sutta » kn » ja » Jātaka

Tikanipāta

Udapānavagga

9. Satapattajātaka

“Yathā māṇavako panthe,

siṅgāliṁ vanagocariṁ;

Atthakāmaṁ pavedentiṁ,

anatthakāmāti maññati;

Anatthakāmaṁ satapattaṁ,

atthakāmoti maññati.

Evameva idhekacco,

puggalo hoti tādiso;

Hitehi vacanaṁ vutto,

paṭigaṇhāti vāmato.

Ye ca kho naṁ pasaṁsanti,

bhayā ukkaṁsayanti vā;

Tañhi so maññate mittaṁ,

satapattaṁva māṇavo”ti.

Satapattajātakaṁ navamaṁ.