sutta » kn » ja » Jātaka

Tikanipāta

Saṅkappavagga

8. Mandhātujātaka

“Yāvatā candimasūriyā,

Pariharanti disā bhanti virocanā;

Sabbeva dāsā mandhātu,

Ye pāṇā pathavissitā.

Na kahāpaṇavassena,

titti kāmesu vijjati;

Appassādā dukhā kāmā,

iti viññāya paṇḍito.

Api dibbesu kāmesu,

ratiṁ so nādhigacchati;

Taṇhakkhayarato hoti,

sammāsambuddhasāvako”ti.

Mandhātujātakaṁ aṭṭhamaṁ.