sutta » kn » ja » Jātaka

Tikanipāta

Padumavagga

10. Ulūkajātaka

“Sabbehi kira ñātīhi,

kosiyo issaro kato;

Sace ñātīhi anuññāto,

bhaṇeyyāhaṁ ekavācikaṁ”.

“Bhaṇa samma anuññāto,

atthaṁ dhammañca kevalaṁ;

Santi hi daharā pakkhī,

paññavanto jutindharā”.

“Na me ruccati bhaddaṁ vo,

ulūkassābhisecanaṁ;

Akkuddhassa mukhaṁ passa,

kathaṁ kuddho karissatī”ti.

Ulūkajātakaṁ dasamaṁ.

Padumavaggo dutiyo.

Tassuddānaṁ

Padumuttama nāgasirivhayano,

Sa-mahaṇṇava yūpa khurappavaro;

Atha bhaddalī kuñjara rukkha puna,

Kharavāca ulūkavarena dasāti.