sutta » kn » ja » Jātaka

Dukanipāta

Kāsāvavagga

3. Puṭabhattajātaka

“Name namantassa bhaje bhajantaṁ,

Kiccānukubbassa kareyya kiccaṁ;

Nānatthakāmassa kareyya atthaṁ,

Asambhajantampi na sambhajeyya.

Caje cajantaṁ vanathaṁ na kayirā,

Apetacittena na sambhajeyya;

Dijo dumaṁ khīṇaphalanti ñatvā,

Aññaṁ samekkheyya mahā hi loko”ti.

Puṭabhattajātakaṁ tatiyaṁ.