sutta » kn » ja » Jātaka

Dukanipāta

Kalyāṇavagga

10. Duddadajātaka

“Duddadaṁ dadamānānaṁ,

dukkaraṁ kamma kubbataṁ;

Asanto nānukubbanti,

sataṁ dhammo durannayo”.

“Tasmā satañca asataṁ,

nānā hoti ito gati;

Asanto nirayaṁ yanti,

santo saggaparāyaṇāti.

Duddadajātakaṁ dasamaṁ.

Kalyāṇavaggo tatiyo.

Tassuddānaṁ

Susamaññamigādhibhū māṇavako,

Vāripahūtarūpādiccupaṭṭhānā;

Sakaḷāyasatindukapaṅka puna,

Satadhamma sududdadakena dasā”ti.