sutta » kn » ja » Jātaka

Tikanipāta

Padumavagga

5. Khurappajātaka

“Disvā khurappe dhanuveganunne,

Khagge gahīte tikhiṇe teladhote;

Tasmiṁ bhayasmiṁ maraṇe viyūḷhe,

Kasmā nu te nāhu chambhitattaṁ”.

“Disvā khurappe dhanuveganunne,

Khagge gahīte tikhiṇe teladhote;

Tasmiṁ bhayasmiṁ maraṇe viyūḷhe,

Vedaṁ alatthaṁ vipulaṁ uḷāraṁ.

So vedajāto ajjhabhaviṁ amitte,

Pubbeva me jīvitamāsi cattaṁ;

Na hi jīvite ālayaṁ kubbamāno,

Sūro kayirā sūrakiccaṁ kadācī”ti.

Khurappajātakaṁ pañcamaṁ.