sutta » kn » ja » Jātaka

Tikanipāta

Padumavagga

2. Mudupāṇijātaka

“Pāṇi ce muduko cassa,

nāgo cassa sukārito;

Andhakāro ca vasseyya,

atha nūna tadā siyā”.

“Analā mudusambhāsā,

duppūrā tā nadīsamā;

Sīdanti naṁ viditvāna,

ārakā parivajjaye.

Yaṁ etā upasevanti,

chandasā vā dhanena vā;

Jātavedova saṁ ṭhānaṁ,

khippaṁ anudahanti nan”ti.

Mudupāṇijātakaṁ dutiyaṁ.