sutta » kn » ja » Jātaka

Tikanipāta

Padumavagga

3. Cūḷapalobhanajātaka

“Abhijjamāne vārismiṁ,

sayaṁ āgamma iddhiyā;

Missībhāvitthiyā gantvā,

saṁsīdasi mahaṇṇave.

Āvaṭṭanī mahāmāyā,

brahmacariyavikopanā;

Sīdanti naṁ viditvāna,

ārakā parivajjaye.

Yaṁ etā upasevanti,

chandasā vā dhanena vā;

Jātavedova saṁ ṭhānaṁ,

khippaṁ anudahanti nan”ti.

Cūḷapalobhanajātakaṁ tatiyaṁ.