sutta » kn » ja » Jātaka

Dukanipāta

Bīraṇathambhavagga

4. Puṇṇanadījātaka

“Puṇṇaṁ nadiṁ yena ca peyyamāhu,

Jātaṁ yavaṁ yena ca guyhamāhu;

Dūraṁ gataṁ yena ca avhayanti,

So tyāgato handa ca bhuñja brāhmaṇa”.

“Yato maṁ saratī rājā,

vāyasampi pahetave;

Haṁsā koñcā mayūrā ca,

asatīyeva pāpiyā”ti.

Puṇṇanadījātakaṁ catutthaṁ.