sutta » kn » ja » Jātaka

Dukanipāta

Nataṁdaḷhavagga

10. Kandagalakajātaka

“Ambho ko nāma yaṁ rukkho,

sinnapatto sakaṇṭako;

Yattha ekappahārena,

uttamaṅgaṁ vibhijjitaṁ”.

“Acāri vatāyaṁ vitudaṁ vanāni,

Kaṭṭhaṅgarukkhesu asārakesu;

Athāsadā khadiraṁ jātasāraṁ,

Yatthabbhidā garuḷo uttamaṅgan”ti.

Kandagalakajātakaṁ dasamaṁ.

Nataṁdaḷhavaggo chaṭṭho.

Tassuddānaṁ

Daḷhabandhana haṁsavaro ca puna,

Virūpakkha saviṭṭhaka macchavaro;

Sakuruṅga saassaka ambavaro,

Puna kukkuṭako garuḷena dasāti.