sutta » kn » ja » Jātaka

Dukanipāta

Kāsāvavagga

7. Gūthapāṇajātaka

“Sūro sūrena saṅgamma,

vikkantena pahārinā;

Ehi nāga nivattassu,

kiṁ nu bhīto palāyasi;

Passantu aṅgamagadhā,

mama tuyhañca vikkamaṁ”.

“Na taṁ pādā vadhissāmi,

na dantehi na soṇḍiyā;

Mīḷhena taṁ vadhissāmi,

pūti haññatu pūtinā”ti.

Gūthapāṇajātakaṁ sattamaṁ.