sutta » kn » ja » Jātaka

Tikanipāta

Padumavagga

1. Padumajātaka

“Yathā kesā ca massū ca,

chinnaṁ chinnaṁ virūhati;

Evaṁ rūhatu te nāsā,

padumaṁ dehi yācito”.

“Yathā sāradikaṁ bījaṁ,

khette vuttaṁ virūhati;

Evaṁ rūhatu te nāsā,

padumaṁ dehi yācito”.

“Ubhopi palapantete,

api padmāni dassati;

Vajjuṁ vā te na vā vajjuṁ,

natthi nāsāya rūhanā;

Dehi samma padumāni,

ahaṁ yācāmi yācito”ti.

Padumajātakaṁ paṭhamaṁ.