sutta » kn » ja » Jātaka

Tikanipāta

Saṅkappavagga

2. Tilamuṭṭhijātaka

“Ajjāpi me taṁ manasi,

yaṁ maṁ tvaṁ tilamuṭṭhiyā;

Bāhāya maṁ gahetvāna,

laṭṭhiyā anutāḷayi.

Nanu jīvite na ramasi,

yenāsi brāhmaṇāgato;

Yaṁ maṁ bāhā gahetvāna,

tikkhattuṁ anutāḷayi”.

“Ariyo anariyaṁ kubbantaṁ,

Yo daṇḍena nisedhati;

Sāsanaṁ taṁ na taṁ veraṁ,

Iti naṁ paṇḍitā vidū”ti.

Tilamuṭṭhijātakaṁ dutiyaṁ.