarosi,

Asaṅgamo pāpajanena seyyo”.

“Ko te suto vā diṭṭho vā,

sīlavā nāma makkaṭo;

Idāni kho taṁ ohacchaṁ,

esā asmāka dhammatā”ti.

Dubbhiyamakkaṭajātakaṁ catutthaṁ.