sutta » kn » ja » Jātaka

Dukanipāta

Kāsāvavagga

5. Khantivaṇṇajātaka

“Atthi me puriso deva,

sabbakiccesu byāvaṭo;

Tassa cekoparādhatthi,

tattha tvaṁ kinti maññasi”.

“Amhākampatthi puriso,

ediso idha vijjati;

Dullabho aṅgasampanno,

khantirasmāka ruccatī”ti.

Khantivaṇṇajātakaṁ pañcamaṁ.