sutta » kn » ja » Jātaka

Dukanipāta

Siṅgālavagga

10. Kapijātaka

“Ayaṁ isī upasamasaṁyame rato,

Sa tiṭṭhati sisirabhayena aṭṭito;

Handa ayaṁ pavisatumaṁ agārakaṁ,

Vinetu sītaṁ darathañca kevalaṁ”.

“Nāyaṁ isī upasamasaṁyame rato,

Kapī ayaṁ dumavarasākhagocaro;

So dūsako rosako cāpi jammo,

Sacevajemampi dūseyyagāran”ti.

Kapijātakaṁ dasamaṁ.

Siṅgālavaggo dasamo.

Tassuddānaṁ

Atha rājā siṅgālavaro sunakho,

Tathā kosiya icchati kālaghaso;

Atha dānavaroṭṭhapi sārathinā,

Punambavanañca sisirakapi dasāti.

Atha vagguddānaṁ

Daḷhañca vaggaṁ aparena santhavaṁ,

Kalyāṇavaggāsadiso ca rūhakaṁ;

Nataṁdaḷha bīraṇathambhakaṁ puna,

Kāsāvupāhana siṅgālakena dasāti.

Dukanipātaṁ niṭṭhitaṁ.