sutta » kn » ja » Jātaka

Dukanipāta

Upāhanavagga

10. Mahāpiṅgalajātaka

“Sabbo jano hiṁsito piṅgalena,

Tasmiṁ mate paccayā vedayanti;

Piyo nu te āsi akaṇhanetto,

Kasmā nu tvaṁ rodasi dvārapāla”.

“Na me piyo āsi akaṇhanetto,

Bhāyāmi paccāgamanāya tassa;

Ito gato hiṁseyya maccurājaṁ,

So hiṁsito āneyya puna idha”.

“Daḍḍho vāhasahassehi,

sitto ghaṭasatehi so;

Parikkhatā ca sā bhūmi,

mā bhāyi nāgamissatī”ti.

Mahāpiṅgalajātakaṁ dasamaṁ.

Upāhanavaggo navamo.

Tassuddānaṁ

Varupāhana khujja vikaṇṇakako,

Asitābhuya pañcamavacchanakho;

Dija pemavaruttamaekapadaṁ,

Kumināmukha piṅgalakena dasāti.