sutta » kn » ja » Jātaka

Tikanipāta

Saṅkappavagga

10. Dūtajātaka

“Yassatthā dūramāyanti,

amittamapi yācituṁ;

Tassūdarassahaṁ dūto,

mā me kujjha rathesabha”.

“Yassa divā ca ratto ca,

vasamāyanti māṇavā;

Tassūdarassahaṁ dūto,

mā me kujjha rathesabha.

Dadāmi te brāhmaṇa rohiṇīnaṁ,

Gavaṁ sahassaṁ saha puṅgavena;

Dūto hi dūtassa kathaṁ na dajjaṁ,

Mayampi tasseva bhavāma dūtā”ti.

Dūtajātakaṁ dasamaṁ.

Saṅkappavaggo paṭhamo.

Tassuddānaṁ

Usukāravaro tilamuṭṭhi maṇi,

Hayarāja vihaṅgama āsiviso;

Janasandha kahāpaṇavassa puna,

Tiriṭaṁ puna dūtavarena dasāti.