sutta » kn » ja » Jātaka

Tikanipāta

Padumavagga

7. Kakkaṭakajātaka

“Siṅgīmigo āyatacakkhunetto,

Aṭṭhittaco vārisayo alomo;

Tenābhibhūto kapaṇaṁ rudāmi,

Mā heva maṁ pāṇasamaṁ jaheyya”.

“Ayya na taṁ jahissāmi,

kuñjaraṁ saṭṭhihāyanaṁ;

Pathabyā cāturantāya,

suppiyo hosi me tuvaṁ”.

“Ye kuḷīrā samuddasmiṁ,

gaṅgāya yamunāya ca;

Tesaṁ tvaṁ vārijo seṭṭho,

muñca rodantiyā patin”ti.

Kakkaṭakajātakaṁ sattamaṁ.