sutta » kn » ja » Jātaka

Tikanipāta

Udapānavagga

7. Romakajātaka

“Vassāni paññāsa samādhikāni,

Vasimha selassa guhāya romaka;

Asaṅkamānā abhinibbutattā,

Hatthattamāyanti mamaṇḍajā pure.

Te dāni vakkaṅga kimatthamussukā,

Bhajanti aññaṁ girikandaraṁ dijā;

Na nūna maññanti mamaṁ yathā pure,

Cirappavutthā atha vā na te ime”.

“Jānāma taṁ na mayaṁ sampamūḷhā,

Soyeva tvaṁ te mayamasma nāññe;

Cittañca te asmiṁ jane paduṭṭhaṁ,

Ājīvikā tena tamuttasāmā”ti.

Romakajātakaṁ sattamaṁ.