sutta » kn » ja » Jātaka

Dukanipāta

Kāsāvavagga

10. Dutiyapalāyitajātaka

“Dhajamaparimitaṁ anantapāraṁ,

Duppasahaṁ dhaṅkehi sāgaraṁva;

Girimiva anilena duppasayho,

Duppasaho ahamajjatādisena”.

“Mā bāliyaṁ vilapi na hissa tādisaṁ,

Viḍayhase na hi labhase nisedhakaṁ;

Āsajjasi gajamiva ekacārinaṁ,

Yo taṁ padā naḷamiva pothayissatī”ti.

Dutiyapalāyitajātakaṁ dasamaṁ.

Kāsāvavaggo aṭṭhamo.

Tassuddānaṁ

Varavatthavaco dumakhīṇaphalaṁ,

Caturodhammavaraṁ purisuttama;

Dhaṅkamagadhā ca tayogirināma,

Gajaggavaro dhajavarena dasāti.